समाचारं

"लाइक" मैत्री, "हिट-अप" मैत्री... युवानां मध्ये नवीनसामाजिकप्रवृत्तीनां अन्वेषणम्!

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः |.जनमञ्चसंजाल-जनमञ्चपत्रिका
पुनः मुद्रणकाले स्रोतः सूचयन्तु
मित्रमण्डले परिचितानाम् "लाइक" इत्यस्मात् आरभ्य जीवने मित्राणां "मेलनं" यावत्, सर्वस्य विषये चर्चां कर्तुं आत्मीयतां च कृत्वा दूरतां धारयितुं सीमासु ध्यानं दातुं च, सम्प्रति युवानां सामाजिकपद्धतिषु सामाजिकासु आवश्यकतासु च बहवः नवीनाः परिवर्तनाः दर्शिताः सन्ति।
यथा भवन्तः पश्यन्ति,केचन युवानः मातापितृवत् सामाजिकसम्बन्धे उत्सुकाः न भवन्ति, परन्तु "सामाजिक अवनतिः" इति चयनं कृत्वा "लघुसामाजिक"सम्बन्धान् विकसितुं प्रवृत्ताः भवन्ति ।एतेषां परिवर्तनानां कारणानि कानि सन्ति ? समकालीनयुवानां मध्ये काः नवीनाः सामाजिकाः प्रवृत्तयः सन्ति ? एतेषां परिवर्तनानां विषये भवतः किं मतम् ? अवलोकयामः !
युवानां सामाजिकशैल्याः किमर्थं परिवर्तनं जातम् ?
युवानां सामाजिकीकरणस्य प्रकारे परिवर्तनस्य संरचनात्मकाः प्रौद्योगिकीयश्च कारकाः सन्ति । संरचनात्मककारकाणां मोटेन त्रयः स्तराः विभक्ताः भवितुम् अर्हन्ति : पारिवारिकसंरचना, सामाजिकसंरचना, सम्बन्धसंरचना च ।
प्रथमं, पारिवारिकसंरचनायाः लघुकरणेन परिवारान्तर्गतसम्बन्धजालस्य सरलीकरणं जातम् ।मातापितृणां पीढीयाः भ्रातृभगिनीनां संख्यायां महती न्यूनतायाः कारणात् समकालीनयुवानां सम्पूर्णं निकटं च पारिवारिकं वंशावली दुर्लभतया एव भवति केषाञ्चन युवानां कृते मामामातुलयोः उपाधिः अपरिचितः परकीयः च भवति, तेषु च... एकत्र आत्मीयजीवनं साझां कर्तुं अनुभवः। एतेन द्वौ परिणामौ प्राप्तौ एकतः केचन युवानः एतादृशे वातावरणे वर्धिताः यत्र निकटबन्धुभिः सह निकटसम्बन्धस्य अभावः अस्ति तेषां पारम्परिकजीवनकौशलं, निकटसम्बन्धिभिः सह निकटसम्बन्धानां मनोवैज्ञानिकसज्जता च न प्राप्ता, ते च प्राप्नुवन्ति न जानाति यत् कथं तस्य सामना कर्तव्यः इति। अपरपक्षे कुटुम्बे निकटबन्धुजनानाम् न्यूनीकरणात् केचन युवानः यत् निकटबन्धुजालं अवलम्ब्य अवलम्बितुं शक्नुवन्ति तत् क्रमेण अन्तर्धानं जातम् । यद्यपि अद्यापि मामा-मातुल-नामकं सम्बन्धानां निकटजालं वर्तते तथापि केचन युवानः अस्य निकटप्रतीतस्य किन्तु वास्तवतः दूरस्थस्य सम्बन्धस्य निर्वाहस्य व्ययं वहितुं न इच्छन्ति फलतः केषाञ्चन युवानां जगति ये नामतः बन्धुजनाः सन्ति परन्तु वस्तुतः अपरिचिताः सन्ति, तेषां गहनभावनासम्बन्धस्य अभावः च तेषां सह "सम्बन्धं छित्त्वा" जीवनस्य प्रति अत्यन्तं लोकप्रियः मनोवृत्तिः अभवत्
