समाचारं

सिन्हुआ टीका : आर्थिकसामाजिकविकासस्य आवश्यकतानां पूर्तये विलम्बितनिवृत्तेः निरन्तरं उन्नतिः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर १३: आर्थिकसामाजिकविकासस्य आवश्यकतानां पूर्तये विलम्बितनिवृत्तेः निरन्तरं उन्नतिः

सिन्हुआ न्यूज एजेन्सी संवाददाता

१३ तमे दिनाङ्के १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः ११ तमे सत्रे वैधानिकनिवृत्तिवयोः क्रमिकविस्तारः कार्यान्वितुं निर्णयं स्वीकृत्य जनसामान्यं प्रति घोषितम्। प्रगतिशीलविलम्बितनिवृत्तिः आर्थिकसामाजिकविकासस्य वर्तमानआवश्यकतानां जनसांख्यिकीयस्थितौ परिवर्तनस्य च आधारेण दलकेन्द्रीयसमित्या कृता प्रमुखा सुधारव्यवस्था अस्ति, जनसंख्यावृद्धेः चुनौतीनां सक्रियरूपेण प्रभावीरूपेण च प्रतिक्रियां दातुं, विकासं सुदृढं कर्तुं च अनुकूलम् अस्ति मानवसंसाधनस्य उपयोगः, चीनीयशैल्याः आधुनिकीकरणस्य समर्थनार्थं उच्चगुणवत्तायुक्तजनसंख्याविकासस्य प्रवर्धनं च ।

विलम्बितनिवृत्तिसुधारं प्रवर्धयितुं मम देशस्य आर्थिकसामाजिकविकासेन सह सङ्गतं सेवानिवृत्तिवयोव्यवस्थां स्थापयितुं च अतीव महत्त्वपूर्णं आवश्यकं च। एकतः जीवनस्तरस्य सुधारेण चिकित्साप्रौद्योगिक्याः उन्नत्या च अस्माकं देशे जनानां औसत आयुः महतीं वृद्धिः अभवत्, श्रमिकाणां कार्ये सम्मिलितुं समयः स्थगितः अस्ति , तथा च कार्यसमयाः लघुकृताः सन्ति मानवसंसाधनविकासस्य उपयोगस्य च दक्षतायां सुधारः आवश्यकः। अपरपक्षे मम देशस्य श्रमशक्तिः आयुःसंरचनायां प्रमुखाः परिवर्तनाः अभवन् एकं पतनं" जनानां संख्यायां समग्रसमाजस्य श्रमस्य प्रभावी आपूर्तिः वर्धयितुं आवश्यकम्। . तदतिरिक्तं ये केचन श्रमिकाः वैधानिकनिवृत्तिवयोः प्राप्ताः सन्ति, तेषां शारीरिकमानसिकस्थितीनां पूर्णविचारं कृत्वा कार्यं निरन्तरं कर्तुं इच्छा, क्षमता, परिस्थितयः च सन्ति उपर्युक्तवास्तविकतायाः आधारेण वर्तमानवैधानिकनिवृत्तिवयोः ७० वर्षाणाम् अधिकं कालात् परिवर्तनं न जातम्, वर्तमानस्य आर्थिकसामाजिकविकासस्य नूतनस्थितेः नूतनानां आवश्यकतानां च अनुकूलनं कठिनं जातम्

अस्माकं दलं विकाससमस्यानां निवारणाय सुधारपद्धतीनां उपयोगं कर्तुं सर्वदा आग्रहं कृतवान् अस्ति। चीनस्य साम्यवादीदलस्य १८ तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य प्रस्तावात् आरभ्य चीनस्य साम्यवादीपक्षस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य प्रतिवेदने स्पष्टनियोजनपर्यन्तं, ततः २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रपर्यन्तं चीनस्य साम्यवादीदलस्य, तया "स्वैच्छिकतायाः लचीलतायाः च सिद्धान्तानुसारं" प्रकाशितं तथा च "वैधानिकस्य "निवृत्ति-आयु-सुधारस्य" क्रमिकविस्तारस्य स्थिरं व्यवस्थितं च उन्नतिः आवश्यकी, दलस्य केन्द्रीयसमित्याः सुधारस्य आवश्यकताः निरन्तरं स्पष्टीकृताः सन्ति , तथा च शीर्षस्तरीयस्य डिजाइनस्य निरन्तरं सुधारः कृतः अस्ति । प्रासंगिकविभागाः समाजस्य विभिन्नपक्षेभ्यः मतं सुझावं च सावधानीपूर्वकं श्रुत्वा गहनसंशोधनं कृतवन्तः, पुनः पुनः प्रदर्शनं कृतवन्तः, सटीकगणनाः च कृतवन्तः, बहुविधयोजनानि परिकल्पितवन्तः विस्तृताः तुलनाः निर्णयाः च कृतवन्तः, विशेषप्रदर्शनानि कृतवन्तः, वैज्ञानिकप्रकृतौ निरन्तरं सुधारं कृतवन्तः च निर्णयस्य । सेवानिवृत्ति-वयोः लचीले परिवेशस्य जनानां इच्छायाः सामूहिक-प्रतिबिम्बं, तथैव रोजगार-सामाजिक-सुरक्षा, अधिकार-संरक्षणं, पेन्शन-बाल-पालन-आदिषु बकाया-चिन्तासु केन्द्रीकृत्य सुधारेण जनानां माङ्गल्याः सुझावानां च विचार-विमर्शः कृतः, तस्मिन् अवशोषितः च विशिष्टानि उपायानि अधिकतया।

