समाचारं

शङ्घाई-नगरे न्यून-उच्चतायाः अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य खाका योजना अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई युफेङ्ग फ्यूचर एविएशन टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन स्वतन्त्रतया विकसितं एम 1 विद्युत् ऊर्ध्वाधर उड्डयनं अवरोहणं च विमानं उड्डयनं कुर्वन् अस्ति। (सञ्चिका चित्रम्) २.
टेकआउट्-आदेशाः ड्रोन् "सवाराः" द्वारा वितरिताः भवन्ति, द्वीपानां मध्ये न्यून-उच्चतायाः ड्रोन्-रसदः च वास्तविकता अभवत्... शङ्घाई-नगरे नूतनानां ड्रोन्-उत्पादानाम् एकां श्रृङ्खलां अलमार्यां स्थापितं क्रमेण नागरिकानां जीवने एकीकृत्य च निरन्तरं भवति, तथा च न्यूनोच्चतायाः अर्थव्यवस्था उत्तमविकासप्रवृत्तिं दर्शयति।
शङ्घाई-नगरं न्यून-उच्च-अर्थव्यवस्थायाः सकारात्मक-विकासस्य खाका-निर्माणार्थं नूतनानां न्यून-उच्च-आर्थिक-नीतीनां "विमोचनं" निरन्तरं करोति अस्मिन् वर्षे जुलैमासे शङ्घाई-नगरे आधिकारिकतया "निम्न-उच्चतायाः आर्थिक-उद्योगानाम् उच्चगुणवत्ता-विकासाय शङ्घाई-कार्ययोजना (२०२४-२०२७)" प्रकाशिता । योजनायां उल्लेखः अस्ति यत् २०२७ तमे वर्षे शङ्घाई-नगरे नूतन-अल्प-उच्चता-विमान-अनुसन्धान-विकास-निर्माणस्य, अन्तिम-सङ्घटनस्य निर्माणस्य च, विमान-योग्यता-परीक्षणस्य, व्यावसायिक-अनुप्रयोगस्य च सम्पूर्ण-औद्योगिक-व्यवस्थां स्थापयिष्यति, येन शङ्घाई-नगरस्य न्यून-उच्चतायाः आर्थिक-उद्योगस्य नवीनतायाः, व्यावसायिक-अनुप्रयोगस्य च कृते उच्चभूमिः निर्मास्यति तथा परिचालनसेवाः, तथा मूल-उद्योगाः ५० अरब-युआन्-अधिक-परिमाणेन सह, वैश्विक-निम्न-उच्चता-आर्थिक-नवीनीकरणे विकासे च अग्रणी अस्ति
नागरिकविमानन उद्योगे "प्रथमनगरं" इति नाम्ना शङ्घाईनगरे पूर्वचीननागरिकविमाननप्रशासनेन अनुमोदितानां ३०० तः अधिकानां यूएवी सामान्यविमानकम्पनीनां सङ्ग्रहः कृतः, येन अनुसंधानविकासस्य, प्रणालीनां, भागानां, सम्पूर्णयन्त्राणां, अनुप्रयोगानाम् एकां सम्पूर्णा औद्योगिकशृङ्खला निर्मितवती अस्ति तथा सेवाः । वर्तमान समये शङ्घाई-नगरे देशस्य ७०% नागरिकविमाननव्यवस्थाव्यावसायिकाः सन्ति, देशस्य प्रमुखानां evtol (विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण) अभिनव-कम्पनीनां प्रायः ५०% भागः एकत्रितः अस्ति, तथा च देशस्य प्रथमः नागरिक-मानव-विमान-विमाननस्य समूहः इति अनुमोदितः अस्ति test zones.jinshan “समुद्र- अनुप्रयोग परिदृश्यानि यथा "तट-शहर" परिदृश्य रसद परिवहन, यांगपु शहरी कम-उच्चता स्मार्ट रसद वितरण, xuhui नदी तट ड्रोन समूह प्रदर्शन, तथा यांगत्ज़ी नदी डेल्टा क्षेत्रे पार-नगर कम-उच्चता यात्रिक परिचालन क्रमेण गभीराः विस्तारिताः च भवन्ति ।
ड्रोन्-यानानां कृते उत्तमकच्चामालेन एव ते उच्चतरं "उड्डयन" प्राप्तुं शक्नुवन्ति । यदा संवाददाता शङ्घाई-पेट्रोकेमिकल-कार्बन-फाइबर-केन्द्रे प्रविष्टवान् तदा स्थले स्थिताः कर्मचारीः अध्ययनं कुर्वन्ति स्म यत् ड्रोनस्य "कंकाल" "त्वक्" च प्रयोक्तुं कथं व्यय-प्रभावी कार्बनफाइबरं निर्मातव्यम् इति कार्बनफाइबरव्यापार-एककस्य महाप्रबन्धकः ली पेङ्गः अवदत् यत् कार्बनफाइबरस्य बलं साधारणस्य इस्पातस्य ७ तः ९ गुणाधिकं भवति, तथा च कार्बनफाइबरेन निर्मितस्य यूएवी-आवरणस्य सप्तमांशतः नवमांशं यावत् एव भवति समष्टिसामग्री लघु लघु च भवति। "अस्माकं कार्बनफाइबर-प्रौद्योगिकी विशुद्धतया घरेलुः स्वविकसिता च अस्ति, विशेषतः 'ब्लैक-गोल्ड' इति नाम्ना प्रसिद्धस्य 48k बृहत्-टो-कार्बन-फाइबरस्य कार्यक्षमता अन्तर्राष्ट्रीय-उन्नत-स्तरं प्राप्तवती अस्ति। बृहत्-टो-कार्बन-फाइबर-मध्ये सहस्राणि दशसहस्राणि च तन्तुः सन्ति, तथा प्रत्येकं तन्तुं व्यासः मानवकेशानां व्यासस्य अष्टमांशमात्रं भवति वर्तमानकाले कम्पनी ड्रोननिर्माणादिक्षेत्रेषु उपयोगाय न्यूनलाभयुक्तानि अधिकव्ययप्रभाविणः च कार्बनतन्तुं विकसयति
शाङ्घाई-नगरे ड्रोन्-उद्योगः "बहुषु स्थानेषु प्रफुल्लितः" अस्ति, सर्वकारेण उद्यमैः च योजनाः कृताः । जिनशान्-नगरे स्थितः पूर्वचीन-यूएवी-अड्डः शङ्घाई-नगरस्य न्यून-उच्चतायाः आर्थिक-विकासस्य प्रवर्धनस्य अग्रणी अस्ति ।
पूर्वचीन-यूएवी-आधारस्य अध्यक्षः ज़्यू बिन् इत्यनेन उक्तं यत् यूएवी-विशेषता-औद्योगिक-उद्यानस्य रूपेण ५५,००० वर्गमीटर्-परिमितस्य आधार-औद्योगिक-उद्यानस्य सम्पत्ति-निर्माणं निवेशस्य परिचयस्य च संयोजनेन वर्धमानानाम् यूएवी-कम्पनीनां सङ्ख्या सम्पन्नम् अस्ति have been cultivated, and the cumulative introduction covers यूएवी उद्योगशृङ्खलायां निर्माणं, अनुप्रयोगः, सामग्रीः च समाविष्टाः ३६ कम्पनयः सन्ति, यत्र कुलनियोजितनिवेशः ३.३३ अरब युआन् अस्ति वर्तमान समये जिनशान-झोउशान्, जिनशान-पुष्प-पक्षि-द्वीपः, जिनशान-शेङ्गसी-द्वीपः, जिनशान-लॉन्घुआ-विमानस्थानकं, १ वर्गकिलोमीटर्-भूमिपरीक्षण-उड्डयन-उड्डयन-अवरोहण-स्थानानां च कृते अनुमोदितः अस्ति ८०० मीटर् दीर्घः ८०० मीटर् दीर्घः च स्थलपरीक्षणस्य उड्डयन-अवरोहणस्थलद्वयं अस्ति विभिन्नानां लघु-मध्यम-बृहत्-ड्रोन्-यानानां ।
