समाचारं

buick gl8 lu zun phev दैनिक व्यावहारिकता परीक्षण रिपोर्ट

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि भवान् चीनदेशे mpv क्रेतुं इच्छति तर्हि buick gl8 इत्येतत् एकं मॉडलं भवितुमर्हति यत् भवान् परितः गन्तुं न शक्नोति। उत्तमसवारीसुखेन दैनन्दिनव्यावहारिकतायाः च कारणेन buick gl8 इत्येतत् घरेलुग्राहिभिः अतीव प्रियं भवति तथा च उत्तमं विक्रयफलं प्राप्तवान् अस्ति। नूतन ऊर्जायुगस्य आगमनेन ब्यूक् इत्यनेन gl8 lu zun phev मॉडल् प्रदर्शितम्, येन ईंधनस्य अर्थव्यवस्था, शक्तिप्रदर्शने च सुधारः अभवत् । अतः दैनन्दिनव्यावहारिकतायाः दृष्ट्या कारस्य कथं भवति ? "दैनिकव्यावहारिकतापरीक्षाप्रतिवेदनस्य" अयं अंकः भवद्भ्यः उत्तराणि प्रददाति।

परीक्षणवाहनम् : 2024 buick gl8 lu zun phev सप्त-सीट-विलासिता-संस्करणम्

आधिकारिक मार्गदर्शक मूल्य: 419,900 युआन

1. कार्यात्मकविन्यासपरीक्षणलिङ्कः

कार्यात्मकविन्यासस्य दृष्ट्या मूल्याङ्कनकारः कुञ्जीरहितप्रवेशकार्यं तथा च प्रेरणअनलॉकिंग् कार्येण सुसज्जितः अस्ति केवलं दूरनियन्त्रणकुंजी वा ब्लूटूथकुंजी सह कारं प्रति गत्वा स्वयमेव कारस्य तालान् अनलॉकं करिष्यति, तथा च तद्विपरीतम्, तत् स्वयमेव तालान् करिष्यति कार, ​​यत् अतीव सुविधाजनकम् अस्ति। ज्ञातव्यं यत् रिमोट् कण्ट्रोल् कीलम् एकेन क्लिक् करणेन स्लाइडिंग् द्वारं अपि उद्घाटयितुं वा पिधातुं वा शक्नोति, यस्य उपयोगेन अतिथिभ्यः अभिवादनार्थं पूर्वमेव कारद्वारं उद्घाटयितुं शक्यते, यत् अतीव व्यावहारिकम् अस्ति

ट्रङ्क् बाह्यबटनं, दूरनियन्त्रणकुंजी, किक् सेन्सर् च सहितं बहुविधं उद्घाटनविधिं समर्थयति । तदतिरिक्तं मूल्याङ्कनकारस्य ट्रङ्क् स्थानस्मृतिम् अपि समर्थयति, यत् भिन्न-भिन्न-उपयोक्तृणां आवश्यकतां पूरयितुं शक्नोति ।

इञ्जिन-हुड-उद्घाटन-स्विचः चालकस्य आसनस्य अग्रभागस्य अधः वामभागे स्थितः भवति, तत् उद्घाटयितुं भवन्तः कारमध्ये स्विच्-इत्येतत् द्विवारं आकर्षयितुं, ततः प्रत्यक्षतया इञ्जिन-हुडं उत्थापयितुं शक्नुवन्ति संचालनस्य समये द्विगुणजलसहायकदण्डस्य उपयोगस्य कारणतः तस्य लघुभारस्य च कारणात् कार्यं तुल्यकालिकरूपेण श्रमबचने भवति ।

उपभोक्तृणां कृते भूमौ द्वारस्य पट्टिकायाः ​​ऊर्ध्वता किञ्चित्पर्यन्तं वाहनस्य आरोहणस्य, अवरोहणस्य च सुविधां निर्धारयति । वास्तविकपरीक्षणपरिणामानां अनुसारं मूल्याङ्कनकारस्य द्वारस्य सिलस्य ऊर्ध्वता ४३०मि.मी दिनं।