द्वितीयं, बृहत्-परिमाणेन सामाजिक-गतिशीलतायाः कारणेन केचन युवानः पारम्परिक-"परिचय-समाजः"-जालतः "विसर्जनं" कृतवन्तः ।नगरीकरणेन औद्योगीकरणेन च चालितः मम देशस्य सामाजिकसंरचनायां महत्त्वपूर्णाः परिवर्तनाः अभवन्, विशेषतः अतिबृहत्-परिमाणस्य जनसंख्याप्रवासस्य उद्भवेन, येन तस्य गृहनगरे कृषिसमाजस्य जीवनपद्धतिः परिवर्तिता |. ते पठन्ति वा कार्यं प्राप्नुवन्ति वा, स्वगृहनगरं त्यक्त्वा बृहत्नगरेषु प्रविश्य परिश्रमं कर्तुं अधिकांशयुवानां सामान्यजीवनप्रक्षेपवक्रता अभवत् अस्माकं देशः "परिचितसमाजात्" "अपरिचितसमाजः" इति परिणतः इति वक्तुं शक्यते । ये प्रौढाः "अपरिचितानाम् समाजे" प्रविशन्ति तेषां स्वदेशे "परिचितसमाजस्य" सम्बन्धजालात् "विच्छेदनस्य" प्रक्रियायाः सामना कर्तव्यः भवति ते स्वस्य मूलपरिचितस्य विश्वसनीयस्य च सम्बन्धजालस्य समर्थनं नष्टं कुर्वन्ति तथा च अनिश्चिततानां सामनां कुर्वन्ति केवलं नगरीयजीवनं निश्चयः, यदा तु अनिश्चिततायाः कारणेन उत्पद्यमानं चिन्ता, एकान्तता च समाधानार्थं सामाजिकपरस्परक्रियायाः नूतनानां मार्गानाम् आवश्यकता वर्तते। अस्मात् द्वे घटनाः उत्पद्यन्ते- एकं यत् केषाञ्चन युवानां तदनुरूपसामाजिककौशलस्य अभावः भवति, ते "अपरिचितसमाजस्य" स्वस्य पारस्परिकजालस्य निर्माणं कर्तुं न जानन्ति, अतः ते "सामाजिकभयम्" इति उच्यन्ते अन्यः स्वस्य पारस्परिकजालस्य निर्माणं कर्तुं प्रयत्नः करणीयः तथा च अपरिचितैः सह सक्रियरूपेण सामाजिकसम्बन्धः "tiezi" सामाजिकसंजालस्य उद्भवः एकं विशिष्टं उदाहरणम् अस्ति।
अन्ते परिवारसंरचनायाः सामाजिकसंरचनायाः च परिवर्तनस्य कारणेन केषाञ्चन युवानां सम्बन्धसंरचना परिवर्तिता अस्ति ।चीनीजनानाम् पारम्परिकसम्बन्धसंरचना मुख्यतया पूर्वं विद्यमानसम्बन्धेषु आधारिता अस्ति, यथा रक्तसम्बन्धाः, भौगोलिकसम्बन्धाः इत्यादयः तथापि वर्तमानसम्बन्धजालं यस्मिन् युवानः यथार्थतया दैनन्दिनजीवने अन्तरक्रियां कर्तुं शक्नुवन्ति, तत् शैक्षणिकादिषु पश्चात्सम्बन्धेषु आधारितम् अस्ति सम्पर्काः, व्यावसायिकसम्बन्धाः, रोचकसम्बन्धाः च। अधिकांशयुवानां सामाजिकसॉफ्टवेयरनिर्देशिकासु बहवः "मित्राः" सन्ति येषां साक्षात्कारः अथवा कदापि न मिलितः अपि, सम्बन्धजाले निकटसम्बन्धानां परिचितानाञ्च अनुपातः क्रमेण न्यूनः भवति सम्बन्धसंरचना क्रमेण दृढसम्बन्धप्रधानात् अतिस्थिरसंरचनातः दुर्बलसम्बन्धप्रधानतायाः अथवा सीमान्तसम्बन्धप्रधानस्य अस्थिरसंरचनायाः कृते परिवर्तिता अस्ति अस्य अर्थः अस्ति यत् निकटसम्बन्धेषु परिचयसम्बन्धेषु च दृश्यमानानि केचन सामाजिकक्रियाकलापाः अपि अन्तरङ्गस्य अभावे एव भवन्ति सम्बन्धाः परिचयसम्बन्धाः च, तान् प्राप्तुं अस्माभिः सीमान्तसम्बन्धान् विचित्रसम्बन्धान् च चयनं कर्तव्यम्।
