समाचारं

रात्रौ विलम्बेन इतिहासं दृष्ट्वा सहसा सुवर्णस्य विस्फोटः अभवत्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपीय-केन्द्रीय-बैङ्कस्य व्याज-दर-कटाहेन, फेडरल्-रिजर्व-द्वारा दर-कटाहस्य अपेक्षाभिः च उत्तेजितः सन् सुवर्णस्य, रजतस्य च मूल्येषु उच्छ्रितः अभवत् । अद्य सायंकाले स्पॉट् गोल्ड् प्रति औंसं २५४० डॉलरं अतिक्रान्तवान्, यत् प्रेससमये १.२८% अधिकं स्पॉट् रजतस्य वृद्धिः अभवत्; एतेन प्रभावितः अमेरिकीसुवर्णस्य भण्डारः सर्वत्र सुदृढः अभवत्, यत्र कोर्डेलोन् माइनिंग् ११% अधिकं, हेक्ला माइनिंग् ५% अधिकं च उच्छ्रितः

वार्तायां यूरोपीयकेन्द्रीयबैङ्केन स्वस्य नवीनतमव्याजदरनिर्णयस्य घोषणा कृता, यत्र मुख्यनिक्षेपदरं २५ आधारबिन्दुभिः न्यूनीकृतम्, यदा तु मुख्यपुनर्वित्तपोषणस्य सीमान्तऋणदरे च ६० आधारबिन्दुना न्यूनता अभवत् तदतिरिक्तं अगस्तमासस्य अमेरिकीपीपीआई-दत्तांशः अपि च ७ सितम्बर्-सप्ताहस्य प्रथमवारं बेरोजगारी-दावानां संख्या अपि प्रकाशिता अस्ति फेडरल् रिजर्व् २०२४ तमे वर्षे कुलम् १०० आधारबिन्दुभिः व्याजदरेषु कटौतीं करिष्यति इति अपेक्षा अस्ति ।

फेडरल् रिजर्वस्य व्याजदरकटनचक्रस्य पूर्वसंध्यायां अमेरिकी-शेयर-बजारस्य विषये वालस्ट्रीट्-संस्थायाः दृष्टिकोणः अधिकाधिकं आशावादी भवति । केचन वालस्ट्रीट् विश्लेषकाः मन्यन्ते यत् अमेरिकी-समूहाः प्रमुख-पुनरुत्थानस्य कालस्य आरम्भं कर्तुं शक्नुवन्ति । बेस्पोक् इन्वेस्टमेण्ट् ग्रुप् इत्यस्य अनुसारं ऐतिहासिकरूपेण अक्टोबर् मासः शेयरबजारस्य कृते सर्वाधिकं प्रबलः उदयः अभवत् ।

सुवर्णस्य उफानानि

अद्य सायंकाले स्पॉट्-सुवर्णस्य मूल्यानि निरन्तरं उच्छ्रितवन्तः, प्रति औंसं २५४० अमेरिकी-डॉलर्-अधिकं कृत्वा, प्रेस-समयपर्यन्तं मूल्यवृद्धिः १.२८% अभवत्, अधुना प्रति औंसं २९.३४ अमेरिकी-डॉलर्-रूप्यकाणि अभवत्

वार्तायां यूरोपीयकेन्द्रीयबैङ्केन स्वस्य नवीनतमव्याजदरनिर्णयस्य घोषणा कृता, यत्र मुख्यनिक्षेपदरं २५ आधारबिन्दुभिः न्यूनीकृतम्, यदा तु मुख्यपुनर्वित्तपोषणस्य सीमान्तऋणदरे च ६० आधारबिन्दुना न्यूनता अभवत्

तदतिरिक्तं अगस्तमासस्य अमेरिकीपीपीआई-दत्तांशः अपि च ७ सितम्बर्-सप्ताहस्य प्रथमवारं बेरोजगारदावानां संख्या अपि प्रकाशिता, येन फेडरल् रिजर्व्-संस्थायाः व्याजदरेषु कटौतीयाः अपेक्षाः अधिकाः अभवन्

१२ सितम्बर्-दिनाङ्के सायंकाले बीजिंग-समये अमेरिकी-श्रम-विभागेन प्रकाशित-आँकडानां ज्ञातं यत् अगस्त-मासे अमेरिकी-पीपीआई-मध्ये वर्षे वर्षे १.७% वृद्धिः अभवत्, यत् फरवरी-मासस्य अनन्तरं मासे-मासस्य वृद्धिः ०.२% आसीत् , अगस्तमासे अपेक्षितापेक्षया अधिकः 0.1% वृद्धिः अभवत्, अपेक्षायाः अनुरूपं तथा च पूर्वमूल्येन सह मासे मासे वृद्धिः, अपेक्षितापेक्षया अधिकः; अगस्तमासे सेवामूल्यानि ०.४% वर्धितानि, जुलैमासे ०.३% न्यूनानि च अभवन् ।

अमेरिकीश्रमविभागेन प्रकाशितस्य आँकडानुसारं अमेरिकादेशे प्रथमवारं ७ सितम्बर् सप्ताहे बेरोजगारीलाभार्थम् आवेदनं कृतवन्तः जनाः २,३०,००० आसन्, यदा अपेक्षितं २२७,००० आसीत्, पूर्वं मूल्यं २२७,००० आसीत् सप्ताहत्रयेषु प्रथमः पुनःप्रत्याहारः अस्ति, तथा च नियुक्तौ क्रमिकमन्दतायाः अनुरूपः अस्ति प्रवृत्तिः सुसंगता अस्ति ।

तदतिरिक्तं अगस्तमासस्य ३१ दिनाङ्के समाप्तसप्ताहे अमेरिकादेशे बेरोजगारीलाभार्थम् आवेदनं कुर्वन्तः जनाः १८५ लक्षं जनाः आसन्, यत् ५,००० इत्यस्य किञ्चित् वृद्धिः अभवत् जुलैमासे २०२१ तमस्य वर्षस्य अन्ते न दृष्टस्तरं यावत् उच्छ्रितस्य अनन्तरं निरन्तरबेरोजगारदावानां अधिकतया अगस्तमासे न्यूनतायाः प्रवृत्तिः अभवत् । गतमासे बेरोजगारीदरस्य न्यूनतायाः अनुरूपं एतत् न्यूनता अस्ति।

चतुर्सप्ताहस्य चलसरासरी २३०,७५० यावत् वर्धिता, पञ्चसप्ताहेषु प्रथमवारं वर्धिता । बेरोजगारीदावाः अन्तिमेषु सप्ताहेषु मन्दाः अभवन् । अर्थशास्त्रज्ञाः श्रमविपण्यस्य मन्दतायाः लक्षणं पश्यन्ति स्म ।

ज्ञातव्यं यत् गतसप्ताहस्य आँकडासु अमेरिकीश्रमिकदिवसस्य अवकाशः अपि अन्तर्भवति स्म, प्रारम्भिकनिवृत्तिदावाः सार्वजनिकविरामदिनानां परितः उतार-चढावः भवन्ति

यथा यथा श्रमस्य माङ्गल्यं मन्दं भवति तथा तथा सामान्यतया मार्केट् इत्यस्य अपेक्षा अस्ति यत् आगामिसप्ताहस्य सत्रे फेडरल् रिजर्व् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति, तथा च फेडः २०२४ तमे वर्षे कुलम् १०० आधारबिन्दुभिः व्याजदरेषु कटौतीं करिष्यति इति अपेक्षा अस्ति

अमेरिकी-डॉलर-सूचकाङ्कः अल्पकालीनरूपेण वर्धितः अधुना अमेरिकी-स्टॉक-उद्घाटनानन्तरं त्रयः प्रमुखाः सूचकाङ्काः विचलिताः अभवन् ०.४५%, एस एण्ड पी ५०० च ०.२% वृद्धिः अभवत् । तेषु सर्वत्र सुवर्णस्य भण्डारः सुदृढः अभवत्, यत्र कोर्डेलोन् माइनिंग् ११% अधिकं, हेक्ला माइनिंग् ५% अधिकं च उच्छ्रितः ।

वित्तीयपरामर्शदातृसंस्थायाः ज़ील् इंटेलिजेन्स् इत्यस्य संस्थापकः एडम् हैमिल्टनः अवदत् यत् सुवर्णस्य मूल्यं अभूतपूर्वस्तरं प्राप्तवान्, ११ मासाभ्यः न्यूनेन समये ३८.७% वर्धितः, अभिलेखात्मकं उच्चतमं स्तरं च निरन्तरं प्राप्तवान्। अमेरिकीनिवेशकाः पारम्परिकसमूहात् सुवर्णं प्रति गच्छन्ति तथा च कृत्रिमबुद्धेः (ai) बुलबुला विस्फोटयति इति कारणेन सुवर्णस्य मूल्यानि अधिकं वर्धयितुं शक्नुवन्ति।

न्यूयॉर्क लाइफ इन्वेस्टमेण्ट्स् इत्यस्य मुख्या मार्केट् रणनीतिज्ञः लॉरेन् गुड्विन् इत्यस्याः कथनमस्ति यत्, "अस्माभिः दृष्टा नवीनतमः महङ्गानि प्रतिवेदनः विगतमासेषु अस्माभिः ज्ञातस्य प्रवृत्तेः पुष्टिं करोति, यत् अधुना फेडः महङ्गानि न्यूनतया महङ्गानि प्रति अधिकं केन्द्रितः अस्ति . आर्थिकवृद्धिः, तत् विपण्यप्रतिक्रियां पूर्णतया परिवर्तयति।"

११ सितम्बर् दिनाङ्के स्थानीयसमये गोल्डमैन् सैच्स् समूहस्य मुख्यकार्यकारी डेविड् सोलोमनः सूचितवान् यत् अमेरिकी-नौकरी-बाजारे दुर्बलतायाः संकेतानां कारणात् फेडरल् रिजर्व्-संस्थायाः मानक-२५ आधार-बिन्दु-स्थाने ५० आधार-बिन्दु-व्याज-दर-कटाहस्य प्रस्तावस्य कारणम् अस्ति “अहं मन्ये एषा सम्भावना प्रायः ३०% अस्ति।"

सोलोमनः अवदत् यत् तस्य सर्वाधिकं आशावादी अनुमानं यत् फेडः सेप्टेम्बरमासे व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कर्तुं शक्नोति, सम्भवतः वर्षस्य समाप्तेः पूर्वं द्वौ वा त्रीणि वा वाराः, अमेरिकी-अर्थव्यवस्थायाः कृते मृदु-अवरोहणस्य अपेक्षा अस्ति।

आशावादी अपेक्षाः

फेडरल् रिजर्वस्य व्याजदरकटनचक्रस्य पूर्वसंध्यायां अमेरिकी-शेयर-बजारस्य विषये वालस्ट्रीट्-संस्थायाः दृष्टिकोणः अधिकाधिकं आशावादी भवति । केचन वालस्ट्रीट् विश्लेषकाः मन्यन्ते यत् सेप्टेम्बरमासे "शापस्य" अनुभवानन्तरं अमेरिकी-समूहाः पुनः उत्थानस्य अवधिं प्रारभन्ते ।

बेस्पोक् इन्वेस्टमेण्ट् ग्रुप् इत्यस्य अनुसारं ऐतिहासिकरूपेण अक्टोबर् मासः शेयरबजारस्य कृते सर्वाधिकं प्रबलः उदयः अभवत् । नेड् डेविस् रिसर्च इत्यनेन उक्तं यत् अमेरिकी-समूहेषु "निरन्तरं वृद्धिः" भवितुं शक्यते यस्य समर्थनं चतुर्थे त्रैमासिके ऋतुप्रवृत्त्या भविष्यति। तत् उक्तं, अक्टोबर्-मासतः डिसेम्बर-मासपर्यन्तं सामान्यतया वर्षस्य ३ मासाः प्रबलाः भवन्ति ।

इन्फ्रास्ट्रक्चर कैपिटल एडवाइजर्स् इत्यस्य मुख्यकार्यकारी जे हैटफील्ड् इत्यनेन अद्यतने प्रकाशिते प्रतिवेदने उक्तं यत् नवीनतमः रोजगारप्रतिवेदनः अद्यापि वर्धमानायाः अर्थव्यवस्थायाः अनुरूपः अस्ति तथा च तस्य एस एण्ड पी ५०० सूचकाङ्कस्य लक्ष्यं ६,००० बिन्दुः सत्यापितवान्, यस्य अर्थः अस्ति ११% उल्टा।

बैंक् आफ् अमेरिका इत्यस्य मुख्यनिवेशरणनीतिज्ञः माइकल हार्टनेट् इत्यनेन नवीनतमप्रतिवेदने दर्शितं यत् अमेरिकादेशे "कठिन-अवरोहणस्य" सम्भावना सामान्यतया न्यूनीकृता भवति यद्यपि फेडरल् रिजर्वः प्रथमवारं व्याजदराणि केवलं २५ आधारबिन्दुभिः न्यूनीकरोति व्याजदरेषु कटौतीं करोति, तदनन्तरं व्याजदरेषु महतीं कटौतीं करिष्यति। सः मन्यते यत् अधुना सर्वाधिकं लाभप्रदं कार्यं "प्रथमव्याजदरे कटौतीं विक्रेतुं" जोखिमपूर्णसम्पत्त्याः विपण्यप्रवेशस्य उत्तमानाम् अवसरानां प्रतीक्षा च अस्ति

जेपी मॉर्गन विश्लेषकाणां मॉडल् दर्शयति यत् गतबुधवासरपर्यन्तं इक्विटी-निवेश-श्रेणी-ऋण-बाजारेषु केवलं ९% अमेरिकी-मन्दी-संभावना अपेक्षिता आसीत्, यदा तु वस्तु-बाण्ड्-बाजारेषु क्रमशः ६२% तथा ७०% अधिकमन्दी-संभावनासु मूल्यं भवति स्म

यूबीएस-समूहस्य मुख्यकार्यकारी सर्जिओ एर्मोट्टी इत्यस्य मतं यत् अमेरिकी-अर्थव्यवस्थायाः बहुप्रतीक्षितं मृदु-अवरोहणं अद्यापि प्राप्तुं शक्यते, अन्ये आर्थिक-दत्तांशाः अद्यापि अस्य परिदृश्यस्य सूचकाः इव दृश्यन्ते इति च

परन्तु अमेरिकी-समूहेषु सुधारस्य जोखिमस्य विषये बहवः संस्थाः चेतावनीम् अददुः । तेषु मोर्गन-स्टैन्ले-रणनीतिज्ञः माइकल विल्सनः मन्यते यत् यदि फेडरल् रिजर्व् अस्मिन् मासे व्याजदरेषु महतीं कटौतीं करोति तर्हि अमेरिकी-शेयर-बजारे येन-वाहन-व्यापारस्य अधिकं विमोचनस्य जोखिमः भवितुम् अर्हति

जे.पी.मोर्गन एसेट् मैनेजमेण्ट् इत्यस्य पोर्टफोलियो प्रबन्धिका प्रिया मिसरा इत्यनेन चेतावनी दत्ता यत् "मम मतं यत् कोऽपि मार्केट् वास्तवतः मन्दतायाः उचितसंभावनायां मूल्यनिर्धारणं करोति, परन्तु सर्वे आँकडानि सूचयन्ति यत् मन्दतायाः जोखिमाः वर्धन्ते। यद्यपि फेड् इत्यनेन व्याजदरेषु २५ कटौती कृता basis points or 50 basis points in september, it is still there’s a lot of debate, परन्तु यदि मन्दता आगच्छति तर्हि सर्वाणि विपणयः प्रभाविताः भविष्यन्ति तथा च दरकटनस्य अर्थव्यवस्थायां छानने किञ्चित् समयः स्यात्।”.

आरबीसी कैपिटल मार्केट्स् इत्यस्य रणनीतिकाराः अवदन् यत् मौसमी, मार्केट् भावना, राष्ट्रपतिनिर्वाचन इत्यादिभिः कारकैः उत्पद्यमानानां जोखिमानां कारणात् अमेरिकी-समूहाः अस्थिराः एव तिष्ठन्ति, अल्पकालीनरूपेण अपि अधिकं पतन्ति इति संभावना वर्तते। ते चेतावनीम् अददुः यत् यदि कठिन-अवरोहणस्य चिन्ता वर्धते तर्हि १४% तः २०% पर्यन्तं शेयर-बजारस्य स्खलनं भवति इति वृद्धि-भयस्य जोखिमः अवश्यमेव वर्धते |.