समाचारं

भारतं एट्राजिन् इत्यस्य उपरि प्रतिकारशुल्कं निरन्तरं आरोपयितुं निर्णयं करोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[भारतेन चीनीय एट्राजिन् इत्यस्य उपरि प्रतिकारशुल्कं निरन्तरं आरोपयितुं निर्णयः कृतः] वित्तीयसमाचारसंस्था, १२ सितम्बर्, चीनव्यापारनिवारणसूचनाजालस्य अनुसारं, ११ सितम्बर् २०२४ दिनाङ्के भारतस्य वित्तमन्त्रालयस्य राजस्वब्यूरो ०५ क्रमाङ्कं जारीकृतवती /2024-कस्टम्स( cvd) अधिसूचनायां उक्तं यत् भारतस्य वाणिज्य-उद्योगमन्त्रालयेन 14 जून 2024 दिनाङ्के चीनदेशात् उत्पन्नस्य वा आयातितस्य वा एट्राजिन् (atrazine technical) इत्यस्य कृते प्रथमा अनुदानविरोधी सूर्यास्तसमीक्षा अन्तिमसिफारिशं स्वीकृतवती, तथा च निर्णयः कृतः to continue to प्रकरणे सम्बद्धाः उत्पादाः 5 वर्षाणां अवधिपर्यन्तं प्रतिकारशुल्कस्य अधीनाः सन्ति, यथा निम्नलिखितम्: सम्बद्धस्य निर्माता/निर्यातकस्य, xiangshuizhongshan biotechnology co., ltd., cif 9.28%, अन्यस्य च चीनीयस्य प्रतिकारशुल्कं भवति निर्मातृणां/निर्यातकानां प्रतिकारशुल्कं cif 9.28% भवति व्यापारिणां उपरि आरोपितः प्रतिकारशुल्कः cif11.94% अस्ति। अत्र सम्मिलितानाम् उत्पादानाम् भारतीय सीमाशुल्कसङ्केताः ३८०८९१९९, ३८०८९३९०, ३८०८९९९० च सन्ति । एषः उपायः आधिकारिकराजपत्रे अस्याः अधिसूचनायाः प्रकाशनस्य तिथ्याः आरभ्य प्रभावी भवति ।
प्रतिवेदन/प्रतिक्रिया