संरचनात्मककारकैः युवानां सामाजिकीकरणस्य प्रकारे केषाञ्चन परिवर्तनानां परिस्थितयः प्रदत्ताः, परन्तु वास्तविकं चालकशक्तिः प्रौद्योगिकीपरिवर्तनात् एव आगच्छति ।कस्मिन् अपि युगे सामाजिकसञ्चारः अन्तरक्रियाविधिः च प्रौद्योगिकीपरिस्थित्या प्रतिबन्धिता भविष्यति, कृषिसमाजस्य साक्षात्कारसञ्चारः पत्रपारगमनात् आरभ्य औद्योगिकसमाजस्य तारपत्रं दूरभाषं च यावत्, डिजिटलसमाजस्य स्मार्टफोन-सामाजिक-एप्स्, जनानां सामाजिकसाधनं यावत् तथा अन्तरक्रियाविधयः अधिकाधिकं विविधाः भवन्ति, सम्बन्धजालस्थापनस्य व्याप्तिः अपि बहु विस्तारिता अस्ति वस्तुतः रोचकसंयोजनाधारितं सामाजिकसंजालं १९८० तमे दशके कलमसहकारिभ्यः आरभ्य अन्तर्जाल १.० मञ्चे विविधरुचिमञ्चपर्यन्तं, डिजिटलयुगे ऑनलाइनसामाजिकसॉफ्टवेयरं, ऑनलाइनरुचिमञ्चं च यावत् युवानां मध्ये सर्वदा अत्यन्तं लोकप्रियं भवति अधिकसुविधापूर्वकं, शीघ्रं, सटीकतया च सहपाठिनः अन्वेष्टुं, सम्पर्कं कर्तुं च शक्नोति येषां मनोरञ्जनस्य आवश्यकताः वा रुचिः वा अपि अस्ति। अङ्कीयप्रौद्योगिक्याः युवानां सामाजिकपरस्परक्रियाणां सीमाः बहुधा विस्तारिताः, न केवलं समयस्य स्थानस्य च दूरीं संचारस्य अन्तरक्रियायाः च बाधाः च भङ्गं कृत्वा, अपितु संचारस्य अन्तरक्रियायाः च विविधाः प्रकाराः पद्धतयः च प्रदत्ताः
संक्षेपेण, संरचनात्मकपरिवर्तनानां, प्रौद्योगिकीपरिवर्तनानां च प्रभावेण प्रत्येकस्य व्यक्तिस्य सामाजिकसम्बन्धजालस्य (यथा आत्मीयसम्बन्धाः, परिचितसम्बन्धाः च) मूलं क्रमेण संकुचति, सामाजिकसम्बन्धजालस्य धारः तु क्रमेण विस्तारं प्राप्नोतिकेषाञ्चन युवानां दृष्टौ अपरिचितसमाजस्य सामाजिकसम्बन्धः पुनः अनिवार्यः प्रश्नः नास्ति, अपितु बहुविकल्पीयः प्रश्नः अस्ति, सामाजिकपद्धतीनां चयनं युवानां स्वस्य प्राधान्यानां उपरि निर्भरं भवति।
समकालीनयुवानां मध्ये त्रयः प्रमुखाः सामाजिकाः प्रवृत्तयः
एकं सामाजिकसम्बन्धेषु "आरामक्षेत्रस्य" निर्माणस्य प्रवृत्तिः ।नगरे द्रुतगतिना कार्यस्य दबावेन बहवः युवानः कार्यस्य जीवनस्य च सन्तुलनं स्थापयितुं कष्टं अनुभवन्ति, आत्मीयसम्बन्धानां प्रबन्धनार्थं च समयस्य, ऊर्जायाः च अभावः भवति एतेन विवाहभयादिघटनानां उद्भवः जातः , प्रसवभयम्, प्रेमभयम् च। वस्तुतः एतत् न यत् युवानः आत्मीयसम्बन्धानां उद्भवं न पश्यन्ति, परन्तु आत्मीयसम्बन्धानां संचालनस्य निवेशः निर्गमः च प्रत्यक्षतया आनुपातिकः न भवति, तथा च जोखिमाः व्ययः च केचन युवानः तत् कर्तुं निषेधं कुर्वन्ति
जोखिमदृष्ट्या यथा यथा आधुनिकसमाजस्य परिवारस्य विवाहस्य च जनानां अवधारणाः परिवर्तन्ते तथा तथा मूलस्थिरः आत्मीयः सम्बन्धः विश्वसनीयः न भवेत् आत्मीयसम्बन्धानां दर्शनम् । आत्मीयसम्बन्धे प्रवेशस्य अर्थः भवति यत् लघुकुटुम्बस्य वा द्वयोः बृहत्कुटुम्बयोः वा उत्तरदायित्वं दायित्वं च स्वीकुर्वन् । फलतः केचन युवानः आत्मीयसम्बन्धस्थापनविषये अधिकाधिकं सावधानाः अभवन् ।
केचन युवानः सामाजिकसम्बन्धस्य सरलं शुद्धं च मार्गं निर्माय सम्झौतां विना स्वस्य निर्वाहं कर्तुं रोचन्ते । पारम्परिकग्रामीणसमाजस्य मानवीयभावनाः सम्बन्धाः च सामाजिकसंस्कृतेः महत्त्वपूर्णः भागः अस्ति तथा च सामाजिकजालस्य पारस्परिकसम्बन्धानां च निर्वाहार्थं मूलभूतः आचारसंहिता अस्ति सम्प्रति केषाञ्चन युवानां सामाजिकविकल्पानां “व्यय”वर्गे अनुग्रहाः मुखं च अद्यापि समाविष्टम् अस्ति । परन्तु समानतां आत्मसम्मानं च अनुसरणं कुर्वतीनां युवानां कृते अनुग्रहेषु मुखेषु च ध्यानं दत्तुं न केवलं अन्येषां अतिशयेन अनुकूलतां प्राप्तुं आवश्यकं भवति, अपितु भावनात्मकस्य मनोवैज्ञानिकस्य च उपभोगस्य एकं रूपम् अपि भवति अतः केचन युवानः सामाजिकपरस्परक्रियायाः "व्ययः" न्यूनीकर्तुं चयनं कुर्वन्ति । "साझेदारी" सामाजिकसम्बन्धे पक्षद्वयं स्वार्थकेन्द्रितं भवति तथा च सम्बन्धस्य व्ययस्य लाभस्य च समानरूपेण मूल्याङ्कनं कुर्वन्ति तेषां समानविचाराः हिताः भवितुमर्हन्ति तथा च तत् प्रहारं कर्तुं शक्नुवन्ति, अथवा ते असङ्गताः भूत्वा तत्क्षणमेव भग्नाः भवितुम् अर्हन्ति, प्रत्येकं " comfort zone" इति सामाजिकसम्बन्धानां कृते ।
द्वितीयं स्पष्टसीमायुक्तानि सामाजिकपरस्परक्रियाणि प्राधान्यं ददति।आधुनिकसमाजस्य मध्ये युवानः सामाजिकसीमानां भावने अधिकाधिकं ध्यानं ददति, यत् किञ्चित्पर्यन्तं सुरक्षाभावनायाः तुल्यम् अपि भवति । अनिर्वचनीयं यत् चिपचिपा सामाजिकपरस्परक्रिया केषाञ्चन युवानां कृते जटिलपरस्परसम्बन्धेषु पतनं सुलभं करोति, गोपनीयताप्रसारणं, भावनात्मकबन्धनं च इत्यादीनां समस्यानां सामना अपि करोति यथा, केचन बन्धुजनाः प्रतिवेशिनः च कार्यम् आयम् इत्यादीनां निजीविषयाणां उपयोगं सार्वजनिकविषयरूपेण कर्तुं रोचन्ते एतेन न केवलं तस्य गोपनीयतायाः उल्लङ्घनं भवति यस्य विषये केचन युवानः सामान्यतया वक्तुं न इच्छन्ति, अपितु केषाञ्चन युवानां मानसिकतां अपि प्रभावितं करोति ये "संलग्नाः" भवितुम् न इच्छन्ति। अनेन केचन युवानः निजीस्थानस्य अभावयुक्तेभ्यः सामाजिकवातावरणेभ्यः सचेतनतया पलायनं कृत्वा सीमाबोधेन सामाजिकसम्बन्धान् अन्विष्यन्ते
तदतिरिक्तं तत्क्षणसन्देशसामाजिकसॉफ्टवेयरस्य लोकप्रियतायाः कारणात् कार्यस्य व्यवस्थापनार्थं, सञ्चिकानां स्थानान्तरणार्थं, कार्ये सूचनानां आदानप्रदानार्थं च सामाजिकसॉफ्टवेयरस्य उपयोगः अधिकसुलभः भवति सार्वभौमिक-तत्काल-सन्देश-अनुप्रयोगाः भावनात्मक-सामाजिक-सॉफ्टवेयर-तः वाद्य-कार्य-सॉफ्टवेयर-पर्यन्तं परिवर्तिताः सन्ति, प्रायः सर्वे विविध-प्रकारस्य सामाजिक-समूहेषु आकृष्टाः भवन्ति, यथा कार्य-समूहः, कार्य-समूहः, व्यावसायिक-समूहः इत्यादयः कार्यं च जीवनस्य सीमाः धुन्धलाः भवन्ति व्यावसायिकसम्बन्धैः उत्पन्नाः सामाजिकसम्बन्धाः कार्यस्थले पारस्परिकजालस्य बृहत् भागं भवन्ति, सर्वे च अप्रभाविषु अथवा अकुशलसामाजिकसम्बन्धेषु पतितुं शक्नुवन्ति अप्रभावी सामाजिकसम्बन्धः तादृशसामाजिकक्रियाकलापं निर्दिशति ये जनानां भावनायां, भावनासु, कार्ये, जीवने च किमपि आनन्दं प्रगतिञ्च न आनेतुं न शक्नुवन्ति । अप्रभावी अकुशलः च सामाजिकपरस्परक्रिया न केवलं जनानां कृते तनावं चिन्ताञ्च आनयति, अपितु मानवहृदयस्य गहने उच्चस्तरीयसामाजिकआवश्यकतानां पूर्णतया पूर्तये अपि असफलः भवति।
