समाचारं

"नकली माओताई" "काओटौ शूकरमांस" इत्यस्मात् आरभ्य "हाङ्गकाङ्ग-चन्द्रमांसम्" यावत् ये हाङ्गकाङ्ग-देशे न उपलब्धाः, याङ्ग-भ्राता किमर्थं मालविक्रयणं कुर्वन् अस्ति?

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲अधुना एव याङ्गः भ्राता तस्य दलेन सह बहुषु लाइव प्रसारणकक्षेषु हाङ्गकाङ्ग मेइचेन् ब्राण्ड् मूनकेक उत्पादस्य प्रचारं कुर्वन्ति। चित्र/अन्तर्जालस्य विडियो स्क्रीनशॉट्

विगतदिनद्वये #半妖的夜播हाङ्गकाङ्गस्य चन्द्रकेक्साः, ये मासे ५ कोटि युआन् विक्रीयन्ते, ते हाङ्गकाङ्ग-नगरे क्रेतुं न शक्यन्ते# इति उष्णसन्धानविषयः जातः, पुनः लाइव-स्ट्रीमिंग्-विषये उष्णचर्चाम् आरब्धवान्

रिपोर्ट्-अनुसारं, अद्यतने, भ्राता याङ्गः तस्य दलेन सह बहुषु लाइव-प्रसारण-कक्षेषु हाङ्गकाङ्ग-मेइचेन्-ब्राण्ड्-मून्केक-उत्पादस्य प्रचारं कुर्वन् अस्ति, एषा मूनकेक-श्रृङ्खला ९९ युआन्-मूल्येन त्रीणि बक्सानि, १६९ युआन्-मूल्येन च त्रीणि बक्सानि च समाविष्टानि भिन्नानि शैल्यानि प्रदाति .

परन्तु केचन नेटिजनाः ज्ञातवन्तः यत् "हाङ्गकाङ्ग मेइचेन् मूनकेक्" "एषः हाङ्गकाङ्गस्य मेइचेङ्गः" नास्ति तथा च "मेइचेङ्गः एकः बृहत् ब्राण्ड्" इति यथा जिओ याङ्गः अवदत्।ब्राण्ड्-सञ्चालकः वस्तुतः guangzhou meicheng food co., ltd. अस्ति तस्य आधिकारिकजालस्थलस्य अनुसारं ब्राण्डस्य स्थापना २०१९ तमे वर्षे अभवत् यद्यपि हाङ्गकाङ्ग-देशे पञ्जीकृतः अस्ति तथापि हाङ्गकाङ्ग-देशे अस्य उत्पादनं न भवति

१३ सितम्बर् दिनाङ्के "हाङ्गकाङ्ग मेइचेङ्ग" इत्यस्य ग्राहकसेवाकर्मचारिणः मीडियाभ्यः अवदन् यत् मेइचेङ्ग् ब्राण्ड् हाङ्गकाङ्ग-देशे पञ्जीकृतः अस्ति, तस्य व्यापारचिह्न-पञ्जीकरण-प्रमाणपत्रं च अस्ति यत् "बाजारस्य माङ्गं अधिकतया विस्तारयितुं वयं विपणनकेन्द्राणि उत्पादनं च स्थापितवन्तः" इति bases in guangzhou and foshan." , सम्प्रति हाङ्गकाङ्ग-नगरे अफलाइन-भण्डाराः नास्ति ।

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं विवादं जनयित्वा१४ सेप्टेम्बर्-मासस्य सायंकाले क्षियाओ याङ्गस्य “त्रिमेषः” इति लाइव्-प्रसारण-स्टूडियो मेइचेन्-चन्द्रस्य विक्रयणं त्यक्तवान् ।

केचन वकिलाः मन्यन्ते यत् जिओ याङ्गस्य विक्रयव्यवहारः धोखाधड़ीयाः शङ्कितः अस्ति, उपभोक्तृभ्यः तदनुरूपं क्षतिपूर्तिं आग्रहयितुं अधिकारः अस्ति ।सम्प्रति प्रासंगिकक्षेत्रेषु नगरपालिकाकारागारकार्यालयाः अन्वेषणस्य हस्तक्षेपं कृतवन्तः।(सम्बन्धितपठनम्: जिओ याङ्गस्य लाइव प्रसारणकक्षे विक्रीताः "हाङ्गकाङ्ग मेइचेङ्ग मूनकेक्स्" हाङ्गकाङ्गदेशे उपलब्धाः न सन्ति? उत्पादः अलमारयः निष्कासितः अस्ति, तथा च अधिकारी अन्वेषणे सम्बद्धः अस्ति)

