समाचारं

अमेरिकी-देशस्य त्रयः प्रमुखाः स्टॉक-सूचकाङ्काः उतार-चढावम् अकुर्वन्, एकीकृताः च अभवन्, तथा च स्पॉट्-गोल्ड्-इत्यनेन नूतन-अभिलेख-उच्चतां प्राप्तवती

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com financial news १२ सितम्बर् दिनाङ्के अमेरिकी-समूहस्य प्रमुखेषु सूचकाङ्केषु उतार-चढावः अभवत् ।

सुवर्णस्य भण्डारः सुदृढः अभवत्, यत्र कोर्डेर्न् माइनिंग् ८% अधिकं, हेक्ला माइनिंग् ४% अधिकं, गोल्डफील्ड्स् २% अधिकं च वर्धितवान् ।

वस्तुविपण्ये स्पॉट् गोल्ड् १% अधिकं वर्धितः, प्रति औंसं २५५० डॉलरस्य अन्तर्दिवसस्य उच्चतमं स्तरं प्राप्तवान्, अपरं अभिलेखं उच्चतमं कृतवान् ।

वार्तायां सप्ताहत्रयेषु प्रथमवारं बेरोजगारीलाभार्थं दाखिलानां अमेरिकनजनानाम् संख्या विपण्यस्य उद्घाटनात् पूर्वं घोषिता, अगस्तमासे मासे मासे पीपीआई-वृद्धिः अपेक्षितापेक्षया किञ्चित् अधिका आसीत् cme इत्यस्य "fed watch" इत्यस्य अनुसारं मार्केट् इत्यस्य अपेक्षा अस्ति यत् 19 सितम्बर् दिनाङ्के फेडरल् रिजर्व इत्यस्य व्याजदरेषु कटौतीयाः सम्भावना 100% अस्ति, यत्र 25bp दरस्य कटौतीयाः 85% सम्भावना अस्ति तथा च 50bp दरस्य कटौतीयाः 15% सम्भावना अस्ति।

वैश्विक समाचार

यूरोपीयकेन्द्रीयबैङ्केन अस्मिन् वर्षे द्वितीयवारं त्रीणि प्रमुखव्याजदराणि असममितरूपेण न्यूनीकृतानि।

१२ तमे स्थानीयसमये जर्मनीदेशस्य फ्रैंकफर्टनगरे मुख्यालयेन स्थापितेन यूरोपीयकेन्द्रीयबैङ्केन निक्षेपतन्त्रस्य व्याजदरं २५ आधारबिन्दुभिः न्यूनीकृत्य ३.५% यावत् न्यूनीकर्तुं निर्णयः कृतः दरं ६० आधारबिन्दुभिः ३.९% यावत् । अस्मिन् वर्षे जूनमासे यूरोपीयकेन्द्रीयबैङ्केन त्रयः अपि प्रमुखव्याजदराणि २५ आधारबिन्दुभिः न्यूनीकृतानि, गतवर्षस्य अक्टोबर्मासे व्याजदराणि वर्धयितुं त्यक्त्वा प्रथमवारं दरकटाहः अभवत् जुलैमासे यूरोपीयकेन्द्रीयबैङ्केन यूरोक्षेत्रे मुख्यव्याजदरत्रयं अपरिवर्तितं स्थापयितुं निर्णयः कृतः ।

आगामिसप्ताहे 25 आधारबिन्दुव्याजदरे कटौतीं कृत्वा फेडस्य मुखपत्रं "स्वरं सेट् करोति" अस्मिन् वर्षे अधिकमेलनद्वयस्य अपेक्षाः काः सन्ति?