2. आरामविन्यासपरीक्षालिङ्कः

आरामस्य विन्यासस्य दृष्ट्या मूल्याङ्कनकारस्य अग्रपीठसमायोजनबटनाः द्वारपटलानां उपरि स्थिताः सन्ति समायोजनबटनाः यथोचितरूपेण स्थापिताः सन्ति तथा च संचालितुं सुलभाः सन्ति तस्मिन् एव काले मुख्यचालकपीठे विद्युत्पीठस्मृतिकार्यस्य द्वयोः समुच्चयोः सज्जता भवति, येन उत्तमसुविधा प्राप्यते । तदतिरिक्तं अग्रे आसनेषु आसनतापनं, वायुप्रवाहकार्यं च भवति, द्वितीयपङ्क्तिपीठेषु आसनतापनं, वायुप्रवाहः, मालिशकार्यं च भवति, येन उत्तमं आसनसुखं प्राप्यते

मुख्यचालकपीठपरीक्षायां मूल्याङ्कनकारस्य मुख्यचालकपीठस्य अग्रभागस्य अन्ते च मध्ये दूरं २५५मि.मी.

बहु-कार्यात्मकं सुगतिचक्रं मैनुअल् उपरि अधः + अग्रे पृष्ठे च समायोजनं समर्थयति, उपरि अधः च समायोज्यः कोणः 13.3° यावत् भवति, यत् अग्रे पृष्ठे च समायोज्य दूरी 56mm अस्ति, यत् अपि अस्ति समानस्तरस्य उच्चस्तरस्य उपरि ।

समीक्षाकारस्य तृतीयपङ्क्तौ आसनानां त्रीणि स्वतन्त्राणि शिरःपाशकानि सन्ति, येषां सर्वेषां उपरि अधः च समायोजनं कर्तुं शक्यते शिरःपाशानां क्षेत्रफलं विशालं भवति, तेषां आरामस्य प्रदर्शनं च ज्ञातुं योग्यम् अस्ति

अग्रे केन्द्रस्य बाहुपाशपेटिका पार्श्व-उद्घाटन-विन्यासं स्वीकुर्वति, तथा च पृष्ठभागः वास्तविकचर्मसामग्रीभिः वेष्टितः अस्ति, यत् स्पर्शने अतीव उत्तमं भवति मूल्याङ्कनकारः वैकल्पिकेन "स्मार्ट-द्वीप-मञ्चेन" अपि सुसज्जितः आसीत्, यस्य अग्रे पृष्ठतः २६० मि.मी चालकस्य कोणयोः प्रभावी समर्थनं प्रदातव्यम्।

उल्लेखनीयं यत् मूल्याङ्कनकारं तापनशीतलनपेटीयुक्ता आसीत्, यत् केन्द्रीयबाहुपाशपेटिकायाः ​​अन्तः स्थितम् अस्ति, शीतलीकरणं चालू कृत्वा शीघ्रं शीतलं कर्तुं शक्नोति, प्रभावः च उत्तमः अस्ति परन्तु यतः शीतलन-तापन-पेटिकायाः ​​ताप-विसर्जन-वेण्ट् चालकस्य आसनस्य दक्षिणभागे स्थितः अस्ति, अतः वास्तवतः एतत् मापितं यत् शीतलन-तापन-पेटिकां ३० निमेषान् यावत् चालू कृत्वा ताप-विसर्जन-द्वारस्य तापमानं ५६.५ यावत् भवति °, तथा दक्षिणपादः किञ्चित् तापं अनुभवितुं शक्नोति स्म अतः दीर्घदूरं गच्छन् शीतलीकरणं तापनं च दीर्घकालं यावत् चालू कर्तुं न शक्यते।

