समाचारं

o1 पूर्णचिन्तनशृङ्खला openai मध्ये प्रथमक्रमाङ्कस्य वर्जना भवति! यदि भवान् बहु प्रश्नान् पृच्छति तर्हि भवतः खातेः प्रतिबन्धः भवति इति प्रतीक्ष्यताम्।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सचेत! chatgpt इत्यत्र मा पृच्छन्तु यत् नवीनतमः o1 मॉडलः किं चिन्तयति——

केवलं कतिपयानि वाराः प्रयतस्व ततः openai भवन्तं ईमेल प्रेषयिष्यतिभवतः योग्यतां निरस्तं कर्तुं धमकी ददाति

कृपया एतत् क्रियाकलापं स्थगयन्तु तथा च सुनिश्चितं कुर्वन्तु यत् भवतः chatgpt इत्यस्य उपयोगः अस्माकं उपयोगनियमानां अनुपालनं करोति। अस्य प्रावधानस्य उल्लङ्घने openai o1 अभिगमनस्य हानिः भवितुम् अर्हति ।

नूतनस्य विशालस्य मॉडलस्य o1 इत्यस्य प्रक्षेपणस्य २४ घण्टाभ्यः न्यूनेन समये बहवः उपयोक्तारः एतत् चेतावनी-ईमेलं प्राप्तवन्तः इति अवदन्, येन असन्तुष्टिः उत्पन्ना ।

केचन जनाः अवदन् यत् यावत् यावत् प्रॉम्प्ट् शब्देषु "reasoning trace", "show your chain of thought" इत्यादयः कीवर्डाः सन्ति तावत् ते चेतावनी प्राप्नुयुः ।

यदि कीवर्ड्स पूर्णतया परिहृताः अन्यसाधनाः च प्रतिबन्धान् बाईपासं कर्तुं प्रतिरूपं प्रेरयितुं प्रयुक्ताः भवन्ति चेदपि तत् ज्ञास्यति ।

केचन जनाः अवदन् यत् तेषां खाताः वस्तुतः एकसप्ताहपर्यन्तं प्रतिबन्धिताः सन्ति इति ।

एते उपयोक्तारः सर्वे o1 इत्यस्य छलं कर्तुं प्रयतन्ते, तस्य उक्तं पुनः पुनः वक्तुं च पृच्छन्तिसम्पूर्ण आन्तरिक विचार प्रक्रिया, अर्थात् सर्वे मूलतर्कचिह्नाः।

सम्प्रति, भवान् chatgpt अन्तरफलके expand बटन् उपयोक्तुं शक्नोतिद्रष्टुं शक्यते, केवलं मूलविचारप्रक्रियायाः समीक्षा एवसंक्षेपः

वस्तुतः यदा o1 मुक्तः अभवत् तदा openai इत्यनेन मॉडलस्य सम्पूर्णविचारप्रक्रियायाः गोपनस्य कारणानि दत्तानि ।

सारांशतः: openai इत्यस्य आदर्शस्य चिन्तनप्रक्रियायाः आन्तरिकरूपेण निरीक्षणस्य आवश्यकता वर्तते, अतः एतेषु मूलटोकनेषु सुरक्षाप्रतिबन्धाः योजयितुं न शक्यन्ते, येन उपयोक्तृभ्यः द्रष्टुं असुविधा भवति

तथापि एतत् कारणं सर्वे न सहमताः ।

तत् कश्चन दर्शितवान्o1अन्येषां आदर्शानां कृते विचारप्रक्रिया सर्वोत्तमः प्रशिक्षणदत्तांशः अस्ति, अतः openai इत्येतत् न इच्छति यत् एते बहुमूल्याः दत्तांशाः अन्यैः कम्पनीभिः अपहृताः भवेयुः ।

केचन जनाः अपि मन्यन्ते यत् एतेन ज्ञायते यत् o1 इत्यस्य वास्तविकरूपेण कोऽपि खातः नास्ति एकदा चिन्तनप्रक्रिया उजागरिता अभवत् तदा अन्यैः सहजतया तस्य प्रतिलिपिः कर्तुं शक्यते ।

तथा च “किम् एतत् एव उत्तरं यत् अस्मान् केवलं अन्धरूपेण एआइ-इत्यत्र किमपि व्याख्यानं विना विश्वासं कर्तुं शक्नोति?”

o1 मॉडलस्य पृष्ठतः तान्त्रिकसिद्धान्तानां विषये अस्मिन् समये अत्यल्पं प्रकाशितम्, एकमात्रं प्रभावी सूचना च "सुदृढीकरणशिक्षणस्य उपयोगः कृतः" इति आसीत् ।

संक्षेपेण openai न्यूनाधिकं open भवति ।

o1 स्ट्रॉबेरी अस्ति, परन्तु gpt-5 न

इदानीं निश्चितं यत् o1 इति openai चिरकालात् प्रचारं करोति।"तृणबदर", अथवा अन्येषु शब्देषु "स्ट्रॉबेरी" इत्यनेन प्रतिनिधितविधिं प्रयुज्य ।

परन्तु अग्रिमपीढीयाः मॉडल् gpt-5 इति गणयितुं शक्यते वा, अथवा केवलं gpt-4.x इति?

