समाचारं

दृश्य·चरित्र|सः ९० वर्षीयः “बृहत् कार्यं” कृतवान्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:55
९० वर्षीयः पुरुषः स्वयमेव किं जन्मदिनस्य उपहारं दास्यति ? "याङ्गत्से नदीं पारयन्" इति निष्पन्नम्!
१३ सितम्बर् दिनाङ्के अपराह्णे लुझोउ तैरणसङ्घस्य २० सदस्यैः सह ९० वर्षीयः पुरुषः स्वस्य जन्मदिनस्य इच्छां पूरितवान् यत् याङ्गत्से नदीं सफलतया पारं कर्तुं।
अस्य वृद्धस्य नाम याङ्ग बिहोङ्गः अस्ति, सः लुझौ अमिताओ-नगरस्य निवासी अस्ति । निवृत्तेः अनन्तरं सः बेइहाई-नगरे, गुआङ्गक्सी-नगरे निवसति स्म, अस्मिन् समये सः केवलं स्वस्य ९० तमे जन्मदिनस्य इच्छां पूरयितुं बेइहाई-नगरात् स्वस्य गृहनगरं लुझोउ-नगरं प्रति विशेषयात्राम् अकरोत् ।
याङ्ग बिहोङ्गः बाल्यकालात् एव तैरणं रोचते स्म, लुझौ-नगरे प्रारम्भिकः तैरणप्रशिक्षकः च आसीत् । सः अवदत् यत् - "प्रत्येकवारं अहं तरितुं लुझोउ-नगरं गच्छामि तदा अहं बहु विशेषं अनुभवामि । याङ्गत्से-नद्याः उभयतः परिचितानि स्थानानि सन्ति ।"
१३ दिनाङ्के अपराह्णे लुझोउ-नगरस्य वायाओबा-नगरस्य तैरण-आधारः जनानां कृते चञ्चलः आसीत्, अनेके तैरण-उत्साहिणः याङ्ग-बिहोङ्ग्-इत्यनेन सह छायाचित्रं गृहीतवन्तः सर्वे जानन्ति यत् याङ्ग बिहोङ्गस्य तैरणस्य प्रेम्णः सुरक्षाकारणात् ते तस्मिन् दिने 16 अनुभविनो दलस्य सदस्याः तस्य सह यांगत्से नदीं पारं कृतवन्तः, तदनन्तरं च 4 पैडलबोर्डर-क्रीडकाः अभवन्, विशेषतया याङ्ग बिहोङ्गस्य कृते "रक्षति च रक्षति"।
याङ्ग बिहोङ्गः तस्मिन् दिने याङ्गत्से-नद्याः पारं कृत्वा तस्य कनिष्ठपुत्रेण सह आसीत् सः स्मितेन अवदत्- "अस्माकं परिवारः सर्वेभ्यः तरणं रोचते। यदा अहं ३ वर्षीयः आसम्, तदा अहं एकस्मिन् दिने मम पित्रा सह लान्टियन-नगरात् लुझोउ-नगरं प्रत्यागतवान्।" अतीव विलम्बः जातः, नौका नासीत्, अतः मम पिता अस्मान् तत्र नीतवान् अहं तत् टायरमध्ये स्थापयित्वा सः तरित्वा मां लम् टिन् तः बाओलै सेतुपर्यन्तं धक्कायति स्म।”
अन्ते याङ्ग बिहोङ्गः प्रायः एकघण्टे याङ्गत्से नदीं सफलतया पारितवान्, कुलमाइलेजं प्रायः ६ किलोमीटर् यावत्, स्वस्य "९० तमे जन्मदिनस्य शो" सफलतया सम्पन्नवान्!
याङ्ग बिहोङ्गः अद्यापि ९० वर्षे याङ्गत्से-नद्याः पारं कर्तुं समर्थः अस्ति ।एषा न केवलं व्यक्तिगत-इच्छायाः शारीरिक-सुष्ठुतायाः च विशालपरीक्षा अस्ति, अपितु जीवनस्य प्रेम्णः परमव्याख्या अपि अस्ति याङ्गमहोदयस्य भावना सर्वेभ्यः प्रेरयति, तेषां वयः कियत् अपि भवतु, तेषां प्रेम्णः जीवनस्य च अनुसरणं कदापि न त्यक्तव्यम्।
प्रतिवेदन/प्रतिक्रिया