3. बहुमाध्यमविन्यासपरीक्षालिङ्कः

समीक्षाकारस्य अग्रपङ्क्तौ तृतीयपङ्क्तौ च प्रत्येकं एकेन usb type-c एकेन usb type-a अन्तरफलकेन च सुसज्जितौ स्तः, द्वितीयपङ्क्तौ स्वतन्त्रासनद्वयं च प्रत्येकं एकेन usb type-c एकेन usb type- एकः अन्तरफलकः, कुलम् 8 यावत् आनयति , अग्रपङ्क्तिः च 12v शक्ति-अन्तरफलकेन अपि सुसज्जिता अस्ति, यत् अपि अतीव सम्पूर्णम् अस्ति तथा च कारस्य यात्रिकाणां विविध-इलेक्ट्रॉनिक-यन्त्राणां शक्ति-आवश्यकताम् पूर्तयितुं शक्नोति

तस्मिन् एव काले वयं प्रत्येकस्य usb अन्तरफलकस्य वोल्टेजस्य धारा च परीक्षितवन्तः सम्पूर्णे कारमध्ये प्रत्येकस्य usb अन्तरफलकस्य सर्वोच्चवोल्टेजः धारा च 8.15v तथा 2.5a इत्यस्य परितः भवति, यस्य अर्थः अस्ति यत् चार्जिंगवेगः द्रुतगतिः भवति।

अद्यत्वे यथा यथा स्मार्टकाराः अधिकाधिकं लोकप्रियाः भवन्ति तथा तथा अधिकाधिकं मॉडल् स्मार्टस्वरसहायकैः सुसज्जिताः भवन्ति । "बुद्धिमान् स्वरतन्त्रस्य" कृते वयं वाक्परिचयस्य दरस्य, प्रतिक्रियावेगस्य, नियन्त्रणीयकार्यस्य च दृष्ट्या स्वरपरस्परक्रियाप्रणाल्याः कार्यप्रदर्शनस्य मूल्याङ्कनार्थं निम्नलिखितचतुर्नियतवाक्यानि उपयुञ्ज्महे

1. अहं किञ्चित् शीतः/किञ्चित् उष्णः अस्मि

2. कारस्य खिडकी उद्घाटयन्तु/मुख्यवाहनजालकं उद्घाटयन्तु/सूर्यस्य छतम् उद्घाटयन्तु

3. अहं "xxxx" (गीतनाम) श्रोतुम् इच्छामि

4. अहं बीजिंग एडिशन बिल्डिंग् गच्छामि

वास्तविकपरीक्षणानन्तरं मूल्याङ्कनकारस्य बुद्धिमान् स्वरप्रणाली उपर्युक्तानि सर्वाणि निर्देशानि ज्ञातुं शक्नोति, स्वरपरिचयः च समीचीनः भवति, प्रतिक्रियावेगः च द्रुतः भवति समग्रः उपयोक्तृ-अनुभवः तुल्यकालिकः उत्तमः अस्ति, उद्योगे मुख्यधारा-स्तरं प्राप्तवान् च ।

समीक्षाकारस्य अग्रे द्वितीयपङ्क्तौ च प्रत्येकं मोबाईलफोनस्य कृते वायरलेस् चार्जिंगपैड् इत्यनेन सुसज्जितम् अस्ति, अग्रे पङ्क्तौ मोबाईलफोनान् धारयितुं स्थापयितुं च सुविधाजनकं नास्ति, परन्तु मोबाईलफोनान् धारयितुं पृष्ठपङ्क्तौ स्थापयितुं च सुकरं भवति . मापितः मोबाईलफोनस्य वायरलेस् चार्जिंग् पैड् शीघ्रं चार्जं करोति, अतीव व्यावहारिकं च अस्ति ।

4. अन्तरिक्षविन्यासपरीक्षणलिङ्कः

उपभोक्तृभिः सह निकटतया सम्बद्धस्य अन्तरिक्षपरीक्षणस्य रूपेण पूर्वस्मिन् परीक्षणचालनलेखे "नवीन ऊर्जा mpv king test drives buick gl8 lu zun phev" इति, अस्माभिः तस्य सवारीस्थानस्य अनुभवः कृतः, अस्मिन् समये च दैनन्दिनजीवने अपि एतादृशः एव अनुभवः अनुभविष्यामः .अधिकं भण्डारणस्थानं सुविधा च मूल्याङ्किता भवति।