अधिकाधिकाः जनाः शङ्कितुं आरभन्ते यत् एतत् केवलं gpt-4o आधारितं अभियांत्रिकी समायोजनम् एव अस्ति।

प्रसिद्धः भङ्गलेखः पुष्पाणि (पूर्वं भविष्यतः पुष्पाणि) अवदत्,openai कर्मचारिणः आन्तरिकरूपेण o1 इत्यस्य "4o with reasoning" इति निर्दिशन्ति ।

तथासः दावान् अकरोत् यत् बहवः ओपनएआइ-कर्मचारिणः मौनेन एषा वार्ता रोचन्ते, उपरि स्क्रीनशॉट् अपि openai कर्मचारिणः अस्ति ।

परन्तु मस्कः अद्यैव ट्विट्टर् परिवर्तनं कृतवान् यत् मूलपोस्टरं विहाय कोऽपि न पश्यति यत् कस्य किं रोचते, अतः एषा वार्ता अद्यापि पुष्टिः कर्तुं न शक्यते।

अधुना एव openai विकासकलेखेन आयोजिते "ask me anything" इति कार्यक्रमे flowers इत्यनेन प्रश्नाः अपि पृष्टाः ।

openai-कर्मचारिणः अत्र बहुप्रश्नानां उत्तरं ददति, परन्तु एतत् परिहरन्तु यत् पसन्दसूचौ उच्चस्थाने स्थापितं अस्ति ।

अल्ट्रामैन् बेन्मैन् अपि अधुना एव पुनः रिडलर् इति रूपेण बहिः आगतः, यत् "स्ट्रॉबेरी" इत्यस्य समाप्तिः अभवत् इति सूचयति, अग्रिमस्य च कोडनाम भविष्यतिओरियननूतनानि आदर्शानि मार्गे सन्ति।

पूर्वं ज्ञातं यत् "orion" openai इत्यस्य अग्रिम-पीढीयाः नूतनं प्रमुखं प्रतिरूपम् अस्ति, यत् "strawberry" इत्यनेन उत्पन्नेन सिंथेटिक-दत्तांशैः प्रशिक्षितम्, यत् o1 इति अपि ज्ञायते

अल्ट्रामैनस्य मुखस्य "शीतकालीननक्षत्रसमूहानां" प्रतिनिधिषु अन्यतमः अस्ति ओरियनः ।

मुक्तं o1 प्रति गत्वा, तत् परितः अन्यः आलोचना अस्ति“वैज्ञानिकसंशोधनमानकान् न पूरयति”

उदाहरणतयाअनुमानकालगणनाविषये पूर्वं सम्बद्धं कार्यं न उद्धृतम् ।, तथाअन्यकम्पनीनां अत्याधुनिकप्रतिमानैः सह तुलनायाः अभावः

पूर्वविन्दुविषये केचन जनाः सूचितवन्तः यत् ओपनएआइ इदानीं शोधप्रयोगशाला नास्ति, तस्मात् वाणिज्यिककम्पनीरूपेण गणनीया इति ।

कदाचित् ते अद्यापि शोधप्रयोगशालायाः अभिनयं कुर्वन्ति यत् ते शोधकार्यं कर्तुम् इच्छन्तीनां जनानां नियुक्तिं कर्तुं शक्नुवन्ति।

परन्तु उत्तरस्य विषये इदानीं यदा एपिआइ मुक्तः अभवत् तदा अन्यैः अत्याधुनिकैः मॉडलैः सह तुलना कर्तव्या वा इति भवतः निर्णयः नास्ति

केरसस्य पित्रा धारितं १० लक्षं डॉलरम्एजीआई पुरस्कारप्रतियोगितायाः समये o1-preview तथा o1-mini संस्करणयोः सार्वजनिकपरीक्षासमूहे उत्तमं प्रदर्शनं कृतम् ।स्वस्य gpt-4o अतिक्रान्तवान्

परन्तु ओ१-पूर्वावलोकनम्केवलं पार्श्वे क्लाउड् ३.५-सोनेट् इत्यनेन सह टाई

o1 इत्यस्मिन् प्रचारं प्रति केन्द्रितम्कोडिंग् क्षमताश्रेष्ठतर,मुक्तस्रोतयुग्मप्रोग्रामिंगसाधनसहायकःदलं परीक्षणं चालितवान् तथा च o1 श्रृङ्खला अपिन स्पष्टः लाभः

सम्पूर्णसङ्केतपुनर्लेखनकार्यस्य कृते o1-preiview 79.7 अंकं, claude-3.5-sonet 75.2 अंकं, o1 च 4.5 अंकैः अग्रतां प्राप्तवान् ।

परन्तु अधिकव्यावहारिकसङ्केतसम्पादनकार्यस्य कृते o1-पूर्वावलोकनं claude-3.5-sonet इत्यस्मात् पृष्ठतः अस्ति, यत्र 2.2 अंकानाम् अन्तरं भवति ।

तदतिरिक्तं सहायकदलः स्मारयति यत् यदि भवान् क्लाउड् प्रोग्रामिंग् इत्यस्य स्थाने o1 श्रृङ्खलायाः उपयोगं कर्तुम् इच्छति तर्हि व्ययः बहु अधिकः भविष्यति ।

openai इत्यनेन सह भागीदारः"ए आई प्रोग्रामर" देविनदलेन पूर्वमेव o1 प्रवेशयोग्यता प्राप्ता अस्ति।

तेषां परीक्षणेषु o1 श्रृङ्खलायाम् चालितस्य डेविन् इत्यस्य आधारसंस्करणेन gpt-4o इत्यस्य तुलने अतीव महत् सुधारः प्राप्तः ।

किन्तुअद्यापि विमोचितस्य डेविन् उत्पादनसंस्करणस्य तुलने महत् अन्तरं वर्तते ।, मुख्यतया तथ्यस्य कारणतः यत् डेविन् उत्पादनसंस्करणं स्वामित्वदत्तांशस्य विषये प्रशिक्षितम् अस्ति ।

तदतिरिक्तं, डेविन्-दलेन साझां कृतम् यत् o1 प्रायः पश्चात्तापं करोति, समीचीनसमाधानं प्राप्तुं पूर्वं भिन्नविकल्पान् विचारयति च, तथा च मतिभ्रमस्य सम्भावना न्यूना भवति अथवा आत्मविश्वासेन गलतः भवति

o1-पूर्वावलोकनस्य उपयोगं कुर्वन् devinसमस्यायाः लक्षणं सम्बोधयितुं अपेक्षया दोषस्य मूलकारणस्य सम्यक् निदानस्य अधिका सम्भावना

गणितस्य तार्किकतर्कस्य च अधिकं बलं दत्त्वालाइवबेन्चसूचीयां o1-preview इति सूचीयां अस्तिकोड एकवर्गे पृष्ठतःसति कुलाङ्कः भवतिक्लाउड्-३.५-सोनेट् इत्यस्य उपरि गत्वा स्पष्टं अन्तरं उद्घाट्य

livebench-दलेन साझां कृतम् यत् एते केवलं प्रारम्भिकाः परिणामाः एव सन्ति, यतः अनेकेषु परीक्षणेषु "कृपया पदे पदे चिन्तयतु" इत्यादयः अपि अन्तर्निर्मित-प्रोम्प्ट्-शब्दाः सन्ति, यत् o1 इत्यस्य उपयोगस्य सर्वोत्तमः उपायः नास्ति

चीनीभाषायां बृहत्प्रतिमानानाम् व्यापकमूल्यांकनमापदण्डःsuperclue’s chinese complex task उच्चस्तरीयतर्कपरीक्षामध्यं,o1-पूर्वावलोकनस्य तर्कक्षमता अपि महत्त्वपूर्णतया अग्रे अस्ति।

अन्ते सारांशतः, o1 मॉडलस्य उपयोगं कुर्वन् भवद्भिः केचन विषयाः ध्यानं दातव्याः सन्ति:

व्ययः अतीव अधिकः अस्ति, १० लक्षं उत्पादनटोकनस्य मूल्यं ६० अमेरिकीडॉलर् भवति, मूल्यं च रात्रौ एव gpt-3 युगं प्रति आगच्छति ।

गुप्तप्रतिध्वनिटोकनाः अपि आउटपुट् टोकनमध्ये समाविष्टाः सन्ति, ते द्रष्टुं न शक्यन्ते, परन्तु तेषां भुक्तिः कर्तव्या भवति ।

