समाचारं

निवेशबैङ्कस्य मालिकः अन्तःव्यापारस्य दुःखं प्राप्नोत्, ५.३२ मिलियन युआन् हानिम् अकरोत्, ४६ लक्षं युआन् दण्डं प्राप्नोत्, १० वर्षाणि यावत् विपण्यं प्रतिबन्धितः च! एवरब्राइट् सिक्योरिटीज इत्यनेन प्रतिक्रिया दत्ता

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीन प्रतिभूति नियामक आयोगस्य वेबसाइट् प्रशासनिकदण्डनिर्णयं प्रकाशितवान् अस्मिन् दण्डे सम्बद्धः पक्षः झाओ युआन्जुन् एवरब्राइट सिक्योरिटीजस्य प्रायोजकव्यापारविभागस्य प्रमुखः आसीत् फरवरी २०२० तमे वर्षे सः अवैध-अन्तःस्थव्यापारे संलग्नः अभवत् "स्टार टेक्नोलॉजी" इत्यस्य पुनर्गठनम्।

परन्तु यद्यपि "xingxing technology" इत्यनेन प्रमुखं सम्पत्तिपुनर्गठनघोषणा जारीकृत्य पूर्वं झाओ युआन्जुन् सटीकरूपेण "लुर्केड्" अभवत् तथापि अन्ततः ५.३२६ मिलियन युआन् इत्यस्य हानिः कृत्वा सः समाप्तः अभवत् तदतिरिक्तं दण्डनिर्णयस्य अनुसारं चीनप्रतिभूतिनियामकआयोगेन कानूनानुसारं झाओ युआन्जुन् इत्यस्य उपरि कुलम् ४६ लक्षं युआन् दण्डः आरोपितः यत्र "स्टार टेक्नोलॉजी" अन्तःस्थव्यापारे झाओ युआन्जुनस्य सहभागिता एतत् समयः प्रायः एककोटियुआन् आसीत् । तस्मिन् एव काले चीनप्रतिभूतिनियामकआयोगेन अपि तस्य प्रतिभूतिविपण्ये १० वर्षाणि यावत् प्रतिबन्धः कृतः ।

अन्तःस्थव्यापारस्य कृते दण्डः दत्तः

चीनप्रतिभूतिनियामकआयोगस्य उपर्युक्तप्रशासनिकदण्डनिर्णयस्य अनुसारं झाओ युआन्जुन् २०१८ तमस्य वर्षस्य सितम्बर्-मासस्य १७ दिनाङ्कात् २०२२ तमस्य वर्षस्य फरवरी-मासस्य २८ दिनाङ्कपर्यन्तं एवरब्राइट्-प्रतिभूति-संस्थायां प्रतिभूति-अभ्यासकरूपेण कार्यं कृतवान्

चीनप्रतिभूतिनियामकआयोगस्य आधिकारिकजालस्थलात् स्क्रीनशॉट्

केषाञ्चन सूचीकृतकम्पनीनां घोषणानानुसारं झाओ युआन्जुन् २०१८ तः २०२० पर्यन्तं एवरब्राइट् सिक्योरिटीजस्य प्रायोजकव्यापारविभागस्य प्रमुखरूपेण कार्यं कृतवान् ।

चीनप्रतिभूतिनियामकआयोगेन एषः दण्डः “स्टार टेक्नोलॉजी” इत्यस्मिन् झाओ युआन्जुन् इत्यस्य अन्तःस्थव्यापारस्य कारणेन अभवत्, तथा च सम्बन्धितस्य अन्तःस्थव्यापारस्य प्रक्रिया समयरेखा च निम्नलिखितरूपेण अस्ति:

२०२० तमस्य वर्षस्य फरवरी-मासस्य १७ दिनाङ्के एवरब्राइट् सिक्योरिटीज-संस्थायाः काङ्ग् इत्यनेन "स्टार टेक्नोलॉजी" इत्यस्य स्थितिः वित्तपोषणनियमानां च आधारेण प्रासंगिकं प्रमुखं सम्पत्तिपुनर्गठनयोजनां परिकल्पितम् ।

२०२० तमस्य वर्षस्य फेब्रुवरी-मासस्य १९ दिनाङ्के काङ्ग् इत्यनेन अस्याः प्रमुखस्य सम्पत्तिपुनर्गठनपरियोजनायाः स्थितिः झाओ युआन्जुन् इत्यस्मै सूचितम् । झाओ युआन्जुन् इत्यनेन एवरब्राइट सिक्योरिटीज इत्यस्य प्रभारी सम्बन्धितव्यक्तिं प्रति प्रासंगिकविषयाणां सूचना दत्ता, पुनर्गठनपरियोजनायाः व्यवहार्यताविश्लेषणं कर्तुं काङ्गं च निर्देशः दत्तः।

