समाचारं

रिवियन् इति नूतनं अमेरिकनकारनिर्माणबलं xiaomi su7 इति वाहनं क्रीत्वा तस्य विच्छेदनं कृत्वा चीनीयकारकम्पनीनां व्ययनियन्त्रणेन प्रभावितः अभवत् ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com technology news september 14, विद्युत्वाहनप्रौद्योगिक्याः घोरप्रतिस्पर्धायां रिवियन् इति नूतनं अमेरिकनकारनिर्माणबलं स्वस्य अग्रणीस्थानं स्थापयितुं चीनीयकम्पनीनां शिक्षणार्थं आदर्शरूपेण उपयोगं कर्तुं च कठिनं कार्यं कुर्वती अस्ति। मॉर्गन स्टैन्ले इत्यस्य १२ तमे वार्षिकलगुना सम्मेलने रिवियन्-सङ्घस्य मुख्यकार्यकारी आरजे स्कारिन्च् इत्यनेन पुष्टिः कृता यत् कम्पनी बेन्चमार्किंग् विश्लेषणार्थं शाओमी एसयू७ क्रीतवती । एतत् कदमः आश्चर्यं न करोति, यतः चीनस्य विद्युत्वाहनैः सॉफ्टवेयर, निर्माणं, कार्यक्षमता इत्यादिषु महती प्रगतिः अभवत्, येन बहवः वाहननिर्मातारः तस्मात् शिक्षितुं आकर्षिताः सन्ति

चीनदेशस्य विद्युत्वाहनविपण्ये स्पर्धा अत्यन्तं तीव्रा इति स्केरन्ग् इत्यनेन उक्तं, यत्र उदयमानाः कम्पनयः पारम्परिकाः उद्यमाः च सन्ति । तेषु byd इत्यादयः उत्कृष्टाः खिलाडयः स्वस्य व्ययस्य, निगमलाभानां च लाभं गृहीत्वा प्रभावशालिनः वाहनानि प्रक्षेपितवन्तः । फलतः बहवः वाहननिर्मातारः एतानि काराः विदारयन्ति, तेषां निर्माणस्य, व्ययस्य अनुकूलनस्य च पद्धतीनां अध्ययनार्थं ।

xiaomi su7 इति xiaomi इत्यस्य प्रथमः प्रवेशः अस्ति यत् एतत् xiaomi इत्यस्य विद्यमानस्य सॉफ्टवेयर-हार्डवेयर-इकोसिस्टम् इत्यनेन सह गभीररूपेण एकीकृतः अस्ति तथा च "china's apple car" इति नाम्ना प्रसिद्धः अस्ति । एतत् टेस्ला मॉडल् एस इत्यस्मात् परं मॉडल् ३-स्तरीयमूल्येन प्रदर्शनं प्रदाति, अपि च प्रदर्शनसंस्करणं प्रक्षेपणस्य योजना अपि अस्ति यत् अद्यपर्यन्तं द्रुततमं चतुर्द्वारयुक्तं सेडान् भविष्यति इति अपेक्षा अस्ति

रिवियन् इत्यस्य कृते xiaomi इत्यस्य प्रयासः बहुमूल्यं शिक्षणस्य अवसरं प्रदाति । रिवियन् इत्यस्य कृते क्षेत्रीयविद्युत्वास्तुकला उन्नतिं कर्तुं, सॉफ्टवेयरक्षमतासु सुधारं कर्तुं, लाभप्रदतां प्राप्तुं व्ययस्य न्यूनीकरणाय च प्रयतते इति कारणतः द्रष्टुं उत्तमं उदाहरणं न स्यात् भयङ्करतायां बलं दत्तम्, २.व्ययस्य न्यूनीकरणं रिवियन्-संस्थायाः ध्यानस्य महत्त्वपूर्णः पक्षः अस्ति, चीनीयवाहननिर्मातारः च व्ययनियन्त्रणे उत्तमं प्रदर्शनं कृतवन्तः, येन रिवियन्-सङ्घस्य बहुमूल्यं शिक्षण-अनुभवं प्राप्यते

यद्यपि scaringe इत्यनेन su7 इत्यस्य विवरणस्य विशेषरूपेण उल्लेखः न कृतः तथापि सः रिवियन् इत्यस्य रणनीत्यां व्यय-अनुकूलनस्य महत्त्वं बोधितवान् । सः अवदत् यत् चीनस्य वाहननिर्मातारः शून्य-मार्जिन-वातावरणे स्पर्धां कुर्वन्ति, दीर्घकालं यावत् तत् कर्तुं योजनां च कुर्वन्ति, यस्य अर्थः अस्ति यत् तेषां निरन्तरं व्यय-प्रभाविते कार्यं करणीयम्, प्रतियोगिभ्यः अपि अधिकं प्रदर्शनं कर्तव्यम् |. यद्यपि रिवियनस्य चीनीयविपण्ये प्रवेशस्य योजना नास्ति तथापिचीनस्य विद्युत्वाहनानां अवगमनं अमेरिके वा यूरोपे वा अधिकं प्रतिस्पर्धां कर्तुं महत्त्वपूर्णम् अस्ति ।

भयङ्करः अपि सूचितवान्,चीनीयवाहननिर्मातारः प्रौद्योगिक्याः बैटरीसाझेदारीयाश्च सह अमेरिकीविपण्यं प्रविशन्तितथा च रिवियन् आशास्ति यत् एतानि काराः कथं निर्मिताः सन्ति, तेषां आपूर्तिशृङ्खलाः कथं कार्यं कुर्वन्ति इति बहु किमपि ज्ञातुं शक्नोति।स आह ।चीनदेशे आटोपार्ट्स् इत्यस्य मूल्यं पाश्चात्यबाजारेभ्यः २०% तः ४०% यावत् सस्ताः सन्ति, येन रिवियन् इत्यस्मै व्ययस्य न्यूनीकरणाय प्रेरणा प्राप्यते ।

रिवियन् इत्यादीनां नूतनानां कारनिर्माणबलानाम् कृते बैटरी-आपूर्तिशृङ्खलानां नियन्त्रणं, कारनिर्माणव्ययस्य न्यूनीकरणं च महत्त्वपूर्णम् अस्ति । रिवियन् वर्तमानमूल्यपरिधितः बहिः गत्वा विक्रयप्रभुत्वं प्राप्तुं r2 तथा r3 मॉडल् प्रक्षेपणार्थं बहु परिश्रमं कुर्वन् अस्ति । एषा रणनीतिः कम्पनीयाः अस्तित्वाय महत्त्वपूर्णा अस्ति, तथैव टेस्ला इत्यस्य मॉडल् ३, मॉडल् वाई इत्येतयोः सामूहिकरूपेण उत्पादनस्य क्षमता अपि महत्त्वपूर्णा अस्ति । (लेखक/यु लेइ) २.

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।