सुधारः सर्वदा राष्ट्रियपरिस्थित्याधारितः भवितुमर्हति। अस्मिन् सुधारे पुरुषकर्मचारिणां वैधानिकनिवृत्तिवयोः क्रमेण मूल६० वर्षाणां यावत् ६३ वर्षाणां यावत् वर्धिता, महिलाकर्मचारिणां वैधानिकनिवृत्तिवयोः क्रमेण मूल५०, ५५ वर्षाणां यावत् ५५, ५८ वर्षाणि यावत् वर्धिता अस्ति वर्षाणि यावत् वर्तमान वैधानिकनिवृत्तिवयसः तुलने ते क्रमशः ३ वर्षाणि, ५ वर्षाणि, ३ वर्षाणि च वर्धिताः सन्ति। एषा व्यवस्था न केवलं मम देशस्य वर्तमान-आर्थिक-सामाजिक-विकासस्य सम्मुखे नूतन-स्थितेः नूतन-आवश्यकतानां च अनुकूलतां प्राप्नोति, अपितु मम देशस्य औसत-आयुः-वृद्धेः, शिक्षायाः औसत-वर्षेषु च सङ्गतिं करोति |. तस्मिन् एव काले सुधारः गतिं प्रवर्तयितुं क्रमिकं दृष्टिकोणं स्वीकुर्वति, यत्र दीर्घकालं यावत् कार्यान्वयनचक्रं समग्रतया सौम्यगतिः च भवति, या सुचारुतया क्रमबद्धतया च उन्नतये अनुकूला भवति

व्यक्तिगतमागधाः अपि सुधारस्य केन्द्रबिन्दुः भवन्ति । विलम्बितनिवृत्तिसुधारः "एक-आकार-सर्व-अनुकूलता" इति दृष्टिकोणं न स्वीकुर्वति, एतत् "स्वैच्छिकता" "लचीलता" इति सिद्धान्तान् पूर्णतया मूर्तरूपं ददाति तथा च जनाः स्वपरिस्थित्याधारितं निश्चितपरिधिमध्ये स्वनिवृत्तिसमयं चयनं कर्तुं शक्नुवन्ति . विलम्बितनिवृत्तिसुधारः "पदेषु" न क्रियते अपितु विभिन्नसमूहानुसारं भेदः कृतः अस्ति तथा च मम देशस्य वर्तमानवैधानिकनिवृत्तिवयोः सह सम्बद्धः भवति। विलम्बितनिवृत्तेः सुधारः "एकचरणीयः दृष्टिकोणः" नास्ति, अपितु युवानां रोजगारः, श्रमिकानाम् अधिकारसंरक्षणं, वृद्धानां परिचर्या-बाल-संरक्षण-सेवाभिः इत्यादिभिः समर्थन-उपायैः सह योजनाकृतः समन्वयितः च अस्ति केवलं विशिष्टसुधारपरिपाटैः भिन्न-भिन्न-आयु-समूहानां, भिन्न-भिन्न-व्यावसायिक-समूहानां, भिन्न-भिन्न-कार्य-समूहानां च विविध-माङ्गल्याः पूर्तये एव सुधारः व्यवहार्यः, संचालनीयः च भवितुम् अर्हति

सुधारस्य विषये सर्वाधिकं महत्त्वपूर्णं वस्तु कार्यान्वयनम् अस्ति। सेवानिवृत्तिविलम्बः लक्षशः जनानां महत्त्वपूर्णहितैः सह सम्बद्धः अस्ति । सम्प्रति प्रचारं व्याख्यां च सुदृढं कर्तुं, सुधारस्य मूलभूतसिद्धान्तान्, मुख्यविषयान्, समर्थनपरिपाटान् च स्पष्टतया व्याख्यातुं, येन जनाः पूर्णतया समीचीनतया च अवगन्तुं शक्नुवन्ति इति विशेषतया आवश्यकम्। तत्सह, अस्माभिः प्रमुखेषु कठिनेषु च बिन्दुषु अपि ध्यानं दातव्यं, सेवानिवृत्तिसम्बद्धव्यापारस्य निबन्धने कर्मचारिणः नियोक्ताश्च येषां कठिनतानां समस्यानां च सम्मुखीभवितुं शक्नुवन्ति तेषां शीघ्रं अध्ययनं समाधानं च करणीयम्, वृद्धानां परिचर्यायाः अधिकारानां हितानाञ्च रक्षणे उत्तमं कार्यं कर्तव्यम् सेवाः, लचीलाः रोजगारकर्मचारिणः, नवीनव्यापारव्यावसायिकाः च। लक्ष्याणि ठोसरूपेण परिनियोजनं च स्पष्टं कृत्वा एव सुधारस्य गहनतां कार्यान्वितुं च शक्यते, जनानां अधिकारानां हितानाञ्च अधिकतया रक्षणं कर्तुं शक्यते।