समकालीनयुवकाः कार्यस्य जीवनस्य च सीमायाः भावः किञ्चित्पर्यन्तं निर्वाहयन्ति, तेषां जीवनस्य विषये उत्तमाः अपेक्षाः सन्ति, तेषां जीवने अत्यधिकं कर्म आनेतुं न इच्छन्ति । फलतः केचन युवानः जीवनस्य, मनोरञ्जनस्य, रुचिनां च सामान्यप्रयोजनानां आवश्यकतानां च पूर्तये परस्परं सामाजिकसम्बन्धं कृत्वा अस्थायीं वा आवधिकं वा सामाजिकसम्बन्धं निर्मातुं चयनं कुर्वन्ति वस्तुतः "सहभागिभिः" सह सामाजिकसम्बन्धं चयनं बहुधा दैनन्दिनसम्बन्धजालेषु अप्रभाविणः अकुशलसामाजिकपरस्परक्रियाः परिहरितुं भवति, कार्यस्य जीवनस्य च सीमां निर्मातुं आशां कुर्वन् अस्थायी-आवधिक-सामाजिक-सम्बन्धाः अपरिचितानाम् मध्ये सहकारि-सम्बन्धानां समीपे एव भवन्ति, ते परस्परं समानाः भवन्ति, परपक्षस्य पूर्तये स्वस्य अन्यायस्य आवश्यकता नास्ति, न च अत्यधिकं भावनात्मक-निवेशस्य आवश्यकता वर्तते । समर्थनम्‌। "तिएजी"-सम्बन्धेन प्रदत्तः सामाजिक-बफर-क्षेत्रः केषाञ्चन युवानां लक्ष्यं आरामेन सम्पन्नं कृत्वा स्व-आवश्यकतानां पूर्तिं कृत्वा वास्तविक-सामाजिक-जीवने प्रत्यागन्तुं शक्नोति
तृतीयं तु मुक्तव्यावहारिकसामाजिकसम्बन्धानां प्रयासं कर्तुं इच्छुकता।मुक्तव्यावहारिकसामाजिकसम्बन्धानां प्रयोगस्य इच्छा तर्कसंगतरूपेण स्थितिसमाजात् अनुबन्धसमाजं प्रति परिवर्तनेन प्रभाविता भवति। पारम्परिकसम्बन्धजालस्य स्वकीयाः तादात्म्यगुणाः सन्ति भवेत् सः रक्तसम्बन्धः, भौगोलिकसम्बन्धः, व्यावसायिकसम्बन्धः वा शैक्षणिकसम्बन्धः वा, व्यक्तिस्य सम्बन्धजाले विद्यते इति कारणं स्वस्य कस्यचित् गुणस्य उपयुक्ततायाः कारणात् सम्बन्धजालम् अत्यन्तं निमीलितं भवति, तदनुरूपगुणरहितानाम् व्यक्तिनां कृते सम्बन्धजाले निहितं भवितुं कठिनम् अस्ति । परन्तु एकदा तस्य विशिष्टगुणाः सन्ति चेत्, यद्यपि सम्बन्धजालस्य वास्तविकं मूल्यं नास्ति, तथापि व्यक्तिभिः तदनुरूपदायित्वं दायित्वं च वहितुं आवश्यकम् नवीनतां रोचमानानां रोमाञ्चस्य अनुसरणं कुर्वन्तः युवानां कृते ते आशां कुर्वन्ति यत् सामाजिकानुभवस्य प्रक्रियायां यः मुक्तः विषमः च भवति, यदि अवधारणानां सहमतिः भवितुम् अर्हति, आत्मायाः अनुनादः, तथा च भावनात्मकप्रतिध्वनिः, परस्परबोधस्य, परिचयस्य च निर्माणं गहने आत्मीयसम्बन्धे परिणतुं शक्यते । "tiezi" सामाजिकसंजालं उदाहरणरूपेण गृह्यताम्, भवान् फिटनेस-नौसिखिया वा खाद्यविशेषज्ञः वा, श्वेत-कालर-कार्यकर्ता वा यात्रा-विशेषज्ञः वा, भवान् जालपुटे उपयुक्तान् भागिनान् अन्वेष्टुं शक्नोति, यत् तस्य मुक्ततां विषमताम् च वर्धयति सम्बन्धजालम् । यद्यपि भवद्भिः परीक्षण-दोषयोः व्ययः वहितव्यः भवेत् तथापि एतेन विकल्पस्य सम्भावना वर्धते ।
सामाजिकपरस्परक्रियासु परिवर्तनस्य पृष्ठतः के मनोवैज्ञानिककारकाः सन्ति ?
सम्प्रति युवानां सामाजिकविषयाः व्यापकचिन्तायाः महत्त्वपूर्णः विषयः अभवन् । समकालीनयुवानां सामाजिकपरस्परक्रियाभिः सह सम्बद्धाः नूतनाः अन्तर्जालशब्दाः यथा “सामाजिकभयम्”, “सामाजिकवृषभः” “सामाजिकमृत्युः” च अनन्तरूपेण उद्भवन्ति सामाजिकपशवः इति नाम्ना मनुष्याः संचारस्य अन्तरक्रियायाः च प्रक्रियायां सामाजिकसम्बन्धान् जनयन्ति, सामाजिकपद्धतिषु परिवर्तनस्य पृष्ठतः च युवानां सामाजिकसंकल्पनासु परिवर्तनं भवति
आत्मजागरूकता उच्चैः धावति।मनोवैज्ञानिकदृष्ट्या आत्मजागरूकता सामान्यस्य पूर्णस्य च मानवव्यक्तिस्य मूलभूतमनोवैज्ञानिकसंरचना भवति तथा च व्यक्तिगतव्यवहारविकल्पनिर्धारणाय महत्त्वपूर्णः आधारः भवति पारम्परिक चीनीसमाजस्य व्यक्तिः पारस्परिकजालस्य निर्माणे, परिपालने च महत् महत्त्वं ददति, तथा च केवलं सामाजिकसम्बन्धानां निर्वाहार्थं अप्रभाविसामाजिकपरस्परक्रियासु प्रवृत्ताः भवन्ति परन्तु समकालीनयुवकाः अप्रभाविसामाजिकपरस्परक्रियायां स्वं हातुं न इच्छन्ति तथा च ते सामाजिकपरस्परक्रियायाः लक्ष्यसाधने उन्मुखं अन्तरक्रियाशीलं व्यवहारं मन्यन्ते, ते सामाजिकसम्बन्धस्य प्रक्रियायां आत्मनः स्वतन्त्रतायाः च अधिकं मूल्यं ददति सामाजिकसम्बन्धेषु तस्य स्थापनायाः एकः प्रमुखः भागः। अन्तरक्रियायाः प्रक्रियायां केचन युवानः नियन्त्रणीयपरिधिमध्ये आत्मीयतां भावनां च अनुसृत्य भवन्ति, यत् न केवलं पर्याप्तं सामाजिकं मनोवैज्ञानिकं च दूरं स्थापयितुं शक्नोति, अधिकं मुक्तस्थानं प्राप्तुं शक्नोति, अपितु स्वस्य व्यक्तित्वस्य अपि उत्तमं प्रदर्शनं कर्तुं शक्नोति
समतायाः विषये प्रबलजागरूकता।अन्येषां समायोजनेन उत्पद्यमानं "सामाजिकं उपभोगं" समकालीनयुवकाः किमपि सहितुं न इच्छन्ति । समकालीनयुवकाः विशुद्धरूपेण एकसम्बन्धप्रतिरूपं प्राधान्यं ददति यत् समानाधिकारस्य उत्तरदायित्वस्य च समीपे भवति, यत् सामाजिकसम्बन्धं भावनात्मकसम्बन्धानां क्लेशात् पलायितुं शक्नोति, नैतिकभारं न वहति च यथा, "साथी" सम्बन्धः पक्षद्वयस्य मध्ये वार्तायां प्राप्तस्य साधारणसम्झौतेः अनुबन्धे च आधारितः भवति सामाजिकप्रतिभागिनां मध्ये सम्बन्धः समानः भवति, तस्य कृते परस्परं सम्मानः, सहिष्णुता च आवश्यकी भवति
सहकार्यस्य जागरूकता क्रमेण उद्भूतवती ।सामान्यतया सामाजिकपरस्परक्रिया न्यूनाधिकं सम्भाव्यव्यक्तिगतहितं गोपयति, एतस्य माध्यमेन पक्षद्वयं स्वविभिन्नलक्ष्यं माङ्गं च प्राप्तुं आशास्ति, यत् सामान्यीकृतसामाजिकविनिमयव्यवहारः इति गणयितुं शक्यते समानानि वा प्रायः समानानि लक्ष्याणि माङ्गल्यानि च सन्ति चेत्, द्वयोः अन्तरक्रियाशीलपक्षयोः साधारणलक्ष्यसाधनाय साधारणमागधानां पूर्तये च सहकार्यस्य समीपे स्तः, यत् श्रमविभागस्य, सहकार्यव्यवहारस्य च व्यापकः इति गणयितुं शक्यते केषाञ्चन युवानां सामाजिकसंकल्पनासु द्वयोः पक्षयोः संसाधनानाम् साझेदारी, व्ययस्य साझेदारी, सूचनानां आदानप्रदानं, अस्थायी व्यवहारसमुदायस्य निर्माणं च आवश्यकम् अतः एतत् प्राप्तुं तेषां सहकार्यस्य पर्याप्तजागरूकता भवितुमर्हति
