समाचारं

बालकाः कस्य उपनाम गृह्णीयुः ? विधिः किं वदति ?

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नामाधिकारः स्वाभाविकस्य व्यक्तिस्य स्वनामनिर्णयस्य, परिवर्तनस्य, प्रयोगस्य च अधिकारः अस्ति । जीवने नामाधिकारात् उत्पद्यमानाः अनेकविधाः विवादाः भवन्ति । अन्यः मम नाम अनुकरणं करोति चेत् मया किं कर्तव्यम् ? बालकाः स्वमातुः उपनाम ग्रहीतुं शक्नुवन्ति वा ? १२ सितम्बर् दिनाङ्के बीजिंग-नगरस्य हैडियन-मण्डलस्य जनन्यायालयेन कानूनी-प्रावधानानाम्, नामकरणस्य अधिकारस्य रक्षणस्य च व्याख्यानार्थं त्रीणि विशिष्टानि प्रकरणानि घोषितानि
बालाः पितुः उपनाम वा मातुः उपनाम वा ग्रहीतुं शक्नुवन्ति
बीजिंग-नगरस्य हैडियन-मण्डलस्य जनन्यायालयात् बीजिंग-समाचारस्य एकः संवाददाता ज्ञातवान् यत् वाङ्ग-फाङ्ग्-ली-जुन्-योः प्रेम्णः विवाहः अभवत्, विवाहानन्तरं २०१० तमे वर्षे ली-जियाओयु-नामकायाः ​​पुत्रीयाः जन्म अभवत् बालस्य जन्मनः अनन्तरं वाङ्ग फाङ्ग्, क्षियाओजुन् च सम्बन्धस्य विच्छेदस्य कारणेन तलाकं प्राप्तवन्तौ, क्षियाओयुः वाङ्ग फाङ्ग इत्यनेन पालितः । ततः शीघ्रमेव वाङ्ग् फाङ्गः वाङ्ग् इति नामकस्य पुरुषस्य पुनर्विवाहं कृतवान्, ततः परिवारः सामञ्जस्यपूर्वकं जीवति स्म । ली क्षियाओयु इत्यस्य मतं यत् तस्याः माता परिवारस्य सदस्याः च सर्वेषां नाम वाङ्ग इति अस्ति, तस्याः एव अन्तिमनाम ली अस्ति एकत्र वसने बहवः असुविधाः सन्ति न्यायालयं प्रति, न्यायालयः तस्याः मातुः उपनाम दत्तकग्रहणस्य समर्थनं करिष्यति इति आशां कुर्वन् .
विवादस्य समये ली जुन् स्वस्य व्यस्तकार्यकार्यक्रमस्य कारणात् न्यायालये प्रतिक्रियां दातुं न उपस्थितः, परन्तु सः लिखितरूपेण उत्तरं प्रदत्तवान् यत् वाङ्ग फाङ्ग इत्यनेन सह परामर्शं कृत्वा सः सहमतः यत् ली क्षियाओयुः स्वमातुः उपनाम गृह्णीयात् इति
विवादानन्तरं न्यायालयेन निर्णयः कृतः यत् पक्षेभ्यः स्वस्य नागरिकाधिकारस्य, मुकदमाधिकारस्य च निपटानस्य अधिकारः कानूनस्य व्याप्तेः अन्तः अस्ति । ली जुन् इत्यनेन स्वीकृतं यत् ली क्षियाओयु इत्यस्य दावे कानूनी प्रावधानानाम् उल्लङ्घनं न करोति इति । नागरिकाः नामकरणस्य अधिकारं प्राप्नुवन्ति तथा च नियमानुसारं स्वनामनिर्णयस्य, उपयोगस्य, परिवर्तनस्य च अधिकारः अस्ति