समाचारं

चेन् जियानः - नवीकरणीय ऊर्जा इव अस्माभिः अपि शिक्षायां अक्षय ऊर्जा योगदानं दातव्यम्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

huasheng online news on september 11 (all-media reporter zhao tongyi, correspondent li xiaoling) 10 सितम्बर दिनाङ्के चाङ्गशा विज्ञानं प्रौद्योगिकीविश्वविद्यालये 2024 तमस्य वर्षस्य शिक्षकदिवसस्य उत्सवस्य प्रशंसासमागमस्य च आयोजनं कृतम्, ऊर्जाविद्यालयस्य प्राध्यापकः चेन जियानः पावर इन्जिनियरिंग, विद्यालयेन निर्गतं सर्वोच्चशिक्षणपुरस्कारं प्राप्तवान् ——उत्कृष्टशिक्षणयोगदानपुरस्कारः।
५७ वर्षीयः चेन् जियान् रिम्लेस् चक्षुषः युग्मं धारयति, पार्श्वभागेषु किञ्चित् स्लिक् केशाः सन्ति, न स्मितं कुर्वन् किञ्चित् गम्भीरः च भवति । परन्तु छात्राणां मनसि तस्य मित्रवतः स्मितं, हृदयस्पर्शी स्वरः, किञ्चित् क्षियाङ्ग-उच्चारणेन सह मण्डारिनभाषायां हास्यशब्दाः च आसन्, येन तस्य छात्राणां च मध्ये शीघ्रमेव दूरं न्यूनीकृतम्
१९९७ तमे वर्षे सितम्बरमासे डॉक्टरेट्-उपाधिं प्राप्तवान् चेन् जियान् पूर्वचाङ्गशा-विद्युत्-विश्वविद्यालयस्य विद्युत्-इञ्जिनीयरिङ्ग-विभागे युवा शिक्षकः अभवत् । तस्मिन् समये अन्तर्जालस्य विकासः अद्यापि न अभवत्, अतः वर्गस्य सज्जतायै चेन् जियान् पुस्तकालयात्, पुस्तकालयात् अन्येभ्यः च माध्यमेभ्यः सामग्रीनां स्थूलं राशं ऋणं गृहीतवान् हस्तलिखिताः पाठयोजनाः, विशालः काष्ठत्रिकोणशासकः, अध्यापनसांचाः च तस्य कक्षायाः मानकसाधनाः अभवन् स्वज। "उष्णवायुस्य अतिरिक्तं अहं घबरामि यतोहि मम शिक्षणं छात्राणां आवश्यकतां पूरयितुं न शक्नोति इति मम भयम् अस्ति।"
(चेन् जियान् छात्रान् पाठयति। संवाददाता द्वारा प्रदत्तं चित्रम्)
किञ्चित् अनुभवं प्राप्य चेन् जियान् स्वस्य शिक्षणपद्धतीनां अन्वेषणं कर्तुं आरब्धवान् । सः छात्रान् "चिबिनगरे पूर्ववायुः ऋणं ग्रहीतुं" नीत्वा वायुदिशायाः वेगस्य च दहनस्य च सम्बन्धस्य चर्चां कृतवान्, येन न केवलं छात्राणां शिक्षणस्य रुचिः उत्तेजितः, अपितु तेषां मानवतावादीनां गुणानाम् अपि उन्नतिः अभवत् the guards guarding the motherland's borders" तथा च सीमारक्षासैनिकानाम् विद्युत्-उपभोगं अवगच्छन्ति। विद्युत्-कठिनतानां आवश्यकतानां च समाधानं कथं करणीयम् इति चर्चां कुर्वन् छात्राणां देशभक्तिभावनाः वर्धयितुं...
छात्राणां रुचिं उत्तेजितुं परिस्थितिगतशिक्षणस्य उपयोगस्य अतिरिक्तं चेन् जियान् छात्राणां सैद्धान्तिकमूलस्य संवर्धनस्य अपि महत् महत्त्वं ददाति। सः छात्राणां कृते प्रथमं विषयसूचीतः पुस्तकं पठित्वा विषयसूची, रूपरेखा च व्यवस्थितरूपेण अध्ययनं कर्तुं आग्रहं करोति। प्रतिवर्षं स्नातकसाक्षात्कारेषु सः अवश्यमेव प्रश्नं पृच्छति यत् "भवता किं पुस्तकं पठितम्? अस्य पुस्तकस्य विषयवस्तुसूचौ किं वर्तते?" " " .
सप्तविंशतिवर्षेभ्यः अध्यापनस्य अनन्तरं चेन् जियान् स्वस्य सर्वाम् ऊर्जां उत्साहं च तस्मिन् समर्पितवान् तथा च राष्ट्रियशिक्षणसाधनानां कृते एकं द्वितीयं पुरस्कारं, प्रान्तीयशिक्षणसाधनानां कृते प्रथमपुरस्कारद्वयं, तृतीयपुरस्कारद्वयं च प्राप्तवान् विगतचतुर्वर्षेषु तस्य शिक्षणगुणवत्तामूल्यांकनस्य दरः शतप्रतिशतम् अस्ति, छात्रमूल्यांकनेषु सः विद्यालये शीर्षस्थाने अस्ति । न्यू एनर्जी क्लास २१०१ इत्यस्मिन् छात्रः हुआङ्ग कोङ्गिङ्ग् इत्यनेन उक्तं यत्, "शिक्षकस्य चेन् इत्यस्य कक्षायाः कारणात् मम प्रमुखस्य विषये स्पष्टा अवगतिः अभवत् । अहं शिक्षकेन अपि प्रभावितः अभवम् यत् अहं नवीन ऊर्जा विज्ञानं अभियांत्रिकी च मम प्रमुखत्वेन चयनं कृतवान्।
चेन् जियान् अतीव सम्यक् जानाति यत् महाविद्यालयस्य शिक्षकः इति नाम्ना सः केवलं "शिक्षणं कर्तुं समर्थः" इति सन्तुष्टः न भवितुम् अर्हति । सः नूतनयुगे देशस्य औद्योगिकविन्यासस्य विकासस्य आवश्यकतानां कृते स्वस्य शोधक्षेत्रं अधिकं उपयुक्तं कर्तुं, समाजस्य कृते "ऊर्जायाः आपूर्तिं प्रकाशं च" कर्तुं बहु परिश्रमं कुर्वन् अस्ति
अन्तिमेषु वर्षेषु मम देशे पवनशक्तिः, सौरशक्तिः च इत्यादयः नूतनाः ऊर्जास्रोताः विकासस्य अवसरान् प्रारब्धाः, ऊर्जाप्रौद्योगिकी च प्रत्येकं दिवसं परिवर्तमानं वर्तते |. चेन् जियान् नूतनानां ऊर्जासामग्रीणां विकासस्य सम्भावनाः तीक्ष्णतया गृहीतवान्, नूतनानां पटलानां अन्वेषणं च आरब्धवान् ।
लियुयाङ्ग-नगरे, लोङ्गशान्-मण्डले, क्षियाङ्ग्सी-प्रान्ते च अन्येषु पुरातनक्रान्तिकारिक्षेत्रेषु एकपरिवारकृषकाणां गृहेषु विद्युत्-उपभोगस्य स्थितिः प्रतिक्रियारूपेण २०२० तमे वर्षे चेन् जियान् विज्ञान-प्रौद्योगिकी-सङ्घस्य हुनान्-सङ्घस्य आह्वानस्य प्रतिक्रियां दत्त्वा एकस्य दलस्य नेतृत्वं कृतवान् स्नातकछात्राणां कृषकाणां कृते वितरितप्रकाशविद्युत्निर्माणपरियोजनानां व्यवहार्यतां अन्वेष्टुं ग्राम्यक्षेत्रेषु गभीरं गन्तुं।
स्थानीयतया ते कृषकगृहाणां छतानां मुखौटानां च निरीक्षणं कृतवन्तः, भूमिसम्पदां कब्जां विना प्रकाशविद्युत्निर्माणस्य उपयोगं कृतवन्तः, प्रकाशविद्युत्प्रवाहकृषिततम्बाकू, प्रकाशविद्युत्कृषिः, मत्स्यपालनं प्रकाशविद्युत्पूरकं च इत्यादीनां विभिन्नरूपेषु निरीक्षणं कृतवन्तः कृषि-प्रकाश-विद्युत्-पूरकतायाः कृषकाणां "अधिशेष-विद्युत्-स्व-उपयोगं, जाल-संयोजनं च" प्राप्तुं, आर्थिकलाभान् जनयितुं, कृषकाणां निष्क्रिय-छतानां "हरित-विद्युत्-उत्पादन-रेखासु" परिणतुं च सहायतां कर्तुं शक्नोति
(प्रयोगशालायां चेन् जियानः दलस्य सदस्याः च। संवाददातृणा प्रदत्तं चित्रम्)
वर्षेषु चेन् जियान् परिश्रमं कुर्वन् वैज्ञानिकसंशोधने योगदानं दत्तवान् । सः ५ राष्ट्रियप्राकृतिकविज्ञानप्रतिष्ठानपरियोजनानां अध्यक्षतां कृतवान्, १ राष्ट्रियप्राकृतिकविज्ञानप्रतिष्ठानसंस्थानां प्रमुखपरियोजनासु, २ सामान्यपरियोजनासु, १ राष्ट्रियमुख्यसंशोधनविकासयोजनापरियोजनासु च मुख्यशोधकरूपेण भागं गृहीतवान् सः हुनानप्रान्तीयप्राकृतिकविज्ञानप्रतिष्ठानस्य समाप्तेः अध्यक्षतां कृतवान् तथा प्रान्तीय विज्ञान प्रौद्योगिकी योजना प्रमुख परियोजनाएँ आदि।
अस्मिन् वर्षे ४० तमे शिक्षकदिने चेन् जियान् विद्यालयात् उत्कृष्टशिक्षणयोगदानपुरस्कारं प्राप्तवान्, यत् सार्थकं सकारात्मकं च आसीत् सः अवदत् यत्, “भविष्यत्काले अहं शिक्षणं वैज्ञानिकसंशोधनं च, मोरे संवर्धने च निरन्तरं प्रकाशयिष्यामि व्यापकप्रतिभाः, स्थानीय-आर्थिक-सामाजिक-विकासस्य सेवायां अधिक-स्थूलपरिणामाः च” इति ।
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया