समाचारं

इदं 300,000-500,000 युआन् कृते विक्रेतुं शक्नोति चर-रूपस्य यांत्रिकगुणवत्ता आश्चर्यजनकः अस्ति।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्मरतुचंगन ऑटोमोबाइलयदा गतवर्षस्य सितम्बरमासे एसडीए-मञ्च-आर्किटेक्चर-सामूहिक-उत्पादन-प्रौद्योगिकी-उपलब्धिः - "डिजिटल-इंटेलिजेन्स-नवी-कारः" - प्रारब्धः, तदा केचन मीडिया-जनाः चङ्गन-प्रौद्योगिक्याः शक्तिं शोचन्ति स्म, भविष्यवाणीं च कृतवन्तः यत् "चङ्गन्-आटोमोबाइल् आगामिषु पञ्चषु ​​एसडीए-वास्तुकलायां पूर्णतया अवलम्बते" इति वर्षाः।" तस्मिन् एव काले अस्याः वास्तुकलायाः आधारेण निर्मितं प्रथमं प्रतिरूपं——चंगन कियुआनe07 इत्येतत् अद्यापि प्रारम्भिकसंकल्पनाकारपदे एव आसीत् तदा एव ध्यानं आकर्षयति स्म, अन्ततः "विकृतः" इति अवधारणा विशेषता च "बहुप्रयोगयुक्तं एकं कारं" प्राप्तुं समर्थः इति अतीव उन्नतः अस्ति, सर्वे च ज्ञातुं उत्सुकाः सन्ति अन्तिमः परिणामः ।

अस्मिन् वर्षे जुलैमासस्य अन्ते चङ्गन् कियुआन् ई०७ इत्यस्य सामूहिकरूपेण उत्पादनं कृत्वा चङ्गन् ऑटोमोबाइलस्य डिजिटलगुप्तचरकारखाने उत्पादनपङ्क्तौ लुठितम्, तदनन्तरं अन्ध-आदेशाः प्रारब्धाः, अस्य चतुर्थे त्रैमासिके अपि प्रक्षेपणं वितरितुं च योजना अस्ति वर्ष। अस्मात् पूर्वं चङ्गन् कियुआन् ई०७ इत्यनेन अन्ततः प्रथमं सार्वजनिकमूल्यांकनस्य आरम्भः कृतः, तथा च चोङ्गकिंग्-नगरस्य डायन्जियाङ्ग-नगरस्य चङ्गन्-आटोमोबाइल-व्यापकपरीक्षणक्षेत्रे प्रायः ४० डिग्री-परीक्षणस्य उच्चतापमानस्य अन्तर्गतं १६ लक्षितपरीक्षाः कृताः तेषु विकृताः अन्तरिक्ष-अनुप्रयोगाः, गतिशील-उच्च-पाश-परीक्षाः, ६०% रैम्पः, ६०० मीटर् वेडिंग्, जटिल-बहु-मार्ग-स्थितयः, क्रॉस्-अक्षः इत्यादयः सर्वे प्रतीक्षायोग्याः सन्ति

अस्मिन् समये परीक्षणं कृतं changan qiyuan e07 इत्येतत् द्वय-मोटर-चतुर्-चक्र-ड्राइव् मॉडल् अस्ति .समयः ३.९६ सेकेण्ड् अस्ति, अधिकतमः वेगः २३६कि.मी./घण्टापर्यन्तं गन्तुं शक्नोति, उच्च-पाशपरीक्षायां च २३५-२३६कि.मी./घण्टायाः वेगपरिधिषु निरन्तरं चालयितुं शक्नोति, दीर्घकालीनकाले च शक्तिस्य अभावः नास्ति संचालन।

शुद्धविद्युत्संस्करणं एकमोटरद्वयचक्रचालकसंस्करणरूपेण अपि उपलभ्यते, यत्र क्रमशः १६५किलोवाट्, २५२किलोवाट् च अधिकतमशक्तियुक्तौ मोटरद्वयं भवति ज्ञातव्यं यत् सम्पूर्णा श्रृङ्खला सुवर्णघण्टाकवरत्रिकलिथियमबैटरीभिः अपि सुसज्जिता अस्ति, यत्र क्रमशः ५५१कि.मी., ६५१कि.मी., ७०१कि.मी., १,००० कि.मी. तदतिरिक्तं qiyuan e07 800v उच्च-वोल्टेज-द्रुत-चार्जिंग् अपि समर्थयति, यत् 15 निमेषेषु 350km इत्यस्य क्रूजिंग्-परिधिं पुनः पूरयितुं शक्नोति ।

