समाचारं

बीजिंग-नगरस्य मेरुदण्डात् विश्वविरासतां यावत् : केन्द्रीय-अक्षः चीनीयसभ्यतायाः अद्वितीयः साक्षी अस्ति丨अक्टोबर-साहित्य-मासः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने "लघु पदचिह्नानि, बृहत् आविष्कारः: विश्वविरासतां प्रति बीजिंगस्य मेरुदण्डस्य कथा - "बीजिंगस्य मेरुदण्डः: केन्द्रीय-अक्षस्य कथा" इति नवीनं पुस्तकविमोचनं तथा च 'मध्य-अक्षं चलनम्' इति क्रियाकलाप-श्रृङ्खलायाः विमोचन-समारोहः बीजिंग योजनाप्रदर्शनभवने आयोजिताः आसन्। तस्मिन् एव दिने "walking the central axis" इति क्रियाकलापस्य श्रृङ्खला अपि आरब्धा ।
"लघु पदचिह्नानि, बृहत् आविष्काराः: विश्वविरासतां प्रति बीजिंगस्य मेरुदण्डस्य कथा - "बीजिंगस्य मेरुदण्डः: केन्द्रीय-अक्षस्य कथा" नवीनपुस्तकविमोचनं तथा च 'मध्य-अक्षस्य चलनं' क्रियाकलापानाम् श्रृङ्खलायाः विमोचनसमारोहः" दृश्यम् ( आयोजकेन प्रदत्तं फोटो)।
९ तमे बीजिंग-अक्टोबर-साहित्य-मासस्य प्रमुख-क्रियाकलापानाम् एकः इति नाम्ना प्राचीनवास्तुविशेषज्ञाः तथा च बीजिंग-मध्य-अक्ष-विश्व-विरासत-अनुप्रयोग-दलस्य सदस्याः लु ​​झोउ, ये नान्, तथा च सन यान, बाल-साहित्य-समीक्षकाः बाल-पठन-प्रवर्धन-विशेषज्ञाः च मा गुआङ्गफू, जू डेक्सिया, यांग यालियन, सन हुइयांग, चीन बाल विकास सेवा केन्द्रस्य मीडिया एण्ड एजुकेशन केन्द्रस्य निदेशकः जी लिन, बीजिंग बालप्रकाशनगृहस्य अध्यक्षः लियू वेइहोङ्गः, कार्यकारी उपमुख्यसम्पादकः दाई दिलिंग्, सन वी, प्रमुखः बीजिंग योजना प्रदर्शनीभवनस्य व्यापारविकासविभागस्य, तथा च "बीजिंगनगरस्य रीढ़ः: "केन्द्रीय-अक्षस्य कथा" पाठनिर्माणदलस्य qingyuan qingyuan तथा चित्रकारः yu chunhua आयोजने उपस्थितः अभवत् तथा च संयुक्तरूपेण सांस्कृतिक-अर्थस्य सौन्दर्य-लक्षणस्य च चर्चां कृतवन्तः बीजिंग-नगरस्य मध्य-अक्षः ।
आयोजने बीजिंग-मध्य-अक्ष-विश्व-विरासत-अनुप्रयोग-दलस्य विशेषज्ञाः बीजिंग-मध्य-अक्षस्य स्थितिं विस्तरेण परिचयं दत्तवन्तः, तथा च सांस्कृतिक-विरासतां प्रति जनस्य, विशेषतः युवानां, जागरूकतां कथं वर्धयितुं शक्यते इति चर्चां कृतवन्तः |. "बीजिंगस्य केन्द्रीयअक्षः चीनीयसभ्यतायाः इतिहासस्य, सांस्कृतिकमूल्यानां, राष्ट्रिय-आध्यात्मिक-अनुसन्धानस्य च विषये भव्यकथा अस्ति।"
