समाचारं

कैदीनां कृते मध्यशरदमहोत्सवः : अहं कदापि पत्रं लिखितुं साहसं न कृतवान्, परन्तु मम मातुः मातृदिवसस्य शुभकामना

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा मध्यशरदमहोत्सवः समीपं गच्छति तथा तथा शाङ्घाईकारागारे स्वबन्धुभिः, अभिभावकैः च सह मिलितुं कैदीनां नूतनपरिक्रमस्य व्यवस्था आरब्धा अस्ति। अवकाशदिवसस्य पूर्वसंध्यायां कारागारवासिनः यत् अधिकं प्रतीक्षन्ते तत् उच्चभित्तिं गच्छति यत् गृहात् सहस्रशब्दात् न्यूनं पत्रं बन्धुजनानाम् मध्ये गहनं स्नेहं वहति

५४ वर्षीयः वाङ्ग जी इत्यस्य अनुबन्ध-धोखाधडस्य कारणेन आजीवनकारावासस्य दण्डः दत्तः, २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य १९ दिनाङ्के दण्डं पूर्णं कर्तुं कारावासं प्रेषितः । किङ्ग्पु-कारागारे दण्डं भोगयन् सः यत् अधिकं त्यक्तवान् तत् तस्य माता आसीत् भ्रातरः भगिन्यः च, तस्याः कथाः श्रुत्वा, ततः एकत्र भोजस्य आनन्दं लभन्ते, अग्रिमे मासे, सज्जीकृतानां चन्द्रपिष्टानां, तारो, एडामे, खजूरस्य, दाडिमस्य, हरितमूलस्य च स्वादनं कुर्वन्तु... एते जीवनस्य साधारणाः इव दृश्यमानाः विवरणाः अधुना विलासः अभवन् वांग जी। यथा यथा मध्यशरदमहोत्सवः समीपं गच्छति तथा तथा सः केवलं दूरतः एव स्वमातरं वक्तुं शक्नोति यत् - "प्रिय मम्मा, मध्यशरदमहोत्सवस्य शुभकामना" इति महती भित्तिपृष्ठतः।

कारागारे प्रवेशात् आरभ्य वाङ्गजी कारागारस्य नियमानाम् अनुशासनानां च पालनम् अकरोत्, सुधारार्थं च परिश्रमं कृतवान् । किङ्ग्पु कारागारस्य षष्ठवार्डे वाङ्गजी इत्यस्य प्रभारी पुलिस अधिकारी वाङ्ग गुआंग्यु इत्यनेन पत्रकारैः सह उक्तं यत् वाङ्ग जी युवावस्थायां उच्चशिक्षां प्राप्तवान् तथा च कारागारस्य कारागारक्षेत्रे च विभिन्नेषु सांस्कृतिकक्रियाकलापेषु सक्रियरूपेण भागं गृहीतवान् कारागारस्य मातृदिवसस्य निबन्धप्रतियोगितायाः तृतीयपुरस्कारः। सम्पत्तिदण्डस्य निष्पादनस्य विषये वाङ्गजी सक्रियरूपेण स्वस्य वास्तविकस्थितेः आधारेण सम्पत्तिदण्डं कृतवान् । "सम्प्रति वाङ्ग जी स्वस्य प्रयत्नस्य उपयोगं सुधारयितुम्, यथाशीघ्रं न्यूनीकृतं दण्डं प्राप्नुयात्, यथाशीघ्रं स्वपरिवारेण सह पुनः मिलितुं च आशास्ति।"

[वाङ्ग जी इत्यस्य स्वप्रतिवेदनं निम्नलिखितम् अस्ति] ।

यदा यदा मम वृद्धा माता मम स्मरणात् वस्त्रं धारयित्वा रात्रौ मृते उत्थाय मेजदीपस्य अधः पत्राणि लिखति इति चिन्तयामि तदा तदा तत् दृश्यं चिन्तयन् हृदये छूरी इव अनुभूयते। एतावता वर्षेभ्यः अहं सर्वदा मम मातरं स्मरामि। अहं तां वक्तुम् इच्छामि यत् "अम्ब, भवता पालितः अयं अपुत्रः कदापि पत्रं न लिखितवान्, न तु अनिच्छुकत्वात्, अपितु न साहसं करोति" इति।

यदा अहं कारागारं गतः तदा आरभ्य मम मातुः कृते पत्रं लिखितुं साहसं कदापि न अभवत् दुर्बलतरं, मम मातुः हृदयं च अधिकं दुःखं दत्तवान् .

अहं जानामि यत् मम कारागारस्य अनन्तरं मम माता परिवारस्य मित्राणां च पुरतः शिरः उपरि धारयितुं न शक्नोति स्म, तस्मात् कारणात् सा अपि शारीरिकवेदनाम् अनुभवति स्म अहं स्मरामि यत् मम कारागारस्य त्रयः दिवसाः अनन्तरं मम माता रोगी अभवत्, तस्याः शारीरिकः च पीडा अभवत् स्थितिः पतिता। मया अपराधः कृतः इति समीपस्थे सर्वे जानन्ति स्म यत् मम अपेक्षया कनिष्ठाः बालकाः विद्यालये मम सहपाठिभिः उपहासिताः भवन्ति स्म, कुटुम्बे अपराधं कृत्वा कारागारे अस्ति इति विनोदं कुर्वन्ति स्म

एतत् एव मम सर्वाधिकं दुःखं ददाति। अहम् एकः अपराधं कृतवान्, परन्तु मम परिवारजनानां मनोवैज्ञानिकदण्डः अपि अभवत् । वस्तुतः मया कृतानां अपराधानां कृते ते स्वयमेव दोषं न दातव्याः, किं पुनः अहं कारागारं गतः इति दुःखी भवेयुः, यतः मातापितृत्वेन यदा ते मां पालयन्ति स्म तदा मम माता सर्वदा दार्शनिकसुलभशब्दानां प्रयोगं करोति स्म भाषा मां शिक्षयति .

महाविद्यालयप्रवेशपरीक्षायाः समये परीक्षाकक्षे प्रवेशात् पूर्वं अन्ये मातापितरः तान् अवदन्- "परीक्षां सम्यक् ददातु ते न जानन्ति स्म यत् एते त्रयः शब्दाः स्वसन्ततिषु कियत् मनोवैज्ञानिकं दबावं जनयन्ति, परन्तु मम माता अवदत्- "पुत्र, आरामं कुरु" इति . तथा महाविद्यालयप्रवेशपरीक्षायां अपि उत्तमं परिणामं प्राप्तवान्। अहं मन्ये अर्धं श्रेयः मम मातुः कृते गन्तव्यं, या रक्षकत्वेन स्वदायित्वं निर्वहति ।

तथापि बालकः मातुः साहाय्यं कर्तुं न शक्नोति । यदा अहं १६ वर्षीयः आसम् तदा अहं स्वगृहनगरं त्यक्त्वा महाविद्यालयं गन्तुं आरब्धवान्, ततः कार्यं आरब्धवान्, भार्यां विवाहं कृत्वा बालकान् प्राप्तवान् , बृहत् वा लघु वा, अवश्यं मया स्वस्य त्रुटिनां उत्तरं दातव्यम् आसीत् अपराधः अन्त्यपर्यन्तं उत्तरदायी भविष्यति।

अहं प्रायः त्रयः वर्षाणि यावत् किङ्ग्पु-कारागारे सुधारं कृतवान्, मनोवैज्ञानिकपरामर्शं शैक्षिकसुधारं च प्राप्तवान् अहं क्रमेण केचन चिन्तितवान् कारणानि यत् पूर्वं मम शिरः जमन्ति स्म।

मध्यशरदमहोत्सवः समीपं गच्छति, अहं मम मातरं वक्तुम् इच्छामि यत् अत्र मम वातावरणं उज्ज्वलं, स्वच्छं, स्वस्थं, शान्तं, शान्तं च अस्ति कारागारपुलिसस्य शिक्षायाः, साहाय्यस्य च अनन्तरं अहं अवगच्छामि यत् मम कार्याणां उत्तरदायी भवितुम् अहं अवगच्छामि। मया कृताः अपराधाः समाजस्य हानिः च मया अवश्यमेव ज्ञातव्याः सक्रियरूपेण स्वीकारः, पश्चात्तापः, प्रायश्चित्तः च। तत्र सर्वकारीयपुलिसपदाधिकारिणां प्रबन्धनं, शिक्षा, सहायता, परिचर्या च, प्रत्येकस्य कैदीनां कृते व्यवस्थितसुधारयोजना च अस्ति ।

अस्मिन् परिवर्तनवातावरणे मया अपि केचन परिणामाः प्राप्ताः । पर्यवेक्षकदलस्य अध्ययनदिनेषु सः प्रभारीपुलिसद्वारा देशभक्तिकथाकारः इति निर्दिष्टः आसीत् सः प्रतिसप्ताहं अन्येभ्यः कैदिनां प्रति देशभक्तिकथाः कथयति स्म, शिक्षासुधारेषु च सक्रियरूपेण भागं गृह्णाति स्म अहं अनाड़ी अस्मि, परन्तु कारागारक्षेत्रे वस्त्राणि प्रक्षालितुं, गृहकार्यं कर्तुं अपि शक्नोमि, मम मातरं वक्तुम् इच्छामि यत् "यदा त्वं मां इदानीं पश्यसि तदा त्वं मां अवश्यमेव प्रशंसयिष्यसि यत् अहं यदा आसम् तदा अपेक्षया अधिकं समर्थः अस्मि" इति बालकः” इति ।

श्रमस्य माध्यमेन अहं अवगच्छामि यत् धनं कठिनतया प्राप्तं भवति, अहं अन्येषां धनस्य आदरं कर्तुं जानामि, अहं च विशेषतः उच्चशिक्षितः व्यक्तिः इति नाम्ना एतत् कर्तुं न शक्नोमि चिन्तने परिवर्तनं भवति, अतः i स्वीकारस्य पश्चात्तापस्य च स्तरः चतुर्थस्तरात् तृतीयस्तरं यावत् उन्नतः अस्ति। अहं गुप्तरूपेण शपथं कृतवान् यत् एतानि सुधारपरिणामानि प्राप्तुं केवलं आरम्भबिन्दुः एव भविष्ये अहं निश्चितरूपेण मम वाक्यं सेमेस्टररूपेण परिणमयिष्यामि, सुधारस्य मार्गे अपि उत्तमरीत्या गमिष्यामि, पुनः मम मातुः विषये गर्वं करिष्यामि।

आशासे मम माता स्वस्य स्वास्थ्यस्य सम्यक् पालनं कर्तुं शक्नोति, तथा च वयं मिलित्वा तस्य प्रतीक्षां कुर्मः: मध्यशरदमहोत्सवस्य चन्द्रप्रकाशितरात्रौ अस्माकं बालकाः पौत्राः च भवतः परितः एकत्रिताः भविष्यन्ति यत् ते एकत्र चन्द्रस्य आनन्दं लप्स्यन्ते, भवतः कथाः शृण्वन्ति , तथा चन्द्रबीजानि, तारो, एडामेम्, दाडिमानि, हरितबीजानि च स्वादु कुर्वन्तु ये अस्माकं माता अस्माकं कृते सज्जीकृतवती......

(वाङ्ग जी इति छद्मनाम)