बुधवासरे अमेरिकी-सीपीआई-आँकडानां अपेक्षाः ताडयन् आगामिसप्ताहे फेडस्य व्याजदरे कटौतीयाः विस्तारस्य विषये अनुमानं निश्चिन्ततायाः समीपे अस्ति। यस्मिन् काले फेडरल् रिजर्व-अधिकारिणः सामूहिकरूपेण मौनम् आसन्, तस्मिन् समये "फेड्-मुखपत्रम्" इति प्रसिद्धः सुप्रसिद्धः मैक्रो-पत्रकारः निक तिमिराओस् बुधवासरे एकं लेखं प्रकाशितवान् यत् महङ्गानि निरन्तरं दुर्बलतां गच्छन्ति इति प्रवृत्तिः फेडरल् रिजर्वस्य कृते मार्गं प्रशस्तं करिष्यति इति आगामिसप्ताहे क्रमेण महङ्गानि न्यूनीकर्तुं आरभन्ते व्याजदरेण मार्गः प्रशस्तः, परन्तु आवासमहङ्गानि अप्रत्याशितरूपेण वर्धनेन अधिकारिणां कृते गभीरतरदरकटौतीं कर्तुं कठिनं जातम्।

अमेरिकी-शेयर-बजारः अल्पकालीनरूपेण शिखरं प्राप्तवान् वा ? वेल्स फार्गो : त्रयः प्रमुखाः हेडवायुः लाभं सीमितं करिष्यन्ति

वेल्स फार्गो अद्यापि मन्यते यत् अमेरिकी-समूहाः अद्यापि अस्मिन् ग्रीष्मकाले अभिलेख-उच्च-निर्धारणं - ५,६६९.६७ अंकाः - अल्पकालीनरूपेण भङ्गं कर्तुं असमर्थाः भवितुम् अर्हन्ति, पूर्वस्य च वृद्धिः यः कतिपयान् मासान् यावत् चलति स्म, सा अस्थायीरूपेण समाप्तुं शक्नोति वेल्स फार्गो इत्यस्य रणनीतिविदः चेतयन्ति यत् आगामिषु मासेषु अमेरिकी-समूहस्य महती वृद्धिः सम्भावना नास्ति । तेषां मतेन शेयरबजारस्य वर्तमानमूल्याङ्कनं पूर्वमेव अत्यन्तं युक्तियुक्तस्तरस्य अस्ति ।

आसन्नफेड्-दर-कटनात् कस्य अधिकः लाभः भविष्यति ? गोल्डमैन् सैच्स् इत्यनेन एतादृशानां अमेरिकी-समूहानां पूर्वानुमानं कृतम् अस्ति

गोल्डमैन् सैच्स् इत्यस्य मते अमेरिकी-शेयर-बजारस्य एकः क्षेत्रः यः फेडरल् रिजर्व्-संस्थायाः व्याजदरेषु कटौतीं कृत्वा अतिवृद्धिं द्रष्टुं शक्नोति, सः अस्ति मिड्-कैप् स्टॉक्स्, येषां कम्पनयः मार्केट्-दृष्ट्या लघु-बृहत्-कैप्-स्टोक्-मध्ये पतन्ति कैपिटलीकरणम् । गोल्डमैन सैक्स विश्लेषकाः स्वस्य नवीनतमप्रतिवेदने अवदन् यत् यदि इतिहासः मार्गदर्शकरूपेण कार्यं करोति तर्हि ऐतिहासिकरूपेण दरकटनस्य अनन्तरं वर्षे बृहत्-लघु-कैप-स्टॉक-अपेक्षया मिड-कैप्-स्टॉक्स्-मध्ये अधिकं सशक्तं लाभं प्राप्तम् अस्ति आगामिसप्ताहे नीतिसभायां फेडः व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति, तदनन्तरं नवम्बर-डिसेम्बरमासे २५ आधारबिन्दुभिः कटौतीं करिष्यति इति बैंकः अपेक्षां करोति।

कम्पनी समाचार

आग्रहः अतीव प्रबलः अस्ति! nvidia ceo jensen huang इत्यस्य नवीनतमं वक्तव्यम्

बुधवासरे, सितम्बर् ११ दिनाङ्के, स्थानीयसमये एनवीडिया-सङ्घस्य मुख्यकार्यकारी जेन्-ह्सुन् हुआङ्ग् अमेरिकादेशस्य सैन्फ्रांसिस्कोनगरे गोल्डमैन्-सैक्स-प्रौद्योगिकीसम्मेलने भागं गृहीत्वा गोल्डमैन्-सैच्स्-क्लबस्य मुख्यकार्यकारी डेविड् सोलोमनेन सह वार्तालापं कृतवान् अस्मिन् काले सः अवदत् यत् "tsmc इत्यस्य लचीलापनं nvidia इत्यस्य आवश्यकतानां प्रतिक्रियां दातुं क्षमता च अविश्वसनीयः अस्ति, अतः वयं tsmc इत्यस्य चिप्स् उत्पादयितुं ददामः यतः ते अतीव उत्तमाः सन्ति। परन्तु अवश्यमेव आवश्यकतानुसारं अन्यान् आपूर्तिकर्तान् अन्वेष्टुं शक्नुमः।

बफेट् प्रायः २३० मिलियन डॉलरं नगदं कर्तुं स्टॉक् विक्रयति! बैंक् आफ् अमेरिका इत्यस्य मुख्याधिकारी तस्य प्रशंसाम् करोति यत् सः महान् भागधारकः अस्ति

मंगलवासरे (१० सितम्बर्) नवीनतमस्य नियामकदाखिलस्य अनुसारं बर्कशायर हैथवे इत्यनेन मंगलवासरे (६, ९, १० सितम्बर्) बैंक् आफ् अमेरिका इत्यस्य स्टॉक् इत्यस्य समाप्तित्रिषु व्यापारदिनेषु कुलम् प्रायः ५.८ मिलियनं भागं विक्रीतम्, यस्य मूल्यं २२९ मिलियन डॉलर आसीत् ज्ञातव्यं यत् मंगलवासरे औसतव्यापारमूल्यं प्रतिशेयरं ३९.३० डॉलर आसीत्, यत् प्रारम्भे जुलैमासे बैंक् आफ् अमेरिका इत्यस्य भागस्य धारणानि न्यूनीकृत्य न्यूनतममूल्येषु अन्यतमम् आसीत्

गूगलस्य बृहत् मॉडल् लक्षितम् अस्ति! यूरोपीयसङ्घस्य नियामकः आँकडागोपनीयतायाः विषये palm2 मॉडलस्य अन्वेषणं प्रारभते

आयर्लैण्ड्देशस्य आँकडासंरक्षणआयोगेन गूगलस्य palm2 बृहत् मॉडलस्य अन्वेषणं आरब्धम् इति उक्तम्। कृत्रिमबुद्धेः नियमनार्थं यूरोपीयसङ्घस्य व्यापकप्रयासस्य भागः अस्ति, यत्र सम्पूर्णे २७-राष्ट्रखण्डे अन्ये नियामकाः एआइ-प्रणाल्याः व्यक्तिगतदत्तांशं कथं नियन्त्रयन्ति इति समीक्षां कुर्वन्ति

taobao इत्यस्य wechat भुगतानस्य उद्घाटनं आधिकारिकतया प्रभावी भवति!

घोषणायाः सप्तदिनानन्तरं ताओबाओ इत्यस्य नूतनाः wechat भुगतानक्षमता अद्य क्रमेण सर्वेषां ताओबाओ विक्रेतृणां कृते उद्घाटिता भविष्यति। ताओबाओ इत्यनेन सितम्बरमासस्य आरम्भे घोषितं यत् सः wechat भुगतानक्षमतां योजयितुं योजनां करोति, येन व्यापारिणः wechat भुक्तिविधिं प्राप्तुं शक्नुवन्ति। तस्मिन् समये घोषणया ज्ञातं यत् उपर्युक्तसेवासु वृद्धेः आधारेण ताओबाओ इत्यनेन तदनुसारं स्वस्य मञ्चनियमानां उन्नयनं कृतम् मुख्यपरिवर्तनानि सन्ति: भुक्तिसेवाप्रदातृभिः सह सम्बद्धानि नामानि, खातानि, शेषं, लेनदेनराशिः अन्ये च अभिव्यक्तिः एकीकृताः मानकीकृताः च सन्ति "भुगतान संस्था", "भुगतान खाता" तथा "भुगतान खाता शेष" तथा "आदेश लेनदेन राशि"।