बालकाः स्वपितुः उपनामं वा स्वमातुः उपनामं वा ग्रहीतुं शक्नुवन्ति अस्य प्रकरणस्य वास्तविकस्थित्यानुसारं ली जिओयु इत्यस्य उपनामस्य कृते अधिकं अनुकूलम् अस्ति स्वस्थवृद्धिः स्वमातुः उपनाम वांग फाङ्ग . अन्ततः न्यायालयेन निर्णयः कृतः यत् ली क्षियाओयुः स्वमातुः वाङ्ग फाङ्गस्य उपनाम ग्रहीतुं शक्नोति।
न्यायाधीशः अवदत् यत् प्राकृतिकस्य व्यक्तिस्य न केवलं पितुः उपनाम ग्रहीतुं, मातुः उपनाम ग्रहीतुं, अन्यं उपनाम ग्रहीतुं वा निर्णयस्य अधिकारः अस्ति, अपितु सः स्वस्य नाम चयनं कर्तुं, उपनाम इत्यादीनां अन्यनामानां प्रयोगं कर्तुं च स्वतन्त्रः अस्ति , मञ्चनामानि, कलमनामानि इत्यादयः। नागरिकसंहितायां इदमपि निर्धारितं यत् प्राकृतिकः व्यक्तिः पितुः मातुः वा उपनाम ग्रहीतव्यः, परन्तु निम्नलिखितपरिस्थितौ सः पितुः मातुः वा उपनामात् परं उपनाम चिन्वतु : (१) अन्यस्य प्रत्यक्षस्य अग्रजस्य उपनाम चिनोतु रक्तबन्धुः (2) कानूनी कारणानि सन्ति व्यक्तिः परिचर्याकर्तायाः अतिरिक्तं केनापि पालितः आसीत् तथा च परिचर्याकर्तायाः उपनाम चिनोति स्म (3) अन्ये वैधकारणानि सन्ति ये सार्वजनिकव्यवस्थायाः सद्वृत्तेः च उल्लङ्घनं न कुर्वन्ति अल्पसंख्याकानां प्राकृतिकव्यक्तिनां उपनामानि स्वजातीयसमूहानां सांस्कृतिकपरम्पराणां, रीतिरिवाजानां च अनुसरणं कर्तुं शक्नुवन्ति ।
अन्यस्य नामधेयेन कम्पनीयाः पञ्जीकरणं उल्लङ्घनम् अस्ति
अन्यस्मिन् प्रकरणे ज्ञातं यत् झाङ्गमहोदयः अकस्मात् ज्ञातवान् यत् सः कम्पनी ए इत्यनेन भागधारकः पर्यवेक्षकः च इति पञ्जीकृतः अस्ति तथापि सावधानीपूर्वकं चिन्तनानन्तरं सः पुष्टिं कृतवान् यत् सः कम्पनी ए इत्यनेन सह कदापि किमपि अन्तरक्रियां न कृतवान्, न च सः प्रासंगिकप्रबन्धने पर्यवेक्षकरूपेण वा नियोजितः अस्ति duties at company a. investment activities, इति निर्धारितं यत् कम्पनी a इत्यनेन प्राधिकरणं विना औद्योगिकव्यापारिकपञ्जीकरणार्थं स्वस्य नाम प्रयुक्तम्।
झाङ्गमहोदयस्य मतं आसीत् यत् कम्पनी क इत्यनेन तस्य परिचयसूचनायाः दुरुपयोगः तस्य नामकरणस्य अधिकारस्य उल्लङ्घनं करोति, अतः सः कम्पनी क इत्यस्य न्यायालये मुकदमान् कृत्वा न्यायालयं आदेशं दातुं अनुरोधं कृतवान् यत् कम्पनी क इत्यनेन उल्लङ्घनं स्थगयित्वा निरस्तीकरणार्थं मार्केट् पर्यवेक्षणप्रशासनब्यूरो प्रति आवेदनं कर्तव्यम् कम्पनी क पर्यवेक्षकाणां पञ्जीकरणं वृत्तपत्रे एकं वक्तव्यं प्रकाशयति तथा च कम्पनी ए मानसिकक्षतिसांत्वनाय 4,000 युआन् ददाति; अस्य प्रकरणस्य व्ययः ।