२०२० तमस्य वर्षस्य फेब्रुवरी-मासस्य २० दिनाङ्के काङ्गः झाओ युआन्जुन् इत्यस्मै प्रासंगिकं विश्लेषणप्रतिवेदनं प्रेषितवान् ।

२०२० तमस्य वर्षस्य फरवरी-मासस्य २२ दिनाङ्के झाओ युआन्जुन् इत्यनेन परियोजनायाः विषये स्टार टेक्नोलॉजी इत्यनेन सह विडियो-समागमे भागः गृहीतः ।

तथा च २२ फेब्रुवरी दिनाङ्कस्य कतिपयेषु दिनेषु एव, २०२० तमस्य वर्षस्य फेब्रुवरी २५, २८ दिनाङ्केषु,झाओ युआन्जुन् "झाओ मौजियाङ्ग" इत्यस्य प्रतिभूतिलेखस्य उपयोगेन "जिंगक्सिङ्ग टेक्नोलॉजी" इत्यस्य कुलम् १.६०२ मिलियनं भागं क्रीतवान्, यस्य लेनदेनस्य राशिः ११.४१२ मिलियन युआन् आसीत्

२०२० तमस्य वर्षस्य मार्चमासस्य १५ दिनाङ्के "स्टार टेक्नोलॉजी" इत्यनेन प्रासंगिकं प्रमुखं सम्पत्तिपुनर्गठनघोषणा जारीकृता । "स्टार टेक्नोलॉजी" अस्य लेनदेनस्य कृते एवरब्राइट् सिक्योरिटीज इत्यस्य स्वतन्त्रवित्तीयसल्लाहकाररूपेण नियुक्तुं योजनां करोति ।

२०२१ तमस्य वर्षस्य अगस्तमासस्य १८, १९ दिनाङ्केषु झाओ युआन्जुन् इत्यनेन कुलम् "स्टार टेक्नोलॉजी" इत्यस्य सर्वाणि १.६०२ मिलियनं भागाः विक्रीताः ।व्यवहारस्य राशिः ६.०९६ मिलियन युआन् आसीत् । गणनायाः अनन्तरं उपर्युक्तव्यवहारस्य परिणामेण ५.३२६ मिलियन युआन् हानिः अभवत् ।

पक्षानाम् अवैधकार्यस्य तथ्यं, प्रकृतिं, परिस्थितिः, सामाजिकहानिः च प्रमाणं च गृहीत्वा चीनप्रतिभूतिनियामकआयोगेन झाओ युआन्जुन् इत्यस्य दण्डार्थं निम्नलिखितनिर्णयः कृतः ।

1. प्रतिभूतिकानूनस्य अनुच्छेद 187 इत्यस्य अनुसारं झाओ युआन्जुन् इत्यस्य 4 मिलियन युआन् दण्डः अभवत्।

2. 2005 तमे वर्षे प्रतिभूतिकानूनस्य अनुच्छेद 202 इत्यस्य अनुसारं झाओ युआन्जुन् इत्यस्य 600,000 युआन् दण्डः दत्तः।

तदतिरिक्तं चीनप्रतिभूतिनियामकआयोगेन झाओ युआन्जुन् इत्यस्य अवैधव्यवहारः तुल्यकालिकरूपेण गम्भीरः इति सूचितम् । प्रतिभूतिकानूनस्य अनुच्छेदः २२१ इत्यस्य अनुच्छेदः १, २००५ तमे वर्षे प्रतिभूतिकानूनस्य अनुच्छेदः २३३ इत्यस्य अनुच्छेदः १ इत्यादीनां प्रासंगिकप्रावधानानाम् अनुसारं झाओ युआन्जुन् इत्यस्य प्रतिभूतिबाजारे १० वर्षाणां कृते प्रतिबन्धः करणीयः इति निर्णयः कृतः

अनेकाः तर्काः प्रस्तूयन्ते स्म किन्तु अङ्गीकृताः

आन्तरिकव्यापारः, विपण्यस्य हेरफेरः, प्रकटीकरणस्य उल्लङ्घनं च पूंजीविपण्यस्य त्रयः "कर्क्कटाः" इति ज्ञायन्ते । एतत् निरन्तरं कठोरनियामकदमनस्य अपि लक्ष्यम् अस्ति । अस्मिन् वर्षे प्रथमार्धे चीनप्रतिभूतिनियामकआयोगेन बाजारस्य हेरफेरस्य, अन्तःस्थव्यापारस्य च ४५ प्रकरणेषु दण्डः प्रदत्तः, यत् वर्षे वर्षे प्रायः १०% वृद्धिः अभवत् उत्तरदायीपक्षेभ्यः ८५ गुणा, वर्षे वर्षे, दण्डः दत्तः वर्षे प्रायः ३७% वृद्धिः दण्डस्य जब्धस्य च राशिः प्रायः २.३ अरब युआन् आसीत् ।