कारमध्ये प्रयुक्तस्य स्थानस्य परीक्षणार्थं केवलं अग्रपङ्क्तौ प्राप्यमाणे स्थाने एव ध्यानं ददाति, दस्तानपेटिका, केन्द्रीयबाहुपाशपेटिका इत्यादीनि स्थानानि विहाय येषां उद्घाटनस्य आवश्यकता वर्तते परीक्षणविधिः अस्ति यत् अग्रपङ्क्तौ प्रत्येकस्मिन् भण्डारणस्थाने निम्नलिखितसर्वनियतवस्तूनि स्थापयित्वा, नियतवस्तूनाम् स्थापनस्य आधारेण वाहनस्य भण्डारणस्थानस्य कार्यक्षमतायाः न्यायः करणीयः परीक्षणार्थं चयनितानि नियतवस्तूनि सन्ति : नियमित-आकारस्य खनिजजलस्य २ शीशकाः, १ बृहत्-पर्दे मोबाईल-फोनः, १ ओष्ठकं, १ स्कन्ध-पुटं, १ धूपचक्षुषः युग्मं, १ तन्तु-छत्रं, नियमित-आकारस्य टिशू-पत्रस्य १ पैक् च .

वास्तविकपरीक्षणानन्तरं मूल्याङ्कनकारस्य १४ भण्डारणस्थानानि सन्ति यद्यपि चक्षुषः केसः नास्ति तथापि अग्रे कपधारकस्य वामभागे भण्डारणकक्षः अस्ति यः केवलं धूपचक्षुः स्थापयितुं शक्नोति, अन्ये च नियतवस्तूनि अपि अन्वेष्टुं शक्यन्ते उपयुक्त पदें। विशेषतः केन्द्रस्य बाहुपाशपेटिकायाः ​​अधः प्रत्यक्षतया अतीव विशालं भण्डारणस्थानं भवति, यत्र बहवः वस्तूनि संग्रहीतुं शक्नुवन्ति, भण्डारणक्षमता च अत्यन्तं उत्कृष्टा अस्ति

ट्रंकस्य दृष्ट्या समीक्षाकारस्य समग्रं आयतनं अपि अत्यन्तं उत्तमम् अस्ति प्रथमं, आन्तरिकभागः अतीव समतलः अस्ति, तृतीयपङ्क्तिः आसनानां पूर्णतया उद्घाटितस्य अपि बहुवस्तूनि स्थापयितुं शक्यन्ते

मूल्याङ्कनकारस्य मूलभूतमूल्यानां विषये वयं वास्तविकमापनमपि कृतवन्तः शीर्षं १०५०मि.मी.

5. सुरक्षाविन्यासपरीक्षणलिङ्कः

वाहनस्य अग्रे पृष्ठे च दृश्यपरीक्षायां वाहनस्य सर्वाणि आसनानि निम्नतमस्थाने समायोजितानि आसन्, मापितदत्तांशस्य चालकस्य सामान्यप्रयोगात् किञ्चित् विचलनं भवति, केवलं सन्दर्भार्थम् अस्ति

अग्रे दृश्यतायाः परीक्षणे वयं सन्दर्भवस्तुरूपेण ७०से.मी.-उच्चं ढेर-पिपासां प्रयुक्तवन्तः, ततः वाहनानां मध्ये दूरं समायोजितवन्तः यावत् मुख्यचालक-आसनात् राशी-पिपासस्य उपरितनः धारः न दृश्यते स्म परीक्षणानन्तरं ढेरस्य पिपासाया: कारस्य अग्रभागस्य च अन्तिममापितदत्तांश: ३.१ मीटर् आसीत्, यत् समानस्तरस्य परीक्षितमाडलमध्ये मध्यतः निम्नस्तरं यावत् आसीत्

