समाचारं

स्वायत्तवाहनचालनस्य बहुकोटिरूप्यकाणां विपण्यप्रतियोगितायां अन्तिमः हसः कस्य भविष्यति, टेस्ला वा वेमो वा?

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चालकरहितप्रौद्योगिकीविपण्ये वर्चस्वार्थं वेमो, टेस्ला च भृशं स्पर्धां कुर्वतः सन्ति । परन्तु विजेता घोषितुं पूर्वं द्वयोः कम्पनीयोः भिन्नानि आव्हानानि अतितर्तव्यानि भविष्यन्ति।

ifeng.com technology news बीजिंगसमये १४ सितम्बर् दिनाङ्के चालकरहितप्रौद्योगिक्याः घोरप्रतिस्पर्धायां द्वौ दिग्गजौ टेस्ला, वेमो च बहुअरब डॉलरस्य विपण्यस्य नियन्त्रणार्थं युद्धे संलग्नौ स्तः। यद्यपि युद्धस्य स्थितिः गतिरोधः अस्ति तथापि तान्त्रिकमार्गेषु, विपण्यविन्यासे, संसाधननिवेशस्य च दृष्ट्या उभयपक्षेण विशिष्टलक्षणं प्रदर्शितम् अस्ति

सम्प्रति सैन्फ्रांसिस्को, लॉस एन्जल्स, फीनिक्स, ऑस्टिन् इत्यादिषु नगरेषु प्रायः ७०० स्वयमेव चालयितुं शक्नुवन्ति वाहनाः नियोजिताः सन्ति ।जटिलनगरीयपरिवहनक्षेत्रे उत्तमप्रदर्शनेन वेमो इत्यस्य निश्चितः शिरःप्रारम्भः अस्ति ।गूगलस्य मूलकम्पन्योः अल्फाबेट् इत्यस्य सहायककम्पनीरूपेण वेमो २००९ तमे वर्षे स्थापनात् आरभ्य मूलकम्पनीयाः सशक्तवित्तीयतकनीकीसमर्थने अवलम्बितवान् अस्ति ।अस्य चालकरहितप्रौद्योगिकीसॉफ्टवेयरेन नगरीयजनसङ्ख्यावातावरणेषु स्थिरप्रदर्शनं प्रदर्शितम् अस्ति

तथापि टेस्ला-नगरं न अतिक्रान्तव्यम् ।अनेकचुनौत्यस्य सामनां कृत्वा अपि टेस्ला इत्यनेन स्वस्य स्वायत्तवाहनचालनप्रौद्योगिकी विश्वे व्यापकरूपेण परिनियोजितवती, तस्य विशालः बेडा च वेमो इत्यस्य व्याप्तिम् अतिक्रान्तवान् टेस्ला इत्यस्य पूर्ववरिष्ठः कृत्रिमबुद्धिनिदेशकः ओपनएआइ इत्यस्य संस्थापकदलस्य सदस्यः च आन्द्रेज् कार्पाथी नवीनतमे पोड्कास्ट् इत्यस्मिन् टेस्ला इत्यस्य स्वायत्तवाहनचालनयोजनायां स्वस्य दृढविश्वासं प्रकटितवान् सः मन्यते यत् यद्यपि टेस्ला-संस्थायाः अद्यापि स्वस्य सॉफ्टवेयर-सुधारस्य आवश्यकता वर्तते तथापि वेमो-कम्पन्योः हार्डवेयर-व्ययस्य उच्च-व्ययस्य तुलने सॉफ्टवेयर-समस्यानां समाधानं सुलभं भवितुम् अर्हति । कार्पाथी भविष्यवाणीं करोति यत् एकदा टेस्ला स्वस्य सॉफ्टवेयरसमस्यानां समाधानं कृत्वा स्वायत्तवाहनचालनप्रौद्योगिकीम् पूर्णतया परिनियोजयति तदा तस्य विपण्यक्षमता अप्रमेयः भविष्यति।

टेस्ला इत्यस्य नेविगेशन-रणनीत्याः विषये यत् लिडार्-संवेदकानां अपेक्षया कॅमेरा-इत्यस्य उपरि अवलम्बते, कार्पाथी इत्यनेन सूचितं यत् टेस्ला वस्तुतः कॅमेरा-प्रणाल्याः कार्यक्षमतायाः उन्नयनार्थं सहायार्थं आँकडा-संग्रहण-पदे लिडार्-इत्यस्य अपि उपयोगं करोति सः अस्याः रणनीत्याः मापनीयतायाः दृष्ट्या अधिकाः लाभाः सन्ति इति बोधितवान् ।

अग्रे मार्गः

टेस्ला-वेमो-योः प्रतिस्पर्धायाः स्थितिः विषये उद्योगविशेषज्ञाः मिश्रिताः विचाराः सन्ति । केचन जनाः मन्यन्ते यत् उपभोक्तृसुरक्षाचिन्तानां कारणात् स्वयमेव चालितस्य टैक्सीक्षेत्रे वास्तविकसञ्चालनेषु वेमो टेस्ला इत्यस्मात् पूर्वमेव अग्रे अस्ति । परन्तु केचन विशेषज्ञाः कार्पाथी इत्यनेन सह सहमताः सन्ति तथा च मन्यन्ते यत् स्वायत्तवाहनचालनसॉफ्टवेयरे यन्त्रशिक्षणस्य प्रयोगे टेस्ला इत्यस्य अग्रणीस्थानं तथा च मार्गे तस्य विशालः बेडाः भविष्ये स्वायत्तवाहनचालनप्रौद्योगिक्याः बृहत्परिमाणेन परिनियोजनाय ठोसमूलं स्थापितवन्तः।

तस्मिन् एव काले केचन विश्लेषकाः सूचितवन्तः यत् टेस्ला-वेमो-योः प्रत्येकं भिन्नाः समस्याः सन्ति : टेस्ला-स्वायत्त-वाहन-व्यवस्थायाः अद्यापि परिपक्वतायाः आवश्यकता वर्तते, यदा तु वेमो-इत्येतत् व्यय-नियन्त्रणे वित्तीय-स्थायित्वे च आव्हानानां सामनां करोतिप्रौद्योगिकी-सफलतायाः, व्यय-नियन्त्रणस्य च मध्ये सन्तुलनं कथं करणीयम् इति द्वयोः कम्पनीयोः भविष्यस्य विकासस्य कुञ्जी भविष्यति ।(लेखक/हान तियानशु) २.

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।