━━━━━

मूलस्य नकलीकरणं चिरकालात् एकः दिनचर्या अस्ति

जिओ याङ्ग इत्यस्य धोखाधड़ीयाः शङ्का अस्ति वा इति अद्यापि कानूनी प्रक्रियाणां अन्तिमनिर्णयस्य आवश्यकता वर्तते, परन्तु प्रासंगिकतथ्येभ्यः न्याय्यं चेत्, लाइव् प्रसारणप्रक्रियायाः समये तस्य अनियमितः व्यवहारः न्यूनातिन्यूनं विद्यते

यथा वयं सर्वे जानीमः, बहुवारं मूलदेशस्य ब्राण्ड्-मूल्यं सुधारयितुम् एकः योजकः प्रभावः भवति । बृहत् दृष्ट्या, उदाहरणार्थं, पूर्वं, मेड इन द यूनाइटेड् स्टेट्स् तथा जापान, अधुना मेड इन चाइना इति कतिपयेषु क्षेत्रेषु, स्वयं एकप्रकारस्य गुणवत्ता आश्वासनम् अस्ति अन्यत् उदाहरणं विविधाः स्थानीयब्राण्ड्, यथा याङ्गचेङ्गतः रोमयुक्ताः केकडाः; लेक, माओताई-नगरात् मौटाई-मद्यं, सहितं हाङ्गकाङ्ग-चन्द्रकेक्सस्य कृते अपि तथैव भवति ।

अस्मिन् सन्दर्भे केचन "चतुराः" व्यापारिणः तस्मात् लाभं प्राप्तुं चिन्तयितुं आरब्धवन्तः, अतः याङ्गचेङ्ग-सरोवरे "स्नानं" कुर्वन्तः रोमयुक्ताः केकडाः आसन्, माओताई-नगरे "त्रिसहस्र-मद्यनिर्माणकेन्द्रम्" च आसन्, ते च प्रचारार्थं एतत् पार्श्वरेखारूपेण उपयुज्यन्ते स्म संवर्धना। । अधिकसावधानव्यापाराः सुझावात्मकानि वा भ्रामकानि वा ब्राण्ड्-नामानि कल्पयिष्यन्ति, विदेशीयाः नामानि च किञ्चित्कालं यावत् लोकप्रियाः भवन्ति ।

केचन केवलं विदेशे कम्पनीं पञ्जीकरणं कुर्वन्ति, अथवा विदेशीयब्राण्ड् अपि प्राप्नुवन्ति, परन्तु निर्माणं मुख्यभूमियां स्थापयन्ति । हाङ्गकाङ्ग मेइचेङ्ग मूनकेक्स् इत्यस्य संचालनम् अपि एतस्य विपण्यतर्कस्य अनुसरणं कर्तव्यम् । कठोरतापूर्वकं वक्तुं शक्यते यत् यद्यपि एषा व्यावसायिकविपणनदिनचर्या अस्ति तथापि एतस्य अर्थः अवैधः नास्ति, न च अस्य अर्थः अस्ति यत् उत्पादस्य गुणवत्ता दुर्गता भवितुमर्हति .

परन्तु निर्मातृणां कृते उपभोक्तृणां सक्रियरूपेण मिथ्यासङ्गतिं कर्तुं मार्गदर्शनार्थं ब्राण्ड्-सूचनायाः उपयोगः एकः विषयः, उत्पादानाम् आनयनसमये एतादृशान् कल्पनान् तथ्यरूपेण वक्तुं लंगरानाम् कृते अन्यत् उत्तरं दोषः अस्ति, कदापि न भवितुमर्हति स्म।

━━━━━

मालम् आनयन्तः लंगराः किमर्थं त्रुटिं कृत्वा पुनः पुनः उत्पादविक्रयं कुर्वन्ति ?

याङ्गभ्रातुः घटनायाः विशिष्टं तथ्यद्वयं द्रष्टव्यम् ।

प्रथमं, क्षैतिजदृष्ट्या, लाइव प्रसारणप्रक्रियायाः समये एतादृशः अनियमितः प्रचारः असामान्यः नास्ति, द्वितीयं, ऊर्ध्वाधरदृष्ट्या, एतत् प्रथमवारं न यत् भ्राता याङ्गः एतादृशे विवादे सम्मिलितः अस्ति starting from २०२२ "त्रि-न-केशशुष्कक-यंत्रात्" २०१६ तमे वर्षे मिथ्या-शक्ति-मानकैः सह भित्ति-भङ्ग-यन्त्रात् आरभ्य अस्मिन् वर्षे "नकली माओताई" "ताओ तौ रौ" च यावत् सः अनेकेषु जनासु "नकली-उत्पादानाम् राजकुमारः" अभवत् .