बहुकालपूर्वं, changan qiyuan e07 विस्तारित-परिधि-माडलस्य विषये सूचना अपि उजागरिता आसीत्, विस्तारित-परिधि-संस्करणं एक-मोटर-द्वय-मोटर-संस्करणं अपि प्रदाति, तथा च अधिकतम-शक्ति-रूपेण 1.5t-इञ्जिनेण सुसज्जितम् अस्ति 105kw भवति, तथा च एकस्य मोटरस्य शिखरशक्तिः 231kw भवति द्वय-मोटर-चतुर्-चक्र-चालक-माडलस्य अग्रे/पृष्ठ-मोटरस्य अधिकतम-शक्तिः क्रमशः 131kw तथा 231kw भवति, तथा च उभयत्र 39.05kwh बैटरी-पैक-सहितं भवति शुद्धविद्युत्क्रूजिंग्-परिधिः क्रमशः १८०कि.मी., २३१किलोवाट् च अस्ति ।

चेसिसस्य निलम्बनस्य च दृष्ट्या, changan qiyuan e07 एकेन अग्रे डबल wishbone + रियर h-आर्म सर्व-एल्युमिनियम मिश्र धातु स्वतन्त्र निलम्बनेन सुसज्जितः अस्ति, तथा च cdc + एयर स्प्रिंग बुद्धिमान जादू कालीन निलम्बन सह अपि सुसज्जितः अस्ति the suspension according to road conditions "मध्यम कोमलता तथा कठोरता" प्रदर्शनस्य माध्यमेन चालकस्य यात्रिकाणां च कृते अधिकं संतुलितं आरामं नियन्त्रणस्थिरतां च आनेतुं डैम्पिंगं समायोजयन्तु अस्य 90mm पर्यन्तं ऊर्ध्वता समायोजनपरिधिः अपि अस्ति तदतिरिक्तं कियुआन् ई०७ इत्यस्य जलस्य डुबकी-उच्चता ६०० मि.मी.पर्यन्तं भवितुम् अर्हति इति अपि अधिकारी दावान् अकरोत् ।

changan qiyuan e07 इत्यस्य बाह्यस्टाइलिंग् इत्यस्य बृहत्तमाः विशेषताः पृष्ठभागे केन्द्रीकृताः सन्ति छतरेखा पूर्णतया बन्दावस्थायां निरन्तरं पतति, येन एतत् कूप-एसयूवी शैलीं प्राप्नोति । उपरिभागः सूर्यछतवत् विद्युत्प्रकारेण उद्घाटयितुं शक्यते, पूर्णतया उद्घाटितः सन् "पिकअप ट्रक" इति परिणमयति । अस्य वाहनस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५०४५मि.मी./१९९६मि.मी./१६४०मि.मी., तथा च चक्रस्य आधारः ३१२०मि.मी. कारस्य पृष्ठभागे स्थितस्य सपाटस्य फ्लिप्बैक् द्वारस्य अतिरिक्तं यत् स्वतन्त्रतया उद्घाटयितुं शक्यते, पृष्ठभागस्य विशालं पवनकाचम् अपि स्वतन्त्रतया उद्घाटयितुं शक्यते, पृष्ठभागस्य पृष्ठभागस्य, पुच्छद्वारस्य च पूर्णतया अग्रे मुण्डितस्य अनन्तरं अधिकतमं भारस्थानं प्राप्तुं शक्यते

उल्लेखनीयं यत् कारस्य पृष्ठभागे स्थितस्य समतल-फ्लिप-बैक्-द्वारस्य उद्घाटन-दीर्घता २.५ मीटर्-पर्यन्तं विस्तारयितुं शक्यते, येन पृष्ठीय-केबिने आरामदायकं शयनं भवति, पृष्ठीय-आसनानां समतलं कृत्वा मिलित्वा, कुल-दीर्घता भवति nearly 3 meters, and the flat flip-back door can be opened लम्बता ३.५ मीटर् यावत् विस्तारिता अस्ति, येन कारस्वामिनः "पूर्णकारविलासिता राजाशय्याकक्षं" निर्मातुं सुलभं भवति डेटा दृष्ट्या, मानक मॉडल संरचनायाः अन्तर्गतं, qiyuan e07 इत्यस्य मुख्यचालकपक्षः 1800mm दीर्घः, यात्रीपक्षः 2000mm दीर्घः, कुलचौड़ाई च 1367mm अस्ति, यत् अग्रे केबिने शिविरस्य साक्षात्कारं कर्तुं शक्नोति केबिन 1865mm दीर्घः 1100mm विस्तृतः च अस्ति, तथा च अग्रे पृष्ठे च केबिनं तन्तुं कृत्वा परस्परं सम्बद्धं कर्तुं शक्यते तदनन्तरं, qiyuan e07 अधिकविभिन्नयात्राणां व्यावहारिकपरिदृश्यानां च पूर्तये मत्स्यपालनट्रकं, कैम्परट्रकं, औजारट्रकं इत्यादिषु सहजतया "परिवर्तितुं" शक्नोति .

