समाचारं

"छात्रागारे मम परिवारः अस्ति": सुकियान् विश्वविद्यालये प्रत्येकं अनाथमहाविद्यालयस्य छात्रस्य स्वकीयाः "प्रेमिणः मातापितरौ" सन्ति।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गजी इवनिङ्ग् न्यूज इत्यनेन १३ सितम्बर् दिनाङ्के वृत्तान्तः (संवाददाता वु लिफाङ्गः जियांग् हाङ्गः च संवाददाता गाओ फेङ्गः) विशेषावाश्यकतायुक्तानां छात्राणां परिचर्यायां उत्तमं कार्यं कर्तुं सुकियान् विश्वविद्यालयेन "i have a home in the dormitory" इति अनाथमहाविद्यालयस्य छात्रवित्तपोषणं प्रारब्धम् परियोजना गतवर्षे, छात्राणां कृते एकैकं सहायतां प्रदातुं तन्त्रम् अनाथमहाविद्यालयस्य छात्राणां कृते "प्रेमपूर्णं परिवारं" प्रदाति, येन तेषां शैक्षणिकमार्गे सर्वाङ्गपरिचर्या समर्थनं च प्राप्यते, स्वस्थरूपेण वर्धन्ते, स्वप्नानां साकारीकरणं च भवति भविष्यम् ।
२०२३ तमस्य वर्षस्य सितम्बरमासात् आरभ्य सुकियान् महाविद्यालयेन "मम छात्रावासस्य गृहम् अस्ति" इति परियोजना आरब्धा सम्यक् अन्वेषणद्वारा परिसरे अनाथछात्राणां मूलभूतस्थितेः विस्तृतबोधः प्राप्तः तथा च प्रत्येकं अनाथछात्रं अनन्येन "प्रेमशीलेन अभिभावकेन सह" मेलनं कृतवान् " " . पारिवारिकशैल्याः गहनसहानुभूति-सञ्चारस्य माध्यमेन प्रत्येकं अनाथः छात्रः सहचरतायाः गृहस्य च उष्णतां अनुभवति ।
"भवतः जन्मदिनस्य शुभकामना!" विद्यालयस्य दलसमितेः सचिवः जू डे इत्यनेन दलस्य नेतृत्वं कृत्वा क्षियाओ वाङ्ग (छद्मनाम) इत्यस्य जन्मदिनस्य उष्णं उत्सवः आयोजितः । जिओ वाङ्गस्य "प्रेमशीलः पिता" इति नाम्ना सचिवः जू डे न केवलं शैक्षणिकसमर्थनं प्रदाति, अपितु सर्वदा स्वजीवनस्य चिन्तां अपि करोति । क्षियाओ वाङ्गः एतत् विशेषं जन्मदिनस्य आश्चर्यं दृष्ट्वा अतीव भावविह्वलः अभवत् यत् "अहं न अपेक्षितवान् यत् अहं विद्यालये मम गुरुणा सह मम जन्मदिनम् आयोजयितुं, केकं छित्त्वा, इच्छां च कर्तुं शक्नोमि। पुनः मातापितृभिः सह पुनः आगतः इव अनुभूतम्।
अनाथछात्राणां विद्यालयं गन्तुं गच्छन्तीव चिन्ता न भवति इति सुनिश्चित्य सुकियान् महाविद्यालयेन एकः विशेषः प्रेमकोषः स्थापितः, यः न केवलं "परिचर्याकर्तानां मातापितरौ" आर्थिकसहायतां प्रदाति, अपितु अनाथछात्राणां कृते नियमितरूपेण जीवनसहायताम् अपि वितरति पारम्परिक उत्सवेषु मातापितरौ युगलौ छात्राणां कृते उपहारं शोकसंवेदनां च सावधानीपूर्वकं सज्जीकरिष्यन्ति।
नवीनछात्राणां नामाङ्कनात् आरभ्य, विभिन्नप्रकारस्य वित्तपोषणस्य राशिः आवृत्तिः च समन्वयनस्य आधारेण, विद्यालयः प्रत्येकस्य अनाथछात्रस्य भिन्न-भिन्न-आवश्यकतानां अनुसारं छात्र-ऋणं, अनुदानं, विशेष-कष्ट-अनुदानं च प्राप्तुं छात्राणां सहायतां करोति २०२३ तः आरभ्य विद्यालयेन १५ अनाथमहाविद्यालयस्य छात्रान् ८०,००० युआनतः अधिकस्य शिक्षणशुल्कात् मुक्तं कृतम्, तथा च ६०,००० युआन् अधिकस्य छात्रवृत्तिः अस्थायीकष्टसहायता च जारीकृता यत् छात्राः पूर्णतया आर्थिकरूपेण सुरक्षिताः सन्ति तथा च अध्ययने एकाग्रतां कृत्वा सफलतया सम्पन्नं कर्तुं शक्नुवन्ति इति सुनिश्चितं भवति तेषां अध्ययनम्।
आर्थिकसहायतां प्रदातुं अतिरिक्तं सुकियान् महाविद्यालयः छात्राणां वैचारिक-शैक्षणिक-मनोवैज्ञानिक-वृद्धौ अपि विशेषं ध्यानं ददाति । प्रत्येकस्य छात्रस्य व्यक्तिगत आवश्यकतानुसारं विद्यालयः एकं अनन्यं ट्यूशन कार्यक्रमं विकसयति यत् तेषां समग्रगुणवत्तां सुधारयितुम्। तत्सह, छात्राः नियमितरूपेण सामाजिकाभ्यासेषु तथा क्रान्तिकारी पारम्परिकशिक्षायां भागं ग्रहीतुं संगठिताः भवन्ति, दलस्य प्रति प्रेमभावनाः संवर्धयन्ति छात्राः सक्रियरूपेण स्वयंसेवीसेवाः कर्तुं तथा विद्यालयस्य अन्तः बहिश्च जनकल्याणकारीक्रियाकलापेषु भागं ग्रहीतुं प्रोत्साहिताः भवन्ति; तथा व्यक्तिगत अभ्यासद्वारा समाजाय पुनः दातुं, छात्राणां कृतज्ञतायाः भावः सामाजिकदायित्वं च अधिकं वर्धयति।
परियोजनायाः आरम्भात् एकवर्षे भागं गृह्णन्तः १५ अनाथछात्राः पारस्परिकसञ्चारः, व्यावसायिकपरिचयः, पर्यावरणस्य अनुकूलनं च इत्यादिषु पक्षेषु महती प्रगतिम् अकरोत् "प्रेमिणः मातापितृणां" मध्ये गहनसहानुभूतिविनिमयः छात्रान् "सूर्यप्रकाशं" कृतवान् । परियोजनायां १४ छात्राः दलस्य सदस्यतायाः आवेदनपत्रं प्रदत्तवन्तः, १२ बहुवारं स्वयंसेवीसेवासु भागं गृहीतवन्तः, ८ वर्गस्य वा ततः परं छात्रनेतारः अभवन्, ६ छात्राः च विविधाः सम्मानाः प्रशंसाः च प्राप्तवन्तः
छात्रः xiaojie (छद्मनाम), प्रधानाध्यापकस्य pan zhiming इत्यस्य मार्गदर्शनेन, विषयप्रतियोगितासु 17 पुरस्कारं प्राप्तवान्, यत्र 2 राष्ट्रियपुरस्काराः अपि सन्ति । क्षियाओजी कृतज्ञतापूर्वकं अवदत् यत् "प्रधानः पानः न केवलं जीवने मम चिन्तां करोति, अपितु मम अध्ययने अपि महत् समर्थनं ददाति। एतत् सर्वं कृते अहं कृतज्ञः अस्मि तथा च एतत् प्रेम्णः अधिकान् आवश्यकतावशात् जनानां कृते प्रसारयितुं आशासे।
"'i have a home in the dormitory' इति वित्तपोषितशिक्षापरियोजना लक्षितदरिद्रतानिवारणस्य राष्ट्रियआह्वानस्य कार्यान्वयनार्थं विद्यालयेन कृतः ठोसः उपायः अस्ति। भविष्ये वयं स्वलक्षणं सघनीकरणं निरन्तरं करिष्यामः, अधिकछात्राणां सहायार्थं प्रभावशीलतां च सुधारयिष्यामः स्वस्य यौवनस्वप्नानां साकारीकरणं समाजस्य कृते प्रतिभानां संवर्धनं च कुर्वन्ति” इति उपराष्ट्रपतिः शि जू अवदत्।
जू हेङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया