समाचारं

"पाण्डा वा कोआला वा धारयामि चेत् अहं तस्य आनन्दं लभते।"

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सिड्नी, सितम्बर् १२ दिनाङ्कः : "अहं पाण्डा वा कोआला वा आलिंगयामि वा, अहं तस्य आनन्दं लभते।"
लेखक गु शिहोङ्ग तथा वांग ज़िन्यी
"अहं पाण्डा वा कोआला वा आलिंगयामि, अहं तस्य आनन्दं लभते यतोहि एतत् न केवलं पार-सांस्कृतिकं 'आलिंगनं', अपितु एकः सेतुः अपि अस्ति यः आस्ट्रेलिया-चीन-साहित्यस्य सहायक-प्रोफेसरस्य समीपं आनयति पश्चिमसिड्नीविश्वविद्यालयस्य शोधसङ्घः प्रथमस्य आर्किड्पुरस्कारस्य सद्भावनादूतपुरस्कारस्य विजेता कैरिलो गुण्ड्री इत्यनेन १२ दिनाङ्के स्वयमेव "पाण्डा हगर" इति उक्तम्
१२ सितम्बर् दिनाङ्के स्थानीयसमये "lanzhiyue·talk about civilization" इति वैश्विकसंवादभ्रमणं (ऑस्ट्रेलिया) सिड्नीनगरे आयोजितम् । तस्मिन् दिने वेस्टर्न् सिड्नी विश्वविद्यालये आस्ट्रेलिया-चीनी-साहित्य-कला-संशोधन-सङ्घस्य सहायक-प्रोफेसरः प्रथम-आर्किड्-पुरस्कार-मैत्री-दूत-पुरस्कारस्य विजेता च कैरिलो-गुण्ड्री-इत्यनेन मुख्यभाषणं कृतम् चीन न्यूज सर्विस इत्यस्य संवाददाता गु शिहोङ्ग इत्यस्य चित्रम्
"lanzhiyue·talk about civilization" इति वैश्विकसंवादयात्रा (ऑस्ट्रेलिया) इति १२ दिनाङ्के सिड्नीनगरे आयोजितम् । आयोजने मुख्यभाषणं कुर्वन् गुण्ड्री इत्यनेन उक्तं यत् सः आस्ट्रेलिया-चीन-देशयोः सांस्कृतिक-आदान-प्रदानस्य प्रचारार्थं चिरकालात् प्रतिबद्धः अस्ति । कलानां राष्ट्रियसीमानां अतिक्रमणस्य शक्तिः अस्ति कलासेतुद्वारा परस्परं अवगमनस्य आधारेण भिन्नाः संस्कृतिः एकत्र विकसितुं शक्नुवन्ति।
अस्मिन् कार्यक्रमे चीनराज्यपरिषदः सूचनाकार्यालयस्य निदेशकः मो गाओयी, सिड्नीनगरे चीनीयमहावाणिज्यदूतावासस्य कार्यवाहकमहावाणिज्यदूतः वाङ्ग चुनशेङ्गः, चीन-अन्तर्राष्ट्रीयप्रकाशनसमूहस्य उपनिदेशकः यू युन्क्वान्, फिलिप् रुडॉक्, आस्ट्रेलियादेशस्य आप्रवासनबहुसांस्कृतिककार्याणां पूर्वमन्त्री आस्ट्रेलिया मेई ज़ुओलिन्, चीनदेशस्य पूर्वराजनयिकः सिड्नीविश्वविद्यालये आगन्तुकप्रोफेसरः च चीन-ऑस्ट्रेलिया-देशयोः संस्कृतिः, कला, मीडिया च इत्यादीनां सर्वेषां वर्गानां प्रतिनिधिः एकत्र समागताः ।
मो गाओयी इत्यनेन उक्तं यत् सांस्कृतिकविनिमयः चीन-ऑस्ट्रेलिया-सम्बन्धानां विकासाय चालकशक्तिः अस्ति। अन्तर्राष्ट्रीयसांस्कृतिकविनिमयस्य महत्त्वपूर्णमञ्चरूपेण आर्किड्पुरस्कारः द्वयोः देशयोः परस्परसमझं गभीरं कर्तुं शक्नोति तथा च वैश्विकसभ्यतायाः विविधतां समृद्धिं च प्रवर्धयितुं शक्नोति। सः विशेषतया चीन-ऑस्ट्रेलिया-देशयोः सांस्कृतिक-आदान-प्रदानेषु कैरिलो-गुण्ड्री-महोदयस्य उत्कृष्ट-योगदानस्य प्रशंसाम् अकरोत्, तथा च वैश्विक-सभ्यता-आदान-प्रदानस्य पङ्क्तौ अधिक-सांस्कृतिक-दूतानां सम्मिलितुं प्रतीक्षां कृतवान्
वाङ्ग चुनशेङ्गः स्वभाषणे दर्शितवान् यत् आर्किड् पुरस्कारः वैश्विकः अन्तर्राष्ट्रीयः सांस्कृतिकपुरस्कारः इति रूपेण वैश्विकसभ्यतापरिकल्पनायाः कार्यान्वयनम् अस्ति तथा च चीनस्य विदेशीयदेशानां च मध्ये सांस्कृतिकविनिमययोः परस्परशिक्षणयोः च उत्कृष्टं योगदानं दत्तवन्तः अन्तर्राष्ट्रीयमित्राणां प्रशंसा कर्तुं च उद्दिश्यते। सः आदानप्रदानेन परस्परशिक्षणेन च सभ्यताः अधिकरङ्गिणः भवन्ति इति बोधयति स्म, तथा च सः अपेक्षां कृतवान् यत् चीनदेशः आस्ट्रेलिया च भविष्ये अपि मुक्तेन समावेशी च मनोवृत्त्या सांस्कृतिकविनिमयं गभीरं करिष्यन्ति, वैश्विकसौहार्दं समृद्धिं च संयुक्तरूपेण प्रवर्धयिष्यन्ति इति।
यु युङ्क्वान् इत्यनेन आर्किड् पुरस्कारस्य स्थापनायाः मूल अभिप्रायस्य तस्य वैश्विकप्रभावस्य च विस्तरेण परिचयः कृतः । सः अवदत् यत् आर्किड्-पुरस्कारः न केवलं सांस्कृतिक-आदान-प्रदान-क्षेत्रे उत्कृष्ट-योगदातृणां प्रशंसाम् करोति, अपितु वैश्विक-सभ्यतानां मध्ये परस्पर-शिक्षणस्य महत्त्वपूर्णं मञ्चं अपि निर्माति |.
फिलिप् रुडॉक् इत्यनेन उक्तं यत् आस्ट्रेलियादेशस्य बहुसांस्कृतिकलक्षणं चीनदेशेन सह सांस्कृतिकविनिमयस्य महत्त्वपूर्णं मञ्चं प्रदाति यत् समावेशीत्वं प्रदर्शयितुं सामाजिकसौहार्दं प्रगतिं च प्रवर्धयितुं साहाय्यं करोति।
मे ज़ुओलिन् १९७० तमे दशके चीनदेशे आस्ट्रेलियादेशस्य प्रथमा सांस्कृतिककूटनीतिज्ञत्वेन स्वस्य अनुभवं स्मरणं कृतवती, आस्ट्रेलिया-चीनसम्बन्धेषु सांस्कृतिकविनिमयस्य प्रमुखभूमिकायाः ​​उपरि बलं दत्तवती, तथा च एतादृशाः आदानप्रदानाः नवीनतायाः सृजनशीलतायाः च महत्त्वपूर्णः स्रोतः इति मन्यते स्म
गुण्ड्री-पौत्रः सेरेन्झेः एकस्मिन् साक्षात्कारे अवदत् यत् - "एषः पुरस्कारः मम पितामहस्य कृते बहु अर्थं धारयति । अस्माकं समग्रं परिवारं तस्य विषये अतीव गर्वितः अस्ति । सः अपि उल्लेखितवान् यत् तस्य पितामहः प्रायः चीनीयकथाः कथयति स्म, येन ते देशद्वयं अवगच्छन्ति स्म देशस्य सांस्कृतिकसम्बन्धाः श्रेष्ठाः ।
१२ सितम्बर् दिनाङ्के स्थानीयसमये "lanzhiyue·talk about civilization" इति वैश्विकसंवादभ्रमणं (ऑस्ट्रेलिया) सिड्नीनगरे आयोजितम् । चित्रे "tinglan qinxiang: messenger of civilization exchange" इति नूतनस्य पुस्तकस्य अनावरणसमारोहः दृश्यते । चीन न्यूज सर्विस इत्यस्य संवाददाता गु शिहोङ्ग इत्यस्य चित्रम्
आयोजनस्य कालखण्डे आर्किड् पुरस्कारस्य विषयप्रचारः, नूतनपुस्तकस्य "टिंग्लान् किन्क्सियाङ्ग्: सभ्यताविनिमयस्य दूतस्य" विमोचनं च अभवत् सिड्नी-सङ्गीतसंरक्षणालयः, गुइझोउ-सांस्कृतिकप्रदर्शनकलासमूहः, सिड्नी-चाइनास्टार-कलादलः च संयुक्तरूपेण नाट्यप्रदर्शनस्य मञ्चनं कृतवन्तः ।
अस्य आयोजनस्य आयोजनं चीन-अन्तर्राष्ट्रीय-प्रकाशन-समूहेन कृतम्, आर्किड्-पुरस्कार-सचिवालयेन, चीन-अन्तर्राष्ट्रीय-प्रकाशन-समूहस्य अन्तर्राष्ट्रीय-सञ्चार-विकास-केन्द्रेन च आयोजितम् आयोजनस्य अन्तिमः भागः अन्तर्राष्ट्रीयसांस्कृतिकसलोन् आसीत्, यत्र चीनीय-ऑस्ट्रेलिया-सांस्कृतिकवृत्तेभ्यः अतिथयः "बहुसंस्कृतिवादं आलिंगयितुं" इति विषये गहनचर्चाम् अकरोत् (उपरि)
प्रतिवेदन/प्रतिक्रिया