विवादस्य समये कम्पनी ए कानूनानुसारं आहूता अभवत् ततः परं मुकदमेन प्रतिक्रियां दातुं न्यायालये उपस्थिता नासीत्, न च लिखितं रक्षावक्तव्यं प्रदत्तवती
विवादानन्तरं न्यायालयेन ज्ञातं यत् कम्पनी ए इत्यस्य औद्योगिकव्यापारिकपञ्जीकरणेन ज्ञातं यत् भागधारकाः त्रयः जनाः आसन्, यत्र झाङ्गमहोदयः अपि अस्ति, यः कम्पनीयाः पर्यवेक्षकरूपेण अपि कार्यं करोति स्म पश्चात् कम्पनी ए इत्यस्य व्यापारानुज्ञापत्रं निरस्तं जातम् । मुकदमस्य दाखिलीकरणात् पूर्वं झाङ्गमहोदयेन स्वस्य व्ययेन मूल्याङ्कनसंस्थां आज्ञापितवान् यत् "झाङ्गमहोदयस्य" हस्ताक्षरं यत् कम्पनी ए इत्यनेन औद्योगिकव्यापारिकसञ्चिकासु स्थापितं तत् स्वस्य हस्तलेखः अस्ति वा इति प्रमाणीकरणं कृतवान् मूल्याङ्कनसंस्थायाः निर्गतं मूल्याङ्कनमतं दर्शयति यत् कम्पनी ए इत्यस्य औद्योगिकव्यापारिकपञ्जीकरणसूचनायां "झाङ्गमहोदयस्य" हस्ताक्षरं झाङ्गमहोदयस्य हस्तलेखं नास्ति।
विवादानन्तरं न्यायालयेन ज्ञातं यत् झाङ्गमहोदयेन प्रस्तूयमाणानां मूल्याङ्कनमतानाम् अनुसारं झाङ्गमहोदयस्य नाम मिथ्यारूपेण प्रयुक्तं, तस्य ज्ञानं विना सः कम्पनी ए इत्यस्य भागधारकः पर्यवेक्षकः च अभवत् इति तथ्यं स्थापितं कम्पनी ए इत्यस्य व्यवहारः झाङ्गमहोदयस्य नामकरणस्य अधिकारस्य उल्लङ्घनं कृतवान् तथा च कानूनानुसारं तदनुरूपं उल्लङ्घनदायित्वं वहितुं अर्हति।
अन्ते न्यायालयेन निर्णयः कृतः यत् कम्पनी ए इत्यनेन झाङ्गमहोदयस्य नामकरणस्य अधिकारस्य उल्लङ्घनं त्यक्तव्यं, झाङ्गमहोदयस्य प्रासंगिकसूचनायाः पञ्जीकरणप्रक्रियासु परिवर्तनं वा रद्दं वा कर्तुं औद्योगिकव्यापारिकपञ्जीकरणप्राधिकरणाय आवेदनं कर्तव्यं, झाङ्गमहोदयाय ४,००० क्षतिपूर्तिः च कर्तव्या yuan in property losses इति झाङ्गमहोदयस्य अन्यदावान् अङ्गीकृतवान् ।