आन्तरिकस्य दृष्ट्या, changan qiyuan e07 इत्यस्य आन्तरिकभागः सरलं सुरुचिपूर्णं च डिजाइनं विन्यासं च स्वीकुर्वति, तथा च पारम्परिकयन्त्रपर्दे "प्रतिस्थापनार्थं" hud हेड-अप-प्रणाल्याः उपयोगं करोति मध्यभागे 15.6-इञ्च्-निलम्बित-केन्द्रीय-नियन्त्रण-पटलेन सुसज्जितम् अस्ति यत् स्वयमेव वाम-दक्षिणयोः भ्रमणं कर्तुं शक्नोति । सह-पायलटस्य शिरः उपरि निगूढं तन्तुपट्टिका अपि अस्ति, यत् सह-पायलट-यात्रिकाणां मनोरञ्जन-आवश्यकतानां पूर्तये स्वर-सहायकस्य माध्यमेन उद्घाटयितुं वा तन्तुं वा कर्तुं शक्यते

परीक्षणचालनप्रतिरूपस्य अग्रपङ्क्तौ शून्यगुरुत्वाकर्षणपीठैः अपि सुसज्जितं भवति यत् "एकेन बटनेन" उद्घाटयितुं शक्यते, तथा च कारस्य सर्वेषु आसनेषु तापनवायुप्रवाहकार्यं भवति तदतिरिक्तं पृष्ठासनानां पृष्ठाश्रयः बहुस्तरीयकोणसमायोजनस्य समर्थनं कुर्वन्ति, आसनकुशनाः अपि अग्रे प्लवमानस्य समर्थनं कुर्वन्ति, गुप्तभण्डारणस्थानैः सह च डिजाइनं कृतम् अस्ति

पूर्णपाठसारांशः १.प्रथमे गतिशीलपरीक्षण-चालने बहु-परिदृश्य-अनुभवे च, changan qiyuan e07 इत्यस्य शक्तिशालिनः "विरूपण"-लक्षणाः, विस्तार-क्षमता, आश्चर्यजनक-यान्त्रिक-गुणाः च त्रयः जनानां उपरि गहन-प्रभावं त्यक्तुं सर्वाधिकं सम्भाव्यन्ते विशेषतः "एकं कारं बहुप्रयोजनार्थं उपयोक्तुं शक्यते" इति डिजाइन-अवधारणा खलु अतीव नवीनः अस्ति, समग्रव्यावहारिकता अपि अतीव उत्तमः अस्ति, येन बहुउपयोगपरिदृश्ययुक्तानां उपभोक्तृसमूहानां कृते अधिकं उपयुक्ता भवति तदतिरिक्तं, sda वास्तुकला कारं अधिकाधिकं समृद्धतरं च बुद्धिमान् अनुप्रयोगं दातुं शक्नोति, तदनन्तरं ota उन्नयनं च अधिकं "नवीन गेमप्ले" अपि आनेतुं शक्नोति।

"डिजिटल-नवीनकारस्य" विकृत-लक्षणस्य दृष्ट्या वा वाहनस्य समग्र-बलस्य दृष्ट्या वा, न्यूनातिन्यूनं हार्डवेयर/सॉफ्टवेयर-दृष्ट्या, खलु ३००,०००-वर्गस्य मॉडलस्य अपेक्षितं स्तरं प्राप्तवान्, परन्तु किम् is uncertain is यदि मूल्यं 300,000-500,000 युआन् इति निर्धारितं भवति तर्हि अद्यापि अज्ञातं यत् उपभोक्तृभिः अल्पकाले एव स्वीकृतं भविष्यति वा इति। स्पष्टतया एषः चङ्गन् ब्राण्ड् इत्यस्य उच्चस्तरीयकारानाम् आघातस्य अपरः प्रयासः अस्ति यद्यपि प्रभावः उत्तमः नास्ति तथापि भविष्ये विपण्यपरिवर्तनस्य अनुकूलतायै प्रवेशस्तरीयाः मॉडलाः प्रक्षेपिताः भविष्यन्ति।

(फोटो/पाठः लियू कान्शुन्)