पृष्ठदृश्यपरीक्षायाः समये अद्यापि राशीलोटां स्थिररूपेण स्थापितं आसीत्, ततः यावत् राशीलोटायाः उपरितनधारं न दृश्यते तावत् यावत् यानं चालितं भवति स्म वास्तविकमापनस्य अनुसारं मूल्याङ्कनकारः स्ट्रीमिंग् पृष्ठदृश्यदर्पणेन सुसज्जितः अस्ति इति कारणतः मापितं दूरं केवलं २.५ मीटर् भवति, पृष्ठदृश्यं च अतीव प्रभावशाली भवति, यत् समानस्तरस्य परीक्षितमाडलमध्ये उच्चस्तरस्य भवति

बाह्यपृष्ठदृश्यदर्पणस्य दृष्टिक्षेत्रस्य परीक्षणं कुर्वन् प्रथमं परीक्षकं वामदक्षिणपृष्ठदर्पणयोः लम्बवत् १० मीटर् दूरे तिष्ठतु, ततः वामदक्षिणयोः पार्श्वे गन्तुं आरभत यावत् ते पृष्ठदर्पणयोः बाह्यतमेषु किनारेषु उभयत्र न दृश्यन्ते पार्श्वयोः, तेषां पार्श्वान्तरं च माप्यते . ततः सूत्रगणनाद्वारा पृष्ठदर्पणस्य दृश्यकोणं प्राप्तुं शक्यते । कोणः यथा बृहत् भवति तथा पृष्ठदर्पणस्य दृष्टिक्षेत्रस्य अन्धक्षेत्रं लघु भवति, तद्विपरीतम् पृष्ठदर्पणस्य दृष्टिक्षेत्रस्य अन्धक्षेत्रं तावत् बृहत् भवति

मूल्याङ्कनकारस्य वाम-दक्षिण-बाह्य-पृष्ठ-दर्पणयोः सर्वेषु साधारण-चक्षुषः उपयोगः भवति , उभयम् अपि एकस्यैव स्तरस्य मध्यतः निम्नस्तरस्य यावत् अस्ति ।

परीक्षणकाले विपर्यय-रडारः १.५६ मीटर्-दूरे पृष्ठतः वस्तूनि ज्ञातुं शक्नोति स्म, रडार-शक्ति-प्रदर्शनं च अतीव उत्तमम् आसीत् । पूर्वपरीक्षानुभवस्य आधारेण निरन्तरं गुञ्जनपदं ०.२५ मीटर् यावत् समीपे भवति, तथैव दैनन्दिनप्रयोगाभ्यासानां समीपे भवति । वास्तविकमापनदत्तांशतः न्याय्य, मूल्याङ्कनकारस्य विपर्ययरडारः निरन्तरं बीपं करोति यत् सूचयति यत् दूरं परीक्षणानुभवमूल्येन समानम् अस्ति, तथा च प्रदर्शनं सन्तोषजनकम् अस्ति

अग्रे पार्किङ्ग-रडारः ०.८५ मीटर् पर्यन्तं दूरं पुरतः वस्तूनि ज्ञातुं शक्नोति, रडार-शक्ति-प्रदर्शनं च उत्तमम् अस्ति । निरन्तरं बीप-वादनेन दूरं ०.२५ मीटर् इति प्रेरयति, यत् परीक्षण-अनुभव-मूल्येन सह अपि सङ्गतम् अस्ति, येन चालकस्य अग्रे दूरं नियन्त्रयितुं सुकरं भवति

मूल्याङ्कनकारः ३६० डिग्री-विहङ्गमप्रतिबिम्बेन, अनुवर्तन-सुगति-सहितं रिवर्सिंग्-असिस्ट्-रेखा च सुसज्जितम् आसीत् । तथापि चित्रस्य गुणवत्ता स्पष्टता च उत्तमः नास्ति, परन्तु सौभाग्येन पारदर्शकेन चेसिस्/५४०-डिग्री-प्रतिबिम्बेन अपि सुसज्जितम् अस्ति, समग्रं व्यावहारिकं प्रदर्शनं च उल्लेखनीयम् अस्ति