स्वातन्त्र्यस्य जागरूकता निरन्तरं वर्धते।अद्यतनयुवकाः विद्यमानसामाजिकसम्बन्धजाले नियताः न सन्ति अपितु ते सक्रियरूपेण, सकारात्मकेन, मुक्तेन च मनोवृत्त्या स्वस्य सीमान्तसम्बन्धजालस्य विस्तारं कुर्वन्ति, स्वतन्त्रतया च स्वस्य इच्छानुसारं सामाजिकसम्बन्धान् चयनं कुर्वन्ति, निर्मान्ति च। केषाञ्चन युवानां दृष्ट्या जनाः परस्परं स्वतन्त्राः भवन्ति यदि ते तदनुरूपदायित्वं पूर्णं कर्तुं वा तदनुरूपं आवश्यकतां पूरयितुं वा न शक्नुवन्ति तर्हि सामाजिकसम्बन्धाः अस्थायित्वं प्राप्नुयुः स्वतन्त्रचेतनायाः अस्तित्वेन युवानः सामाजिकपरस्परक्रियाप्रक्रियायां अधिकं उत्तरदायित्वं, निष्पादनक्षमता च प्राप्तुं शक्नुवन्ति, कार्ये जीवने च प्रतिक्रियायाः अपि महत् लाभः भविष्यति
सारांशेन द्रष्टुं शक्यते यत् युवानां सामाजिकपरस्परक्रियाः परोन्मुखात् स्वाभिमुखी, भावनात्मकसम्बन्धात् समानसम्बन्धेषु, आदानप्रदानसम्बन्धात् सहकारीसम्बन्धेषु, आश्रयसम्बन्धात् स्वतन्त्रसम्बन्धेषु च परिवर्तितः अस्ति। एते परिवर्तनाः सामाजिकपरस्परक्रियाक्षेत्रे सीमिताः व्यवहारतर्कस्य परिवर्तनाः इव दृश्यन्ते, परन्तु वस्तुतः ते जनानां मध्ये जनानां समाजस्य च सम्बन्धानां विषये युवानां अवगमने गहनाः परिवर्तनाः सन्ति तेषां दृष्टौ आत्मनः, समता, सहकारः, स्वातन्त्र्यः इत्यादयः जीवनस्य मूलभूताः सन्ति ।
एतेषां परिवर्तनानां विषये भवतः किं मतम् ?
आधुनिकीकरणप्रक्रियायाः निरन्तरत्वरणेन सह समकालीनयुवानां पारम्परिकसञ्चारस्य अवधारणा पारम्परिकचीनी "मानवसम्बन्ध"सञ्चारप्रतिरूपात् बहु भिन्ना अभवत् "ताई ज़ी" सामाजिकसंजालस्य उदाहरणरूपेण गृह्यताम् अयं विचित्रसम्बन्धानां आत्मीयतायाः, सीमान्तसम्बन्धानां कार्यक्षमतायाः, आभासीसम्बन्धानां साकारीकरणस्य, अङ्कीययुगे अन्तरक्रियाशीलसम्बन्धानां समानतायाः च विशिष्टः प्रतिनिधिः अस्ति किञ्चित्पर्यन्तं कालस्य प्रवृत्तिः। परन्तु यत् उपेक्षितुं न शक्यते तत् अस्ति यत् "बद्ध-सम्बन्धस्य" स्थापनायाः केचन प्रतिबन्धाः सन्ति । विद्यमानसंशोधनप्रतिवेदनेषु सूचितं यत् भवतः दैनन्दिनजीवने "सहभागी" अस्ति वा इति भवतः वयसः च निकटसम्बन्धः अस्ति अर्थात् युवा यथा यथा कनिष्ठः भवति तथा तथा भवतः "सहभागी" भवितुं शक्यते . अन्यत् ज्ञातं तथ्यं यत् यथा यथा वयः वर्धते तथा तथा युवानां प्रेम, विवाहः, परिवारः च प्रवेशस्य सम्भावना अधिका भवति । अन्येषु शब्देषु, "सहभागी" सम्बन्धः क्रमेण वयसः वर्धनेन आत्मीयसम्बन्धेन प्रतिस्थापितः भविष्यति "सहभागी" सम्बन्धः, आत्मीयसम्बन्धः च प्रतिस्थापनसम्बन्धस्य अपेक्षया प्रगतिशीलसम्बन्धस्य इव अधिकं भवति। उपर्युक्तविश्लेषणात् द्रष्टुं शक्यते यत् "उद्धृत्य" सम्बन्धाः आत्मीयसम्बन्धे प्रवेशात् पूर्वं व्यक्तिगतपरस्परजालस्य अन्वेषणं स्थापनं च कर्तुं एकलपुरुषाणां महिलानां च प्रयत्नाः अधिकतया भवन्ति एकः आत्मीयः सम्बन्धः ।