न्यायाधीशः स्मरणं कृतवान् यत् परिचयपत्राणां हानिकारणात् अन्येषां कृते औद्योगिकव्यापारिकपञ्जीकरणार्थं स्वनामप्रयोगः असामान्यः नास्ति इति एकवारं कम्पनीयाः कानूनीप्रतिनिधित्वेन, भागधारकत्वेन, पर्यवेक्षकत्वेन च पञ्जीकरणं कृत्वा तस्य अर्थः भवितुम् अर्हति यत् कस्यचित् पञ्जीकरणं कृतम् अस्ति प्रासंगिककानूनीदायित्वं वहितुं। अतः भवन्तः स्वस्य परिचयपत्रस्य मूलं प्रतिलिपिं च सम्यक् स्थापयन्तु, नष्टा चेत् तत्क्षणमेव हानिः सूचयन्तु । यदि भवान् पश्यति यत् अन्ये भवतः सूचनां धोखाधड़ीरूपेण उपयुञ्जते तर्हि अनावश्यकहानिः न भवेत् इति प्रमाणानि संग्रहयन्तु, शीघ्रमेव भवतः अधिकारानां रक्षणं कुर्वन्तु ।
स्वेच्छया अन्येषां कृते कारक्रयणार्थं भवतः नाम ऋणं ग्रहीतुं दत्तं चेत् भवतः नामाधिकारस्य उल्लङ्घनं न भवति
तृतीये प्रकरणे ज्ञातं यत् वाङ्गमहोदयस्य नामधेयेन बीजिंग-ब्राण्ड्-कारः अस्ति । प्रारम्भिकवर्षेषु तस्य एकः ज्ञातिः वाङ्गमहोदयं बीजिंगनगरे व्यापारं कर्तुम् इच्छति इति कारणेन स्वनाम्ना वाहनम् ऋणं ग्रहीतुं पृष्टवान् । सः बीजिंगनगरे न निवसति इति मत्वा वाङ्गमहोदयः अस्य वाहनस्य उपयोगः ज्ञातिभिः निःशुल्कं कर्तुं शक्यते इति सहमतः । यातायातस्य उल्लङ्घनस्य अन्येषां च विषयाणां निबन्धनं सुलभं कर्तुं वाङ्गमहोदयः अस्य ज्ञातिजनाय स्वस्य मूलपरिचयपत्रं, वाहनप्रक्रियाः इत्यादीनि अपि दत्तवान् परन्तु वाहनस्य उपयोगं कुर्वन् ज्ञातिः वाङ्गमहोदयस्य मूलपरिचयपत्रं, कारं, वाहनचालनप्रक्रिया च ९०,००० युआन्-रूप्यकेण लीमहोदयाय स्थानान्तरितवान्, लीमहोदयेन वाङ्गमहोदयस्य कारक्रयणकोटाया: उपयोगेन नूतनकारस्य क्रयणं कृतम्
एकदा वाङ्गमहोदयाय सहसा बीमाकम्पनीतः फ़ोनः आगतवान् यत् तस्य नामधेयेन वाहनस्य दुर्घटना अभवत् इति लीमहोदयाय स्थानान्तरितः अभवत्। वाङ्गमहोदयस्य मतं यत् लीमहोदयेन वाहनक्रयणार्थं स्वस्य परिचयपत्रस्य, कारक्रयणकोटायाश्च उपयोगेन तस्य नामाधिकारस्य उल्लङ्घनम् अभवत्, सः मुकदमान् कृतवान्, लीमहोदयेन च क्षमायाचनां कर्तुं, मानसिकक्षतिपूर्तिरूपेण एकलक्षं युआन्-रूप्यकाणि च दातुं आग्रहः कृतः
विवादस्य समये ली महोदयः तर्कयति स्म यत् वाङ्गमहोदयेन स्वस्य परिचयपत्रं अन्येभ्यः स्थानान्तरितम् अस्ति तथा च वाङ्गमहोदयेन एतस्य विषये ज्ञातव्यं आसीत् यत् लीमहोदयेन केवलं कारक्रयणार्थं तस्य उपयोगः कृतः आसीत् कोटा, तथा च कारक्रयणार्थं वाङ्गस्य कोटा न उपयुज्यते स्म सः वाङ्गमहोदयस्य नामधेयेन अन्येषु कार्येषु प्रवृत्तः आसीत्, अतः सः वाङ्गमहोदयस्य नामकरणस्य अधिकारस्य उल्लङ्घनं न कृतवान्