सार्वजनिकसूचनाः दर्शयन्ति यत् एवरब्राइट् सिक्योरिटीजस्य प्रायोजकव्यापारविभागस्य प्रमुखरूपेण कार्यं कर्तुं पूर्वंझाओ युआन्जुन् हुआताई यूनाइटेड् सिक्योरिटीज इत्यस्य बीमा एजेण्टरूपेण अपि बहुवर्षपर्यन्तं कार्यं कृतवान्, सः वरिष्ठः निवेशबैङ्करः अस्ति ।यथा वयं सर्वे जानीमः, अन्तःस्थव्यापारः कानूनेन निषिद्धः अस्ति, तथा च झाओ युआन्जुन् इत्यस्य उपरि उल्लिखितेन व्यवहारेण स्पष्टतया रक्तरेखायाः उल्लङ्घनं कृतम् अस्ति। परन्तु अन्तिमेषु वर्षेषु नियामकदण्डप्रकरणानाम् आधारेण न्याय्यं चेत्, अधिकांशः अन्तःस्थव्यापारस्य उल्लङ्घकाः सूचीकृताः कम्पनयः प्रासंगिकाः अन्तःस्थाः च सन्ति

उल्लेखनीयं यत् श्रवणप्रक्रियायाः कालखण्डे एकदा झाओ युआन्जुन् प्रस्तावितवान् यत् यदा प्रकरणे सम्बद्धा आन्तरिकसूचना निर्मितवती तदा सः "स्टार टेक्नोलॉजी" इत्यस्य क्रयणस्य आन्तरिकसूचनायाः विषये अवगतः नासीत् was based on the recommendation of friends and personal research, and the case involved व्यापारव्यवहारः असामान्यः नास्ति इति रक्षामताः चीनप्रतिभूतिनियामकआयोगेन न स्वीकृताः।

चीन प्रतिभूति नियामक आयोगेन दर्शितं यत् झाओ युआन्जुन् कानूनी अन्तःस्थः अस्ति तथा च तस्य रक्षाकारणानि, यथा मित्राणां अनुशंसाः व्यक्तिगतसंशोधनं च, निवारयितुं वैधकारणानि न भवन्ति अन्तःस्थव्यापारः ।

तदतिरिक्तं उपर्युक्ताः प्रकरणाः केषाञ्चन व्यवसायिनां व्यवहारं कर्तुं अन्येषां खातानां अवैधरूपेण ऋणं ग्रहणं कृत्वा नैतिकसंकटं अपि प्रतिबिम्बयन्ति वस्तुतः अन्येषां खातानां ऋणं ग्रहणं वा प्रतिभूति-अभ्यासकारिणः अन्येषां नाम ऋणं ग्रहणं कृत्वा स्टॉक्-धारकं क्रयणं च, प्रतिभूति-उद्योगे कर्मचारिभिः प्रतिभूति-लेखानां घोषणं करणीयम् इति अपि नियमित-प्रथा अस्ति तेषां कुटुम्बस्य सदस्यानां। परन्तु अन्तिमेषु वर्षेषु बहवः प्रतिभूति-अभ्यासकारिणः सन्ति ये ज्ञाति-आदि-लेखानां उपयोगेन अवैधरूपेण स्टॉक्-व्यापारं कृतवन्तः । उदाहरणार्थं, २०२२ तमस्य वर्षस्य डिसेम्बर्-मासे हेबेई-प्रतिभूति-नियामक-ब्यूरो-द्वारा जारीकृते प्रशासनिक-दण्डनिर्णयेन ज्ञातं यत्, एकस्य प्रतिभूति-संस्थायाः शोध-संस्थायाः शोधकर्तृणां जिन्-इत्यनेन कस्यचित् स्टोक्-विषये अप्रकटित-सूचनाः ज्ञात्वा, स्वपितरं सूचितं, व्यवहारस्य मार्गदर्शनं च कृतम्, क कुललेनदेनमात्रा ४.११ मिलियन युआन् । अन्ते प्रासंगिकविनियमानाम् अनुसारं जिन् इत्यस्मै चेतावनी दत्ता, ३०,००० युआन् दण्डः च दत्तः ।

पूर्वकम्पनीनिवेशबैङ्ककर्मचारिणां उपरि उल्लिखितदण्डस्य विषये एवरब्राइट् सिक्योरिटीजः मीडियायाः प्रतिक्रियां दत्त्वा अवदत् यत् चीनप्रतिभूतिनियामकआयोगस्य कम्पनीयाः पूर्वकर्मचारिणां प्रशासनिकदण्डस्य निर्णयस्य दृढतया समर्थनं करोति, सः कम्पनीयाः उत्तरदायित्वव्यवस्थायाः सख्तीपूर्वकं अनुसरणं करिष्यति,। उत्तरदायीजनानाम् गम्भीरतापूर्वकं उत्तरदायित्वं धारयन्तु, अपि च एकस्मात् उदाहरणात् अनुमानं कृत्वा अग्रे व्यापकं आत्मपरीक्षणं सुधारणं च कुर्वन्तु।