समाचारं

परिवारस्य उपयोक्तृभ्यः कीदृशं वाहनम् आवश्यकम् ? gac trumpchi e8 भवन्तं उत्तरं दातुं शक्नोति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि अधिकाधिकाः एसयूवी-वाहनानि अधुना पारिवारिक-आवश्यकतानां दृष्ट्या स्वक्षमतायां बलं ददति तथापि तथ्यं तु एतत् यत् वास्तविक-पारिवारिक-यात्रा-आवश्यकतानां कृते एमपीवी-इत्यस्मात् अधिकं उपयुक्तं कोऽपि मॉडलः नास्ति इति भासते वर्तमान इन्वोल्यूशन मार्केट् परिस्थितौ, घरेलु एमपीवी सर्वाणि प्रसारितानि सन्ति, भिन्नमूल्यानि विन्यासानि च सन्ति, परन्तु एकः प्रश्नः अस्ति यत् गृहप्रयोक्तृभ्यः वास्तवतः काः उत्पादक्षमताः आवश्यकाः सन्ति?

१० सेप्टेम्बर्-मासस्य सायं आधिकारिकतया प्रारम्भः कृतः trumpchi e8+ इति संस्थायाः अस्य प्रश्नस्य अतीव उत्तमं उत्तरं दत्तम् । १० दिनाङ्के सायं पत्रकारसम्मेलने trumpchi e8+ इति द्वयोः मॉडलयोः घोषणा अभवत्, यस्य मार्गदर्शकमूल्यानि क्रमशः २३२,८०० (max+) तथा २३८,८०० (longteng+) इति तथा च पत्रकारसम्मेलने घोषितसूचनानुसारं e8+ इत्यस्य प्रतिस्थापनसहायता अपि ३०,००० युआन् पर्यन्तं भवति, यस्य अर्थः अस्ति यत् अस्य कारस्य सैद्धान्तिकं न्यूनतमं विक्रयमूल्यं क्रमशः २०२,८०० युआन्, २०८,८०० युआन् च अस्ति

200,000 युआन् इत्यस्मात् किञ्चित् अधिकं मूल्यं वस्तुतः अतीव किफायती अस्ति, परन्तु सर्वे यत् अधिकं ज्ञातुम् इच्छन्ति तत् अस्ति यत्, वार्षिकं ताजगी-प्रतिरूपरूपेण, वर्तमानस्य e8 इत्यस्य तुलने e8+ इत्यस्य किं उन्नयनं कृतम् अस्ति? किमर्थं वयं आरम्भे अवदमः यत् e8+ इत्येतत् अद्यापि तत् कारं यत् अद्यत्वे पारिवारिकग्राहकान् सर्वोत्तमरूपेण अवगच्छति?

e8 इत्यस्य परिवर्तितसंस्करणरूपेण e8+ इत्यस्य अधिकांशस्य मूलभूतयान्त्रिकपक्षस्य दृष्ट्या बहु परिवर्तनं न जातम् .

स्मार्ट-हार्डवेयर्-मध्ये परिवर्तनं नास्ति, अद्यापि ८१५५ चिप् अस्ति, अद्यापि त्रीणि पटलानि सन्ति, मध्यपङ्क्तौ स्वतन्त्र-आसनद्वयस्य स्वरूपे परिवर्तनं नास्ति परन्तु e8+ इत्यस्य वाहनव्यवस्था उन्नयनं कृत्वा द्रुततरं चालयति । परन्तु e8+ इत्यस्य उन्नयनबिन्दवः मुख्यतया केषुचित् पक्षेषु केन्द्रीकृताः सन्ति ये रूपेण न दृश्यन्ते, परन्तु वाहनचालनस्य अनुभवे महत् प्रभावं कुर्वन्ति

मध्यपङ्क्तिपीठद्वयं उन्नयनस्य केन्द्रबिन्दुः अस्ति । वर्तमान e8 इत्यस्मिन् मध्यपङ्क्तौ दक्षिणभागे स्थितं आसनं शून्यगुरुत्वाकर्षणविधिं समर्थयति । वर्तमान e8 इत्यस्य कृते मध्यपङ्क्तौ दक्षिणभागे स्थितस्य आसनस्य शून्य-गुरुत्वाकर्षण-विधिः वस्तुतः २,००,०००-वर्गस्य प्लग-इन्-संकर-एमपीवी-विपण्ये महत् विक्रय-बिन्दुः अस्ति इति वक्तुं शक्यते

e8+ मध्यपङ्क्ति-आसनयोः शून्य-गुरुत्वाकर्षण-विधिं योजयति, येन e8+ मध्यपङ्क्तौ द्वयशून्यगुरुत्वाकर्षण-आसनानां समर्थनार्थं 200,000-वर्गस्य प्लग-इन्-संकर-एमपीवी-क्षेत्रे प्रथमं कारं भवति अपि च, e8+ इत्यस्य आसनचर्म अपि e8 इत्यस्य तुलने उन्नयनं कृतम् अस्ति यद्यपि अस्माभिः कतिपयदिनानि पूर्वं परीक्षितस्य e9 guobin संस्करणस्य इव अत्यन्तं महत् अर्ध-एनिलिन इत्यनेन निर्मितं नास्ति तथापि e8+ इत्यस्य आसनचर्म मूलतः समानम् अस्ति . उच्चस्तरीयमाडलस्य मानकं प्राप्तवान् अस्ति । न्यूनतया मया स्वयं दृश्ये तस्य तुलना कृता अस्ति e8+ इत्यस्य आसनानां चर्म बनावटः वास्तवतः तस्य पार्श्वे पार्किङ्गस्थाने निरुद्धस्य e9 तथा m8 grandmaster इत्यस्मात् भिन्नः नास्ति।

वस्तुतः एतत् मध्यपङ्क्तिद्वयं शून्यगुरुत्वाकर्षणपीठं वस्तुतः महत् उन्नयनम् अस्ति । सर्वप्रथमं अस्माभिः ज्ञातव्यं यत् शून्यगुरुत्वाकर्षणपीठस्य मूलविन्यासस्य अभिप्रायः अस्ति यत् दीर्घकालं यावत् सवारीं कुर्वन्तः निवासिनः उत्तमविश्राममुद्रां प्राप्तुं शक्नुवन्ति अधिकांशः एमपीवी, अपि च अनेकाः ४००,०००-वर्गस्य काराः, केवलं मध्यपङ्क्तौ दक्षिणभागे स्थिते आसने शून्य-गुरुत्वाकर्षण-मोड् सेट् करिष्यन्ति यतोहि व्यापारिक-स्वागतेषु, आधिकारिणः वा विशिष्टाः अतिथयः प्रायः अस्मिन् स्थाने उपविशन्ति "बॉस् पोजीशन" इति अपि उच्यते । शून्य-गुरुत्वाकर्षण-विधिः केवलं बॉस-स्थाने एव सेट् भवति, परन्तु तस्य पार्श्वे स्थिते न वस्तुतः, एतत् पूर्वनिर्धारितं यत् अस्य कारस्य अद्यापि दृढं व्यापार-स्वागत-गुणं वर्तते ।

परन्तु यदि वास्तविकं पारिवारिकं वाहनम् अस्ति तर्हि मध्यपङ्क्तिपीठद्वयस्य सामान्यनिवासीसंरचना माता बालकश्च (पिता प्रायः सुगतिचक्रं धारयति), अथवा बालकाः वृद्धाः वा भवन्ति सर्वथा वास्तविकपरिवारस्य एमपीवी मध्ये मध्यपङ्क्तिपीठद्वयस्य "स्थितिः" सम्यक् समाना भवति । अतः e8+ एकस्मिन् समये मध्यपङ्क्तिपीठद्वयस्य शून्यगुरुत्वाकर्षणविधिं सेट् करोति, यत् न्यूनातिन्यूनं सिद्धयति यत् एतत् वास्तवतः गृहस्य mpv अस्ति, न तु गृहस्य आवश्यकतानां नामधेयेन कारः, अपितु वास्तवतः व्यावसायिककारः अस्ति।

आसनेषु उन्नयनस्य अतिरिक्तं e8+ इत्यस्मिन् अनेके उन्नयनाः अपि सन्ति ये परिवारस्य आवश्यकतां पूरयन्ति, यथा कार-फ्रिज-यंत्रं, मध्य-पङ्क्ति-छत-पर्दे च योजितम् वक्तुं शक्यते यत् २,००,००० मूल्ये e8+ "फ्रीजरेटरः, कलरटीवी, विशालः सोफा च" सज्जः अस्ति यत् ३,००,००० वर्गस्य बहवः मध्यमबृहत् एमपीवी-इत्येतत् सुसज्जितम् अस्ति