तदतिरिक्तं "अनुकूल"सञ्चारप्रतिरूपे व्याजस्य आदानप्रदानस्य, अनुग्रहस्य परस्परऋणस्य च विपरीतम्, समकालीनयुवकाः उभयपक्षयोः मध्ये हितस्य पारस्परिकतायाः विषये अधिकं ध्यानं ददति, अर्थात् ते समये निपटने, स्पष्टलेखाकरणे च ध्यानं ददति परस्परं आर्थिकहितं, यथा परस्परं ऋणं न भवति, संचारसिद्धान्तस्य न्याय्यं च भवति। समकालीनयुवकाः यस्मिन् अङ्कीययुगे जीवन्ति तत् व्यक्तिगतजीवनस्य, विखण्डितजीवनस्य च युगम् अस्ति । व्यक्तिगतजीवनस्य कारणेन केषाञ्चन युवानां पारम्परिक-अन्तर-व्यक्तिगत-जालस्य समर्थनस्य अभावः भवति तथा च व्यक्तिगत-प्रयत्नानाम् माध्यमेन स्व-लक्ष्यं प्राप्तुं शक्यते, केषाञ्चन युवानां कृते अत्यधिक-सामाजिक-व्ययस्य वहनार्थं समयस्य, ऊर्जायाः च अभावः भवति, अतः ते "सामाजिक-अवरोहणम्" इति चयनं कर्तुं अधिकं प्रवृत्ताः भवन्ति संक्षेपेण, अङ्कीयप्रौद्योगिक्याः समर्थनेन समकालीनयुवानां सामाजिकशैली अधिकतया आत्मनः, समानतायां, स्वातन्त्र्ये च केन्द्रीकृता अस्ति, यत् अधिकसटीकतया सुविधापूर्वकं च उपयुक्तान् भागिनान् अन्वेष्टुं स्वरुचिं आधारीकृत्य आरामदायकसम्बन्धं निर्मातुं च आशास्ति।
प्रत्येकं युगस्य स्वकीयाः भिन्नाः सामाजिकपद्धतयः सन्ति, तथा च विशिष्टयुगस्य सन्दर्भं अतिक्रम्य सार्वत्रिकं महत्त्वं धारयति इति सम्यक् सामाजिकप्रतिरूपं नास्तिसमकालीनयुवकाः अद्यापि सामाजिकजीवनस्य प्रति आशावादी, सकारात्मकं, मुक्तं, उद्यमशीलं च दृष्टिकोणं निर्वाहयन्ति, ते सामाजिकजीवनस्य कृते सुन्दरं आकांक्षां धारयन्ति, स्वतन्त्रतायाः, स्वीकारस्य, सुखस्य च भावेन सामाजिकं "आरामक्षेत्रं" अनुसरणं कर्तुं कोऽपि प्रयासं न कुर्वन्ति। युवानां सामाजिकीकरणस्य प्रकारे परिवर्तनस्य विषये अस्माभिः सम्यक् दृष्टिकोणं ग्रहीतव्यम्। सम्पूर्णे समाजे युवानः सर्वाधिकं सक्रियः ऊर्जावानः च शक्तिः अस्ति अस्माभिः तेषां यथार्थानां आन्तरिकभावनानां सम्मानः करणीयः, तेषां मुक्तसामाजिकमनः निर्वाहार्थं प्रोत्साहयितव्यः, दृढभावनाभिः, दृढैः अन्तरक्रियाभिः, दृढसमर्थनेन च निकटसम्बन्धं साधयितुं साहसं कर्तुं प्रोत्साहयितव्यम् . तत्सह, प्रासंगिकयुवकार्यकर्तृभिः अपि सैद्धान्तिकपद्धतीनां कार्यपद्धतीनां च शीघ्रं अद्यतनीकरणं सुधारणं च करणीयम् येन युवानां सकारात्मकसामाजिकदृष्टिकोणं स्थापयितुं सहायता भवति तथा च अफलाइनसामाजिकपरस्परक्रियाद्वारा समाजेन सह स्वसम्बन्धं वर्धयितुं प्रोत्साहयितुं शक्यते।
उपर्युक्तं किञ्चित् संक्षेपितम् अस्तिचयनित |."जनमञ्च" पत्रिका अंक १६, २०२४original title |.अङ्कीययुगे युवानां सामाजिक आवश्यकताः प्राधान्यानि च
लेखक |.तियान फेंग, सामाजिक विकास रणनीति संस्थान, चीनी सामाजिक विज्ञान अकादमी
नवीन मीडिया सम्पादक |
मूल सम्पादक |
people’s forum इति विडियो खातेः अनुसरणं कर्तुं स्वागतम्
हाल ही में रोमाञ्चकारी विडियो↓
इव
प्रतिवेदन/प्रतिक्रिया