यदि २०१९ तमः वर्षः लाइव् स्ट्रीमिंग् इत्यस्य प्रथमं वर्षं मन्यते तर्हि इदानीं पञ्चवर्षं स्यात् । परन्तु अद्यत्वे मालवाहकाः लंगराः "वाक्प्रवर्तकाः" इति सामान्यम् (एकः कैन्टोनीजशब्दः यः स्निग्धभाषिणः मधुरजिह्वायुक्ताः च जनानां वर्णनं करोति यथा, याङ्गः भ्राता अद्यापि त्रुटिं कृत्वा विक्रयं कुर्वन् अस्ति, सः च अग्रे वदति सम्यक् विक्रेतुं । एतत् वस्तुतः अतीव असामान्यं गहनविचारं च अर्हति ।

लाइव स्ट्रीमिंग् इत्यस्मिन् एतादृशी अराजकता कदापि प्रभावीरूपेण किमर्थं न निबद्धा? अस्य पृष्ठतः अनेकानि कारणानि सन्ति ।

प्रथमं, एतत् यतोहि अधिकांशः उपभोक्तारः लाइव स्ट्रीमिंग् इत्यस्य नूतनस्य उपभोगव्यवहारस्य तुल्यकालिकरूपेण सहिष्णुः भवति तथा च तस्य विषये अत्यधिकं गम्भीरः न भवति यदा तु मञ्चाः विक्रयोत्तरसेवासु सुदृढीकरणेन शासने अधिकं ध्यानं ददति, यथा "अकारणप्रतिफलनं" कार्यान्वितुं; "free shipping on returns" इत्यादीनि, परन्तु अद्यापि विवादास्पदं यत् लंगरेन कियत् त्रुटिस्य स्थानं त्यक्तव्यम् इति।

बाह्यपरिवेक्षणस्य अपर्याप्तदण्डः अपि महत्त्वपूर्णं कारणं यत् भ्राता जिओ याङ्गः पुनः पुनः त्रुटिं कृत्वा विक्रयं करोति। यथा, जिओ याङ्ग इत्यनेन आनयितानां "क्सियाण्डुओयु" नकलीकच्चा-कट-गोमांस-रोलानां नियामक-अधिकारिभिः ५,००,००० युआन्-दण्डः कृतः इति कथ्यते स्म

साधारणव्यापारिणां कृते ५,००,००० युआन् दण्डः वस्तुतः न्यूनः नास्ति, परन्तु जिओ याङ्गस्य स्तरस्य अन्तर्जालप्रसिद्धानां लाइवप्रसारणं प्रायः दशकोटिः वा शतकोटिः वा विक्रयं विक्रयति, लाभः च अतीव पर्याप्तः भवति न पर्याप्तं चेतावनीरूपेण कार्यं कर्तुं।

एकतः दण्डस्य तीव्रता सुदृढां कर्तुं आवश्यकं भवति, परन्तु अपरतः केवलं दण्डस्य वर्धनं अराजकतायाः प्रबन्धनस्य तर्कसंगतः उपायः नास्ति इति ज्ञातव्यम् अन्ततः लाइव स्ट्रीमिंग् ई-वाणिज्यम् एकः नूतनः विषयः अस्ति तथा च घरेलुमागधां उत्तेजितुं उपभोगं च प्रवर्धयितुं महत्त्वपूर्णः उपायः अस्ति, पर्यवेक्षणं मञ्चं च उद्योगस्य समृद्धिं उपभोक्तृहितं च निर्वाहयितुम् उत्तमं संतुलनं अन्वेष्टुं बाध्यौ स्तः।

वस्तुतः उपभोक्तृसहिताः सर्वेषां पक्षानाम् हितं मौलिकरूपेण समानम् अस्ति । यदि लंगरः बहुधा पलटति नियमानाम् उल्लङ्घनं च करोति तर्हि निःसंदेहं उद्योगे विश्वासस्य समग्रसंकटं जनयिष्यति, अन्ततः तस्य कार्यस्य व्ययः भविष्यति

अस्मात् दृष्ट्या स्वस्य दीर्घकालीनजीवनस्य विकासस्य च कृते अपि भ्राता जिओ याङ्गः आत्म-अनुशासनं परस्परं च पर्यवेक्षणं सुदृढं कुर्यात्, पलटनं विना इमान्दारिकरूपेण च कार्यं कर्तव्यम्।

स्रोतः - बीजिंग न्यूज

प्रतिवेदन/प्रतिक्रिया