अस्य च कारस्य अन्यः विवरणः अस्ति यः उल्लेखनीयः अस्ति यत् तस्य पृष्ठभागस्य स्लाइडिंग् द्वारस्य हस्तकं। e8+ इत्यनेन कारस्य पार्श्व-स्खलित-द्वार-हस्तकेषु विवरणं कृतम् अस्ति, रात्रौ यदा मध्य-पङ्क्ति-आसनद्वयं विश्राम-मोड् (अर्थात् शून्य-गुरुत्वाकर्षण-मोड्) इति सेट् भवति, तदा कारस्य प्रत्येकं पृष्ठद्वार-हस्तकं भवति set with तुल्यकालिकरूपेण न्यूनप्रकाशयुक्तः पीतः प्रकाशः । रात्रौ एतत् प्रकाशं प्रकाशयिष्यति, रात्रौ प्रकाशरूपेण कार्यं करिष्यति च ।

एषः अतीव विचारणीयः अल्पविवरणः यदि बालकस्य रात्रौ कारमध्ये विश्रामस्य आवश्यकता भवति (यथा रात्रौ वाहनचालनम्), कारस्य अन्धकारमयवातावरणं, अपि च कारमध्ये परिवेशप्रकाशः, अपि च मार्गस्य कोलाहलः, वायुकोलाहलः च , plus खिडक्याः बहिः वीथिप्रकाशानां नित्यं ज्वलनं बालकानां कृते भयङ्करं भवितुम् अर्हति । उभयतः द्वारहस्तकेषु पीताः रात्रौ प्रकाशाः बालकानां शीघ्रं आरामं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति, निद्रां गन्तुं शक्नुवन्ति वा इति न वक्तव्यम्, परन्तु न्यूनातिन्यूनं तेषां वास्तविकविश्रामं कर्तुं शक्यते लघुबालकानाम् अथवा शिशवानां कृते येषां मातृभ्यः वास्तविकसमयस्य परिचर्यायाः आवश्यकता वर्तते, एतौ अप्रत्यक्षौ रात्रौ प्रकाशौ वस्तुतः मातुः परिचर्याभारं बहु न्यूनीकर्तुं शक्नुवन्ति

एकः पिता इति नाम्ना अहं एतेषु विवरणेषु ध्यानं ददामि यस्मात् कारणात् अहं लघुरात्रिप्रकाशस्य विषये एतावत् स्थानं व्ययितुं इच्छति यतोहि एतादृशाः लघुविवरणाः वास्तवतः द्रष्टुं शक्यन्ते यदा gac trumpchi e8 इत्यस्य उन्नयनं करोति तदा किमपि गृह्णाति . न्यूनतया मम मते, विपण्यां अस्मिन् मूल्यश्रेणीयां अधिकांशस्य एमपीवी-इत्यस्य शीतलवातावरणस्य तुलने e8+ इति कारः अस्ति यस्य वास्तविकरूपेण उष्णता अस्ति तथा च गृहस्य वास्तविकः भावः अस्ति एषा भावना 200,000-वर्गस्य कारस्य उल्लेखं न कर्तव्यम्। यद्यपि level 500,000 अपि दुर्लभतया दृश्यते।

अतः अहं पुनः बोधयितुम् इच्छामि यत् वर्तमानकाले विपण्यां, trumpchi e8+ सम्भवतः प्लग-इन् संकर-एमपीवी अस्ति यत् भवन्तः 200,000-250,000-वर्गस्य मूल्यपरिधिषु प्राप्नुवन्ति यत् पारिवारिक-आवश्यकतानां सर्वोत्तम-पूर्तिं करोति तथा च पारिवारिक-आवश्यकतानां कृते सर्वोत्तम-कार्यं करोति। यद्यपि अस्मिन् मूल्यश्रेण्यां सर्वाधिकं सुसज्जितं बृहत्तमं वा कारं न भवेत् तथापि एतत् उष्णतमम् अस्ति ।