समाचारं

अन्तर्राष्ट्रीय अवलोकन丨"ऋणजालसिद्धान्तः" संयुक्तराज्यसंस्थायाः पश्चिमस्य च "प्रवचनजालम्" अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, बीजिंग, 12 सितम्बर प्रश्नः- "ऋणजालसिद्धान्तः" संयुक्तराज्यस्य पश्चिमस्य च "प्रवचनजालम्" अस्ति
सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाओ हुई तथा ली जिआक्सू
"अमेरिकादेशस्य नेतृत्वे पाश्चात्यदेशानां कृते लैटिन-अमेरिका-कैरिबियन-देशयोः तथाकथितस्य चीनस्य 'ऋणजाल-सिद्धान्तस्य' वकालतम् अत्यन्तं पाखण्डी अस्ति।" तथा बीजिंगनगरे कैरिबियनविकासमञ्चः इति सिन्हुआ न्यूज एजेन्सी-सञ्चारमाध्यमेन उक्तवान् यत् चीन-लैटिन-अमेरिका-वित्तीयसहकार्यं लैटिन-अमेरिका-देशानां विकास-आकांक्षाभिः सह अत्यन्तं सङ्गतम् अस्ति।
अन्तिमेषु वर्षेषु चीन-लैटिन-अमेरिका-देशस्य व्यापक-सहकार-साझेदारी-विकासः गभीरता च निरन्तरं भवति, तथैव अमेरिका-पश्चिमयोः चीनस्य "आर्थिक-उपनिवेशः", "ऋण-जालः" इत्यादयः विषयाः उत्थापिताः येन लैटिन-अमेरिका-देशयोः सामान्यसहकार्यं बाधितुं प्रयत्नः कृतः चीनदेशः च ।
"चोरं रोदितु चोरं गृहाण" इति युक्तिः
टोरेस् इत्यनेन चीनस्य "ऋणजालसिद्धान्तः" पश्चिमस्य "प्रवचनजाल" इति, लैटिन-अमेरिकादेशानां विकासमार्गे अमेरिकादेशः अन्ये च पाश्चात्यदेशाः वास्तविकः "दुःस्वप्नः" इति च दर्शितवान् "ऐतिहासिकरूपेण पश्चिमदेशः लैटिन-अमेरिकादेशस्य विशालस्य ऋणस्य ऋणदाता अभवत् । ते देशेषु स्वइच्छाम् आरोपयितुं वित्तीयसाधनानाम् उपयोगं कुर्वन्ति, परन्तु तेषां कृते यत् ऋणं प्रदत्तं तत् जनानां आजीविकायाः ​​विकासाय समर्पितं नास्ति" इति टोरेस् अवदत्।
१९८० तमे दशके अमेरिकादेशेन वर्षाणां परिमाणात्मकशिथिलतायाः अनन्तरं सहसा स्वस्य मौद्रिकनीतिः कठिना कृता, येन लैटिन-अमेरिका-देशानां विदेशीय-ऋण-जोखिमाः शीघ्रमेव वर्धिताः, तस्मिन् समये लैटिन-अमेरिका-देशाः स्वस्य औद्योगिक-उत्पादानाम् विकासस्य प्रक्रियायां आसन् यूरोपतः अमेरिकादेशात् च निर्मितवस्तूनाम् आयातम् वैकल्पिकम् औद्योगीकरणम्" विकासस्य चरणम् । प्रथमं मेक्सिकोदेशः स्वस्य विदेशीयऋणं परिशोधयितुं असमर्थः इति घोषितवान्, ततः एकदर्जनाधिकेषु लैटिन-अमेरिकादेशेषु गम्भीराः ऋणसंकटाः प्रवृत्ताः, ये सामूहिकरूपेण "नष्टदशके" पतिताः
१९८९ तमे वर्षे अमेरिकादेशेन लैटिन-अमेरिकादेशेभ्यः ऋणसंकटस्य सामना कर्तुं साहाय्यं कर्तुं बहानेन "वाशिङ्गटन-सहमतिः" आरब्धा, एतेषु देशेषु नवउदारनीतीनां श्रृङ्खलां स्वीकुर्वन्तु, यत्र राज्यनियन्त्रणेषु शिथिलीकरणं, राज्यस्वामित्वयुक्तानां उद्यमानाम् निजीकरणं प्रवर्धयितुं च आवश्यकम् , तथा व्यापारस्य वित्तीय उदारीकरणस्य च साक्षात्कारः अन्तर्राष्ट्रीयमुद्राकोषः विश्वबैङ्कः इत्यादिभिः बहुपक्षीयवित्तीयसंस्थाभिः ऋणनिर्गमनस्य पूर्वापेक्षा।
अकालं स्वपूञ्जीलेखान् उद्घाटयितुं बाध्यतां प्राप्त्वा लैटिन-अमेरिकादेशानां बाह्यव्यवस्थागतजोखिमानां प्रतिरोधस्य क्षमता महत्त्वपूर्णतया दुर्बलतां प्राप्तवती अस्ति अन्तर्राष्ट्रीय-उष्णधनस्य विशालमात्रायाः प्रभावेण लैटिन-अमेरिकादेशः बहुधा संकटानाम् "विचित्रचक्रे" पतितः अस्ति १९९४ तमे वर्षे मेक्सिकोदेशस्य वित्तीयसंकटः, १९९९ तमे वर्षे ब्राजीलस्य मुद्रासंकटः, २००१ तमे वर्षे अर्जेन्टिनादेशस्य ऋणसंकटः च प्रवृत्तः तदतिरिक्तं आक्रामकनिजीकरणसुधारैः लैटिन-अमेरिका-समाजस्य गम्भीररूपेण ध्रुवीकरणं जातम्, धनिक-दरिद्रयोः मध्ये अन्तरं अधिकं विस्तारितम्
ब्राजीलस्य एप्लाइड् इकोनॉमिक्स इन्स्टिट्यूट् इत्यस्य शोधकर्तुः पेड्रो बैरोस् इत्यस्य मते अमेरिका-देशस्य पाश्चात्य-देशैः च विक्रीयमाणः "चीन-ऋणजाल-सिद्धान्तः" "चोरस्य रोदनसमये गृह्णातु" इति युक्तिः अस्ति
"दशकैः पाश्चात्त्यदेशाः आर्थिकसाधनानाम् दुरुपयोगं कृत्वा लैटिन-अमेरिका-कैरिबियन-देशानां लोकतन्त्रं, संस्थां, विकासक्षमता च दुर्बलं कृतवन्तः। अधुना ते चीनदेशं दोषं ददति, चीनदेशः तेषां पुरातनमार्गं अनुसरिष्यति इति चिन्तयन्। परन्तु ते भ्रष्टाः सन्ति। “समस्या न तु वित्तीयसाधनानाम् एव, अपितु पश्चिमस्य दीर्घकालीन औपनिवेशिकचिन्तनम्।”
वास्तवमेव "रक्तसृजनक्षमता" सुधारयति।
बैरोस् इत्यनेन दर्शितं यत् चीनेन लैटिन-अमेरिका-कैरिबियन-देशैः सह विकासशील-देशैः तेषां "रक्त-निर्माण-क्षमता" सुधारयितुम्, एतेषां देशानाम् तत्कालीन-विकास-आवश्यकतानां पूर्तये च साहाय्यं कृतम् अस्ति, एतत् पारम्परिक-अन्तर्राष्ट्रीय-वित्तीय-संस्थानां अक्षमताम्, अक्षमतां च किञ्चित्पर्यन्तं प्रतिबिम्बयति .
अमेरिकी-चिन्तन-समूहेन अन्तर-अमेरिकन-संवाद-अनुसन्धान-केन्द्रेन, बोस्टन्-विश्वविद्यालयेन च संयुक्तरूपेण संकलितस्य चीन-लैटिन-अमेरिका-वित्तीय-दत्तांशकोशस्य अनुसारं २००५ तमे वर्षे २०२३ तमे वर्षे च चीनीय-विकास-वित्तीय-संस्थाभिः लैटिन-अमेरिका-कैरिबियन-देशेभ्यः प्रदत्तं ऋणं मुख्यतया आधारभूतसंरचनायाः कृते उपयुज्यते स्म तथा च अन्ये परियोजनानि।
"चीनऋणानि अस्य क्षेत्रस्य विकासाय महत्त्वपूर्णानि सन्ति। आधारभूतसंरचनायाः क्षेत्रं उदाहरणरूपेण गृहीत्वा दशवर्षेभ्यः अधिकं पूर्वं इक्वाडोरदेशे विद्युत् आयातानां निर्भरता इत्यादीनां प्रणालीगतसमस्यानां सामना अभवत्। चीनस्य समर्थनेन अधिकाधिकाः जलविद्युत्केन्द्राणि एकं निर्मितवन्तः अन्यस्य अनन्तरं, विद्युत्-अभावः च महत्त्वपूर्णतया सुधरति स्म" इति बैरोस् अवदत् ।
एण्डीज-समुदायस्य महासचिवः गोन्जालो गुटिरेज् इत्यनेन चीनस्य प्रत्यक्षनिवेशः लैटिन-अमेरिका-कैरिबियन-देशयोः अपि अतीव लोकप्रियः इति बोधितम् "प्रत्यक्षनिवेशस्य महत् महत्त्वं वर्तते, सामाजिकरोजगारं चालयितुं, आर्थिकविकासं प्रवर्धयितुं, ऋणैः सह उत्तमं पूरकसम्बन्धं च निर्मातुं शक्नोति।"
लैटिन-अमेरिका-कैरिबियन-देशयोः चीन-शैक्षणिक-जालेन जुलै-मासे प्रकाशितस्य प्रतिवेदनस्य अनुसारं २००५ तः २०२३ पर्यन्तं चीनस्य अस्मिन् क्षेत्रे आधारभूत-संरचना-निर्माण-परियोजनाभिः कुलम् ७७८,००० स्थानीय-कार्य-अवकाशाः प्राप्ताः
अस्मिन् विषये लैटिन-अमेरिका-कैरिबियन-आर्थिक-व्यवस्थायाः सल्लाहकारः ओस्वाल्डो रोसालेस् इत्यनेन उक्तं यत् चीन-देशात् प्रत्यक्षनिवेशः लैटिन-अमेरिका-कैरिबियन-देशानां कृते उत्तम-विकास-अवकाशान् प्रदाति, स्थायि-आर्थिक-वृद्धिं च अधिकं प्रवर्धयति |.