दैनन्दिनप्रयोगे वाहनानां प्रायः मोडः अथवा यू-टर्न् भवति । यदा भवतः कारः यू-टर्न् करोति तदा आवश्यकं मार्गविस्तारं अवगन्तुं भवन्तं खरचना इत्यादीनां खतरनाकानां परिस्थितीनां परिहाराय सहायकं भवितुम् अर्हति । वास्तविकपरीक्षणानन्तरं मूल्याङ्कनवाहनस्य कृते यू-टर्न् कर्तुं न्यूनतमं मार्गविस्तारः १०.७ मीटर् भवति, यत् समानस्तरस्य परीक्षितमाडलयोः मध्ये मध्यपरिधिषु भवति

सीमितगतिशीलतायुक्तानां जनानां कृते कारस्य हस्तकं आवश्यकं भवति, तथा च ते उबडखाबडमार्गेषु यात्रिकाणां सुरक्षायां किञ्चित् सहायकभूमिकां अपि कर्तुं शक्नुवन्ति मुख्यचालकस्य द्वारस्य अतिरिक्तं समीक्षाकारः अन्यद्वारेभ्यः उपरि हस्तकं युक्तं भवति, यत् अधिकं सुविधाजनकम् अस्ति ।

6. सहनशक्तिपरीक्षा

वास्तविकपरीक्षायां कारस्य वातानुकूलनस्य तापमानं २२ डिग्री सेल्सियसपर्यन्तं समायोजितम्, ईसीओ मोड्, शुद्धविद्युत्प्राथमिकता च चालू, आसनवायुप्रवाहः ३ स्तरं यावत् समायोजितः वाहनचालनमार्गः नगरीयमार्गैः, रिंगमार्गैः च गच्छति, वाहनस्य औसतवेगः ५०±२कि.मी./घण्टा भवति । गन्तव्यस्थानं प्राप्ते वाहनस्य प्रदर्शने प्रदर्शिताः किलोमीटर् ३७.७कि.मी., क्रूजिंग्-परिधिः च ४०कि.मी.

तदतिरिक्तं वयं चार्जिंग्-दक्षतायाः अपि परीक्षणं कृतवन्तः । वास्तविकपरीक्षकेन १० निमेषपर्यन्तं चार्जं कर्तुं द्रुतचार्जिंग-ढेरस्य उपयोगानन्तरं (शिखर-विद्युत्-उपभोगः) शक्तिः ७% तः ३०% पर्यन्तं चार्जिता, तथा च क्रूजिंग्-परिधिः २८कि.मी वाहनसङ्गणकम्।

सारांशः - १.

अस्मात् परीक्षणात् द्रष्टुं शक्यते यत् ब्युइक् जीएल८ नूतन ऊर्जापद्धतिं स्वीकुर्वति चेदपि उच्चसुखस्य उच्चव्यावहारिकतायाः च लाभं धारयति विशेषतः आरामस्य बहुमाध्यमकार्यस्य च प्रदर्शनं सन्तोषजनकं भवति, समानमाडलयोः मध्ये तस्य महत् लाभः अस्ति । अवश्यं, buick gl8 lu zun phev इत्यस्य व्यावहारिकतायाः दृष्ट्या अद्यापि सुधारस्य स्थानं वर्तते, यथा अग्रे दृष्टिक्षेत्रे किञ्चित् बृहत्तरः अन्धबिन्दुः, विपर्ययप्रतिबिम्बस्य दुर्बलस्पष्टता च परन्तु समग्रतया दोषाः दोषान् अतिक्रमयन्ति यदि भवान् निकटभविष्यत्काले नूतनं ऊर्जा mpv मॉडलं क्रेतुं योजनां करोति तर्हि buick gl8 lu zun phev भवतः ध्यानस्य अर्हति।