पूर्वचीन-यूएवी-अड्डे एकः उड्डयनशीलः ड्रोन्-विमानः संवाददातृणां ध्यानं आकर्षितवान् । स्थले स्थितानां कर्मचारिणां मते, एषः ड्रोन् फेङ्गु शुन्तु ड्रोन् टेक्नोलॉजी (शंघाई) कम्पनी लिमिटेड् (अतः परं "फेङ्ग्यु शुन्तु" इति उच्यते) इत्यस्य स्वामित्वे फेङ्गझौ ९० ड्रोन् अस्ति, यस्य उपयोगः मुख्यतया द्रुतप्रसवस्य, चिकित्सायाः च कृते भवति , तथा आपत्कालीन प्रतिक्रिया। यूएवी-सञ्चालन-नियन्त्रण-मञ्चस्य माध्यमेन संवाददातारः तस्य उड्डयन-प्रक्षेपवक्रं वितरण-कार्यक्रमं च स्पष्टतया द्रष्टुं शक्नुवन्ति । "फेङ्ग्यु शुन्टु इत्यनेन स्वतन्त्रतया विकसितः लॉजिस्टिक ड्रोन् १० किलोग्रामतः ५० किलोग्रामपर्यन्तं वहितुं शक्नोति, तस्य व्याप्तिः १० किलोमीटर् तः १३० किलोमीटर् यावत् भवति, फेङ्ग्यु शुन्तु शाङ्घाई इत्यस्य प्रभारी व्यक्तिः सन बियाओ इत्यनेन उक्तं यत्, "अस्मिन् वर्षे मेमासे वयं उद्घाटितवन्तः the पूर्वचीन-यूएवी-आधारात् शङ्घाई-शुहुई-बिन्जियाङ्ग-लोङ्गहुआ-विमानस्थानकपर्यन्तं शेङ्गसी-नगरस्य, झेजियांग-नगरस्य जीवितं समुद्रीभोजनं गौकी-द्वीपात् प्रत्यक्षतया शङ्घाई-निवासिनां गृहेषु वितरितुं शक्यते।”.
मालवाहनस्य अतिरिक्तं जनान् वहन्तः ड्रोन्-यानानि स्वप्नरूपेण न भवन्ति । यदा संवाददाता शङ्घाई युफेङ्ग फ्यूचर एविएशन टेक्नोलॉजी कम्पनी लिमिटेड् (अतः "युफेङ्ग फ्यूचर" इति उच्यते) इत्यस्य परीक्षणनिर्माणकारखाने प्रविष्टवान्, तदा २ टन भारयुक्तं विद्युत् ऊर्ध्वाधरं उड्डयनं अवरोहणं च विमानं matrix 1 (अतः उल्लिखितम्) इति m1) पक्षं प्रसारितं उड्डयनार्थं सज्जं च तस्य मूलपरिमाणे सत्यापितं यन्त्रं दृष्टौ आगच्छति। युफेङ्ग् भविष्यस्य उपाध्यक्षः युए टिंग्टिङ्ग् इत्यनेन उक्तं यत् कम्पनीयाः स्वतन्त्रतया विकसितं m1 विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानं समग्र-पक्ष-विन्यास-योजनां स्वीकुर्वति, २० रोटर्-इत्येतत् अस्ति, अधिकतमं ७०० किलोग्रामं भारं धारयति, ५ जनानां कृते स्थातुं शक्नोति, क्रूजिंग्-वेगः च प्रतिघण्टां २०० किलोमीटर्, २५० किलोमीटर् कि.मी. भविष्ये मुख्यतया नगरेषु अन्तर्गतं च अल्पदूरविमानयात्रायाः आवश्यकतानां पूर्तये अस्य उपयोगः भविष्यति, येन यातायातस्य समयः द्वौ घण्टातः त्रयः घण्टाः यावत् न्यूनीकरिष्यते, प्रायः ३० निमेषाः यावत्
भविष्यं दृष्ट्वा, शङ्घाई न्यून-उच्चतायाः अर्थव्यवस्थायाः निरन्तरं सुविकासाय सहायतां कर्तुं, सक्रियरूपेण न्यून-उच्चतायां बुद्धिमान् रसद-परिवहन-प्रणालीं निर्मातुं, न्यून-उच्चतायां आधारभूतसंरचनानां, सॉफ्टवेयर-हार्डवेयर-सुविधानां, संगठनात्मकस्य च खाका योजनां करिष्यति संरचना, तथा विकासलक्ष्याणि न्यून-उच्चता-सञ्चालन-सेवाः न्यून-उच्चता च प्राप्तुं व्यावसायिकसेवानां गहनं एकीकरणं न्यून-उच्चतायाः अर्थव्यवस्थायाः निरन्तर-स्वस्थ-विकासं प्रवर्धयति। (आर्थिक दैनिक संवाददाता ताङ्ग यियी)
प्रतिवेदन/प्रतिक्रिया