अधिकांशकार्यस्य कृते प्रथमं gpt-4o इत्यस्य उपयोगः सर्वोत्तमः, ततः o1 इत्यत्र परिवर्तनं यदा व्ययस्य रक्षणाय पर्याप्तं नास्ति ।

कोडकार्यं अद्यापि claude-3.5-sonet इत्येतत् प्राधान्यं ददाति

संक्षेपेण, विकासकसमुदायस्य अद्यापि openai इत्यस्य नूतनं मॉडल् o1 इत्यस्य विषये बहवः प्रश्नाः सन्ति ।

o1 इत्यनेन एआइ-मध्ये उच्चस्तरीयतर्कस्य नूतनं प्रतिमानं उद्घाटितम्, परन्तु अद्यापि सिद्धं नास्ति, तस्य मूल्यं कथं अधिकतमं कर्तव्यम् इति अन्वेषणीयम् अस्ति ।

अस्याः पृष्ठभूमितः openai इत्यस्य “प्रश्नः उत्तरं च” इति कार्यक्रमे ४ घण्टाभिः अन्तः शतशः प्रश्नाः प्राप्ताः ।

अधः सम्पूर्णस्य आयोजनस्य चयनं सारांशः च संलग्नः अस्ति ।

openai कर्मचारिणः भवतः सर्वेषां प्रश्नानाम् उत्तरं ददति

प्रथमं बहुजनाः अस्य नूतनस्य मॉडलस्य विषये जिज्ञासुः सन्ति यत् सहसा मुक्तम् अभवत् openai इत्यनेन किमर्थं o1 इव नाम दत्तम्?

यतो हि openai पश्यन् o1 ai क्षमतायाः नूतनस्तरं प्रतिनिधियति, अतः "counter" पुनः सेट् भवति, o च openai इत्यस्य प्रतिनिधित्वं करोति ।

यथा अल्ट्रामैन् इत्यनेन उक्तं यदा o1 मुक्तः अभवत्, तथैव o1, यः जटिलतर्कं कर्तुं शक्नोति, सः नूतनप्रतिमानस्य आरम्भः अस्ति ।

संस्करणसङ्ख्याद्वयं, पूर्वावलोकनं, लघु च इति विषये openai वैज्ञानिकाः अपि नेटिजनानाम् केषाञ्चन अनुमानानाम् पुष्टिं कृतवन्तः——

पूर्वावलोकनं अस्थायी संस्करणम् अस्ति,भविष्ये आधिकारिकसंस्करणं प्रारभ्यते(वास्तवतः पूर्वावलोकनसंस्करणं o1 इत्यस्य प्रारम्भिकं निरीक्षणबिन्दुः अस्ति तथा च)।निकटभविष्यत्काले लघुसंस्करणस्य अद्यतनीकरणं भविष्यति इति गारण्टी नास्ति ।

पूर्वं openai सदस्येन केविन् लु इत्यनेन विमोचितं एतत् चित्रं दृष्ट्वा इदम् अधिकं स्पष्टं भवति।

पूर्वावलोकनस्य तुलने मिनी कतिपयेषु कार्येषु विशेषतः कोड-सम्बद्धेषु कार्येषु उत्तमं प्रदर्शनं करोति, अधिकविचारशृङ्खलानां अन्वेषणमपि कर्तुं शक्नोति, परन्तु तस्य विश्वज्ञानं तुल्यकालिकरूपेण न्यूनं भवति

अस्मिन् विषये ओपनएआइ वैज्ञानिकः झाओ शेङ्गजिया व्याख्यातवान् यत्,mini इति अत्यन्तं विशेषीकृतं प्रतिरूपं यत् केवलं क्षमतानां लघुसमूहे एव केन्द्रीक्रियते, अतः भवन्तः गभीरतरं गन्तुं शक्नुवन्ति।

अल्ट्रामैन् इत्यनेन पूर्वं अस्मिन् विषये समाधानं कृतं प्रहेलिकां प्रकाशयति इति गणयितुं शक्यते ।

o1 इत्यस्य संचालनस्य विषये openai वैज्ञानिकः noam brown इत्यनेन अपि स्पष्टं कृतम् यत् एतत् model + cot इत्यनेन निर्मितं "प्रणाली" नास्ति यथा केचन नेटिजनाः चिन्तयन्ति, अपितु कएकं प्रतिरूपं यत् देशीरूपेण विचारशृङ्खलां जनयितुं क्षमता भवतु इति प्रशिक्षितम् अस्ति

परन्तु तर्कप्रक्रियायां विचारशृङ्खला गुप्ता भविष्यति, तथा च अधिकारी स्पष्टं कृतवान् यत् उपयोक्तृभ्यः टोकनं दर्शयितुं योजना नास्ति।

openai इत्यनेन यत् कतिपयानि वार्तानि प्रकाशितानि तत् अस्ति यत् cot इत्यस्य प्रासंगिकाः टोकनाः सारांशाः सन्ति तथा च तर्कप्रक्रियायाः पूर्णतया मेलनं कर्तुं गारण्टी नास्ति।

तर्कविधेः अतिरिक्तं भवन्तः अस्मिन् प्रश्नोत्तरक्रियायां अपि शिक्षितुं शक्नुवन्ति,o1 gpt-4o इत्यस्मात् दीर्घतरपाठान् सम्भालितुं शक्नोति भविष्ये अपि तथैव करिष्यति

कार्यक्षमतायाः दृष्ट्या openai इत्यस्य आन्तरिकपरीक्षासु,o1 दार्शनिकतर्कस्य सामर्थ्यं दर्शयति, "जीवनं किम्" इत्यादीनां दार्शनिकप्रश्नानां चिन्तनं कर्तुं शक्नोति।

शोधकर्तारः o1 इत्यस्य उपयोगेन अपि github bot इत्यस्य निर्माणं कृतवन्तः यत् स्वामिभ्यः समीक्षायै कोडं ping कर्तुं समर्थः आसीत् ।

अवश्यं केषाञ्चन अअनुमानात्मकानां कार्याणां कृते, यथारचनात्मकलेखने gpt-4o इत्यस्य तुलने o1 इत्यस्य कार्यप्रदर्शने महत्त्वपूर्णः सुधारः न भवति, कदाचित् किञ्चित् अपि न्यूनतरं भवति ।

तदतिरिक्तं केषाञ्चन प्रश्नानाम् आधारेण ओपनएआइ इत्यनेन उक्तं यत् सः अध्ययनं करोति अथवा केषाञ्चन अप्रकाशितानां कार्याणां अध्ययनस्य योजना अस्ति यस्य विषये नेटिजनाः चिन्तिताः सन्ति, परन्तु स्पष्टः प्रक्षेपणसमयः नास्ति:

साधन-आह्वानम् अद्यापि समर्थितं नास्ति, परन्तु भविष्ये फंक्शन्-आह्वानं, कोड-अन्तर्वादकं च योजना अस्ति ।

भविष्ये एपिआइ अद्यतनं संरचितं आउटपुट्, सिस्टम् प्रॉम्प्ट् शब्दान्, प्रॉम्प्ट् वर्ड कैशिंग् फंक्शन्स् च योजयिष्यति ।

सूक्ष्म-समायोजनम् अपि योजना अस्ति

एपिआइ उपयोक्तारः अनुमानसमये टोकन-उपभोगे च स्वकीयाः सीमां निर्धारयितुं शक्नुवन्ति

o1 इत्यस्य बहुविधक्षमता अस्ति, mmmu इत्यादिषु दत्तांशसमूहेषु sota लक्ष्यं कृत्वा, पश्चात् कार्यान्वितं भविष्यति ।

कार्यक्षमतायाः दृष्ट्या openai अपि विलम्बं न्यूनीकर्तुं अनुमानार्थं आवश्यकं समयं च न्यूनीकर्तुं कार्यं कुर्वन् अस्ति ।

अन्ते मूल्यस्य विषयः अस्ति यस्य विषये जनाः विशेषतः एपिआइ उपयोक्तारः चिन्तिताः सन्ति अन्ततः तर्कप्रक्रिया आउटपुट् टोकने समाविष्टा इति विचार्य o1 इत्यस्य मूल्यनिर्धारणम् अद्यापि तुल्यकालिकरूपेण अधिकम् अस्ति

ओपनएइ इत्यनेन उक्तम्"प्रति १-२ वर्षेषु मूल्यक्षयस्य प्रवृत्तिम् अनुसृत्य भविष्यति"।, तथा च बल्क एपिआइ मूल्यनिर्धारणम् अपि लाइव गमिष्यति यदा उपयोगसीमाः अधिका शिथिलाः भवन्ति ।

जाल/एपीपी पक्षे प्लस् उपयोक्तारः सम्प्रति प्रतिसप्ताहं ३० + लघु ५० सन्देशानां पूर्वावलोकनं कर्तुं सीमिताः सन्ति ।

परन्तु सुसमाचारः अस्ति यत् अद्य प्रातः एव, यतः जनाः o1 विषये एतावन्तः उत्साहिताः आसन्, बहवः जनाः शीघ्रमेव स्वस्य कोटा-प्रयोगं कृतवन्तः, अतः...openai विशेषप्रकरणं कोटा एकवारं पुनः सेट् करोति

उपरि