बीजिंग-नगरस्य नगरनियोजन-डिजाइन-संस्थायाः ऐतिहासिक-सांस्कृतिक-नगर-नियोजन-संस्थायाः निदेशकः, बीजिंग-केन्द्रीय-अक्ष-नियोजन-दलस्य प्रमुखः च ये नान्-इत्यनेन बीजिंग-नगरस्य केन्द्रीय-अक्षस्य योजना-दृष्टेः परिचयः कृतः यत्, “बीजिंग-मध्य-अक्षः ८८ किलोमीटर्-पर्यन्तं विस्तृतः अस्ति उत्तरतः दक्षिणपर्यन्तं तथा पूर्वतः पश्चिमपर्यन्तं ५६ किलोमीटर् यावत् द्वय-अक्ष-प्रतिरूपः बीजिंग-नगरस्य सम्पूर्णस्य नगरस्य भविष्यस्य कार्यात्मकविन्यासस्य नगरीयस्थानिकरूपविकासस्य च मानदण्डः अभवत् बीजिंग-नगरस्य, परन्तु चीनीयसंस्कृतेः अद्वितीयं आकर्षणमपि मूर्तरूपं ददाति । बीजिंग-केन्द्रीय-अक्ष-अनुप्रयोग-पाठ-संकलन-दलस्य वरिष्ठः अभियंता सन यानः सर्वान् पादचारेण केन्द्रीय-अक्षस्य अनुभवं कर्तुं आमन्त्रितवान्, "बीजिंगस्य केन्द्रीय-अक्षे घण्टा-ड्रम-गोपुरतः योङ्गडिङ्ग्-द्वारपर्यन्तं १५ धरोहरस्थलानि सन्ति । भवान् उत्तमं पदयात्राम् कर्तुं शक्नोति of these 7.8 kilometers.
"बीजिंग-नगरस्य मेरुदण्डः: केन्द्रीय-अक्षस्य कथा" इत्यस्य अन्तः पृष्ठम् (विवरणम्) ।
चीनबालकेन्द्रस्य प्रकाशनविभागस्य पूर्वनिदेशकः बीजिंगलेखकसङ्घस्य बालसाहित्यनिर्माणसमितेः उपनिदेशकः च मा गुआङ्गफुः "बीजिंगनगरस्य मेरुदण्डः: केन्द्रीयअक्षस्य कथा", "प्रथमछापः" इति विषये टिप्पणीं कृतवान् इति अस्ति यत् एतत् अत्यन्तं सुन्दरम् अस्ति, परन्तु सौन्दर्यस्य अतिरिक्तं अस्य पुस्तकस्य कलात्मकाः युक्तयः अस्य प्राचीनस्य बीजिंगनगरस्य सहस्रवर्षीयस्य इतिहासस्य कथां कथयन्ति पात्राणां कृते व्याख्यानानि चित्राणि च सन्ति” इति बालसाहित्यसमीक्षकः “बालसाहित्यस्य” पूर्वमुख्यसम्पादकः जू डेक्सिया अवदत् पुस्तके चित्राणि ग्रन्थाः च चीनीयसंस्कृतेः रक्तं सजीवरूपेण प्रस्तुतयन्ति” इति ।
"द बैकबोन ऑफ़ बीजिंग सिटी: द स्टोरी ऑफ़ द सेंट्रल एक्सिस", किङ्ग्युआन किंग्युआन् द्वारा लिखितम्, यू चुनहुआ द्वारा चित्रितम्, बीजिंग बालप्रकाशनगृहम्, जुलाई २०२४ संस्करणम्
"चीनप्रेस, प्रकाशन, रेडियो तथा दूरदर्शन" रीडिंग् वीकली इत्यस्य मुख्यसम्पादकः चीनीयबालसाहित्यसंशोधनसङ्घस्य उपमहासचिवः च याङ्ग यालियान् इत्यनेन उल्लेखः कृतः यत् पुस्तके बहवः विवरणाः सन्ति, यथा फेङ्गटियनस्य वर्णस्य अन्तरम् मिंग-किङ्ग्-वंशस्य समये मन्दिरं, युआन्-वंशस्य जहाजानां च सच्चा पुनर्स्थापनं पाठकान् अनुभवति यदा दलस्य उत्कृष्टतायाः विषयः आगच्छति। "अस्मिन् पुस्तके वयं भव्यराजभवनानि द्रष्टुं शक्नुमः, सामान्यजनानाम् आतिशबाजीं च अनुभवितुं शक्नुमः। पठन् वयं पाठात् बीजिंग-नगरस्य केन्द्रीय-अक्षस्य डिजाइन-अवधारणां अपि अनुभवितुं शक्नुमः। एतत् उत्तमं पुस्तकं चीनीयस्य निदेशकः सन हुइयाङ्गः अस्ति बालसाहित्यसंशोधनसङ्घः बालपठनशिक्षायाः शोधकर्त्ता च मन्यते यत् "पुस्तके वास्तुकला, वर्णः, विन्यासः च समाविष्टाः बहु सूचनाः सन्ति। यदा मातापितरः बालकाः च मिलित्वा पठन्ति तदा मातापितरौ स्वस्य अनुभवं संयोजयितुं let the बालकाः एकत्र अन्वेषणं कुर्वन्ति।एतत् वस्तुतः बालकानां ध्यानं तेषां निवसतां नगरे प्रति उत्तेजयति" इति अन्ते सन हुइयाङ्गः अवदत्, "आशासे यत् एतत् पुस्तकं बालकान् नगरं प्रेम्णा तस्य भविष्यस्य निर्माणे भागं गृह्णीयात्।
पुस्तके केन्द्रीय-अक्ष-विषयक-चित्रणं आयोजने प्रदर्शितम् (आयोजकेन प्रदत्तं छायाचित्रम्)।
पुस्तकस्य मुख्यनियोजकः लेखकानां मध्ये एकः च ली जियान्युन् इत्यस्य मते, “एतत् पुस्तकं यत् बीजिंग-नगरस्य केन्द्रीय-अक्षस्य कथां कथयितुं समयस्य उपयोगं सूचकरूपेण करोति दीर्घकालीन-इतिहासस्य मध्ये वयं केवलं १६ विशिष्टानि कथानि चयनं कृतवन्तः string them together of the central axis" एतत् ज्ञातुं शक्यते यत् प्रत्येकं पृष्ठं वस्तुतः बीजिंग-नगरस्य केन्द्रीय-अक्षे एकः दृश्यः अस्ति, यस्य विशिष्टः अर्थः अस्ति । अस्मिन् पुस्तके अस्मान् बीजिंग-नगरस्य केन्द्रीय-अक्षस्य प्राचीनकालात् समकालीन-कार्यपर्यन्तं परिवर्तन-प्रक्रियाम् अवलोकयितुं शक्यते।”.
९ तमः बीजिंग-अक्टोबर-साहित्य-मासः २०२४ तमे वर्षे बीजिंग-सांस्कृतिक-मञ्चस्य सहायक-क्रियाकलापानाम् एकः अस्ति अस्य आतिथ्यं बीजिंग-नगरपालिक-दल-समितेः प्रचार-विभागेन अन्यैः च इकाइभिः क्रियते, यस्य समर्थनं चीनीय-लेखक-सङ्घः चीनीय-पुस्तक-समीक्षक-समाजे च करोति, तथा च बीजिंग प्रकाशनसमूहेन आयोजितम्। "साहित्यं समयं आलिंगयति पठनं च जीवनं प्रकाशयति" इति विषयेण सह अयं साहित्यमासः अधुना अक्टोबर्-मासस्य मध्यभागपर्यन्तं भविष्यति 16+1" क्षेत्रं tianjin and hebei. , सह सम्बद्धं कर्तुं, प्रथमवारं च शङ्घाई शाखास्थलं स्थापयति।
संवाददाता/हे अनन
सम्पादक/वांग हान
प्रूफरीडिंग/यांग् ली
प्रतिवेदन/प्रतिक्रिया