श्रुत्वा न्यायालयेन ज्ञातं यत् अस्मिन् प्रकरणे वाङ्गमहोदयेन स्वेच्छया स्वस्य परिचयपत्रं वाहनसम्बद्धानि प्रक्रियानि च अन्येभ्यः समर्पितानि इति। यद्यपि वाङ्गमहोदयेन तस्य अनुमतिं विना तस्य ज्ञातयः कारं, नंबरप्लेट् च विक्रीतवन्तः इति बोधयति स्म तथापि सः एतत् सिद्धयितुं प्रमाणानि न प्रस्तौति स्म, अतः न्यायालयः तस्य दावान् न स्वीकृतवान्
वाङ्गमहोदयः स्वस्य परिचयपत्रं, वाहनसम्बद्धप्रक्रियाः इत्यादीनां महत्त्वपूर्णसामग्रीणां सम्यक् संरक्षणं विना अन्येभ्यः समर्पितवान्, येन तस्य स्वस्य जोखिमाः वर्धिताः सम्प्रति पर्याप्तं प्रमाणं नास्ति यत् लीमहोदयेन हस्तक्षेपेण, दुरुपयोगेन, नकलीकारणेन इत्यादिभिः वाङ्गमहोदयस्य नामाधिकारस्य उल्लङ्घनं कृतम् अतः वाङ्गमहोदयेन लीमहोदयेन अपराधक्षतिपूर्तिदायित्वं वहितुं अपेक्षितं यत् श्री .ली इत्यनेन स्वस्य नामाधिकारस्य उल्लङ्घनं कृतम् अस्य तथ्यात्मकं वा कानूनी आधारं वा नास्ति। अन्तिमः निर्णयः वाङ्गमहोदयस्य सर्वाणि दावानि अङ्गीकारयितुं आसीत् ।
न्यायाधीशस्य मतं आसीत् यत् वास्तविकतायां केषुचित् क्षेत्रेषु क्रयणप्रतिबन्धनीतीनां प्रभावात् जनाः स्वनाम्ना कारं गृहं वा क्रेतुं असामान्यं न भवति यदि प्रासंगिकराष्ट्रीयकायदानानि, नियमाः, नीतयः च वाहनानां, अचलसम्पत्योः क्रयणव्यवहारयोः विशेषप्रावधानाः प्रतिबन्धाः च सन्ति, तर्हि क्रेतुकेन निर्दिष्टशर्ताः पूर्तव्याः, क्रयणयोग्यता च अनन्यः भवति यदि भवान् क्रयणार्थं अन्येषां नाम ऋणं गृह्णाति क कारः वा गृहं वा, दुर्भावनापूर्वकं कानूनानां, नियमानाम्, नीतीनां च परिहारस्य कार्यम् अस्ति , उभयपक्षेण हस्ताक्षरितः अनुबन्धः कानूनस्य अनिवार्यप्रावधानानाम् उल्लङ्घनस्य कारणेन अमान्यः भवितुम् अर्हति। एकदा अनुबन्धः अमान्यः जातः, यद्यपि वास्तविकः निवेशकः स्वनिवेशं पुनः प्राप्तुं शक्नोति तथापि सः सम्पत्तिस्य वा वाहनस्य वा स्वामित्वं प्राप्तुं न शक्नोति, तथा च नामाङ्कितः प्रासंगिकक्रययोग्यतां अपि नष्टुं शक्नोति
(लेखे ये वर्णाः सन्ति ते सर्वे छद्मनाम एव)
बीजिंग न्यूजस्य संवाददाता वु लिन्शुः सम्पादकः याङ्ग है च ली लिजुन् इत्यस्य प्रूफरीड् कृतवन्तौ
प्रतिवेदन/प्रतिक्रिया