“रोगी पूंजी” यत् क्षमताम् उद्घाटयति
चीनी सामाजिकविज्ञानस्य अकादमीयाः लैटिन-अमेरिका-अध्ययन-संस्थायाः उपनिदेशकः युए युन्क्सिया इत्यनेन उक्तं यत् चीन-लैटिन-अमेरिका-वित्तीयसहकार्यं दक्षिण-दक्षिण-सहकार्यस्य अवधारणां परस्परं लाभं, एकतां, सहकार्यं च मूर्तरूपं ददाति। "पाश्चात्यऋणानां कृते लैटिन-अमेरिका-देशेभ्यः लैटिन-अमेरिका-देशस्य आश्रित-स्थितिं सुदृढं कर्तुं पाश्चात्य-प्रतिमानानाम् आधारेण राजनैतिक-आर्थिक-सामाजिक-आदि-सुधारानाम् आवश्यकता वर्तते। तद्विपरीतम्, चीन-देशस्य लैटिन-अमेरिका-देशाय ऋणं सामान्य-विकास-आकांक्षेषु आधारितं भवति, तत्र किमपि राजनैतिकं न संलग्नं भवति दशावस्था।"
सा बोधितवती यत् यद्यपि विगतदशकद्वये चीनस्य लैटिन-अमेरिका-कैरिबियन-देशेभ्यः कुलऋणानां महती वृद्धिः अभवत् तथापि ते ऋणग्राहकदेशेभ्यः ऋणस्य जोखिमं जनयितुं दूरम् अस्ति, ऋणसंकटं प्रेरयितुं किमपि न।
विश्वबैङ्कस्य नवीनतमदत्तांशैः ज्ञायते यत् २०२२ तमे वर्षे चीनदेशेन सह द्विपक्षीयऋणं लैटिन-अमेरिका-कैरिबियन-देशयोः (उच्च-आय-देशान् विहाय) विद्यमानस्य ऋणस्य ०.७% भागं भविष्यति अस्मिन् क्षेत्रे चीनस्य प्रमुखाः ऋणदातृदेशाः इति नाम्ना इक्वाडोर, ब्राजील्, अर्जेन्टिनादेशेषु अनुपाताः क्रमशः प्रायः ६.८%, ०.६%, १.२% च सन्ति ।
बोस्टन् विश्वविद्यालयस्य वैश्विकविकासनीतिकेन्द्रेण चीनस्य तथाकथितस्य "ऋणकूटनीतिविषये" अपि प्रश्नः कृतः । २०२३ तमस्य वर्षस्य एप्रिलमासे केन्द्रेण प्रकाशितेन प्रतिवेदनेन उक्तं यत् चीनस्य विदेशीयऋणानि एकप्रकारस्य "रोगीराजधानी" सन्ति, या लैटिन-अमेरिका-कैरिबियन-देशैः सह विकासशीलदेशानां कृते अधिकदीर्घकालीनवित्तीयविकल्पान् प्रदाति, एतेषां देशानाम् संपर्कस्तरं सुधारयितुम् अपि साहाय्यं करोति व्यापारप्रवाहं प्रवर्धयन्ति, विदेशीयनिवेशं च आकर्षयन्ति, येन विकासस्य अटङ्काः अतिक्रान्ताः भवन्ति, स्थायिवृद्धिक्षमता च मुक्ताः भवन्ति ।
"अमेरिकननीतिनिर्मातृभिः अशुद्धसंकल्पनानां अनुभवजन्यस्य आधारस्य च अभावात् 'ऋणकूटनीति' इति पदस्य प्रयोगं त्यक्तव्यम्" इति प्रतिवेदने चेतावनी दत्ता ।
प्रतिवेदन/प्रतिक्रिया