समाचारं

अस्मिन् फेड्-दर-कटन-चक्रे अमेरिकी-डॉलर् कथं गमिष्यति? वैश्विकनीतिसमन्वयः प्रमुखः भवति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा फेडरल् रिजर्व् शीघ्रमेव व्याजदरेषु कटौतीं करोति तथा वैश्विक अर्थव्यवस्था वर्धितायाः अनिश्चिततायाः सामनां करोति, अमेरिकी-डॉलरस्य भविष्यस्य प्रवृत्तेः विषये च विपण्यं निकटतया ध्यानं ददाति

गोल्डमैन् सैक्स इत्यनेन प्रकाशितेन हाले एव प्रकाशितेन शोधप्रतिवेदनेन सूचितं यत् ऐतिहासिकदत्तांशैः ज्ञायते यत् फेडस्य व्याजदरे कटौतीचक्रस्य समये अमेरिकी-डॉलरस्य प्रदर्शनं स्थिरं नास्ति, परन्तु विश्वस्य अन्येषां प्रमुखानां अर्थव्यवस्थानां नीतयः आर्थिकस्थित्या च प्रभावितं भवति

गोल्डमैन् सैक्स इत्यनेन १९९५ तः २०२० पर्यन्तं व्याजदरे कटौतीचक्रं "समन्वितः" "असमन्वितः" इति द्वयोः वर्गयोः विभक्तं कृत्वा ज्ञातं यत् समन्वितव्याजदरकटनचक्रं सामान्यतया अमेरिकीडॉलरस्य कृते अधिकं लाभप्रदं भवति, यदा तु असमन्वयितचक्रं अमेरिकीडॉलरस्य कृते हानिकारकं भवति

विगतत्रिमासेषु बहवः जी-१० केन्द्रीयबैङ्काः मौद्रिकनीतिं शिथिलं कर्तुं आरब्धवन्तः । गोल्डमैन् सैच्स् इत्यस्य मतं यत् एतेन अपेक्षाकृतं समन्वितं वैश्विकं व्याजदरे कटौतीचक्रं निर्मातुं शक्यते, येन फेडस्य व्याजदरे कटौतीतः अमेरिकी-डॉलरस्य उपरि अधः गमनस्य दबावः न्यूनीकर्तुं साहाय्यं भवति

ऐतिहासिकं प्रदर्शनं भिन्नं भवति, अमेरिकी-डॉलरस्य प्रवृत्तिः च नियतं प्रतिमानं नास्ति ।

गोल्डमैन सैक्स विश्लेषणं दर्शयति यत् १९९५ तमे वर्षात् सप्तफेड् व्याजदरकटनचक्रेषु डॉलरस्य प्रदर्शने एकरूपं प्रतिमानं नास्ति। केषुचित् चक्रेषु डॉलरः प्रबलः भवति, अन्येषु च दुर्बलः भवति ।

पारम्परिकः डॉलर "स्माइल कर्व" सिद्धान्तः मन्यते यत् डॉलरः द्वयोः चरमपरिस्थितौ उत्तमं प्रदर्शनं करोति: वैश्विक अर्थव्यवस्था अतीव दुर्गता अस्ति (डॉलर् सुरक्षित-आश्रय-मुद्रारूपेण सुदृढा भवति), अथवा अमेरिकी अर्थव्यवस्था अतीव उत्तमं प्रदर्शनं करोति (राजधानी डॉलरं प्रति प्रत्यागच्छति संपत्तियां)।

परन्तु गोल्डमैन् सैच्स् इत्यस्य मतं यत् अमेरिकी-डॉलरस्य सुरक्षित-स्वर्गस्य स्थितिः अस्ति चेदपि अमेरिकी-डॉलरस्य प्रदर्शनं अमेरिकी-आर्थिक-वृद्धेः मन्दतायाः मध्यं अन्येषां वैश्विक-अर्थव्यवस्थानां स्थितिषु निर्भरं भवति यदि अन्येषु अर्थव्यवस्थासु वृद्धिः ठोसरूपेण तिष्ठति तर्हि अमेरिकी आर्थिकसमस्यानां परिणामेण डॉलरस्य मूल्यं सुदृढं न भवेत् ।

गोल्डमैन् सैच्स् २००७ तमे वर्षस्य अन्ते २००८ तमस्य वर्षस्य आरम्भपर्यन्तं अमेरिकी-डॉलरस्य प्रवृत्तिं उदाहरणरूपेण गृह्णाति-

२००७ तमे वर्षस्य अन्ते २००८ तमे वर्षस्य आरम्भपर्यन्तं अमेरिकी-आर्थिकवृद्धिः मन्दः अभवत्, अमेरिकी-डॉलरस्य मूल्यं दुर्बलं च अभवत् । यतो हि तस्मिन् समये विश्वस्य अन्येषु भागेषु आर्थिकवृद्धिः तुल्यकालिकरूपेण प्रबलः आसीत्, अमेरिकादेशस्य आर्थिकसमस्याः मुख्यतया अमेरिकादेशस्य आन्तरिकसमस्याः एव अन्यप्रदेशेषु न प्रसृताः इति विपण्यस्य मतम् आसीत्

वैश्विकनीतिसमन्वयः प्रमुखः भवति, अमेरिकी-डॉलरस्य कार्यप्रदर्शनं च परिस्थित्यानुसारं परिवर्तते

गोल्डमैन सैक्सः १९९५ तः २०२० पर्यन्तं प्रत्येकं दर-कटन-चक्रं "समन्वितः" अथवा "असमन्वितः" इति वर्गीकृतवान्, अर्थात् यदि न्यूनातिन्यूनं चत्वारः अन्ये जी-१० केन्द्रीयबैङ्काः फेड-संस्थायाः ६ मासानां अन्तः दर-कटनं आरभन्ते तर्हि एकं चक्रं समन्वितं भवति अन्यथा चक्रं असमञ्जितं मन्यते ।

शोधप्रतिवेदने विशेषतया विश्वस्य जी-१० देशानाम् केन्द्रीयबैङ्कानां मध्ये नीतिसमन्वयस्य महत्त्वे बलं दत्तम् अस्ति । गोल्डमैन् सैक्स इत्यनेन उक्तं यत् - समन्वितनीतिव्याजदरकटनस्य चक्रस्य मध्ये अमेरिकी-डॉलर् प्रायः अन्येभ्यः जी-१० मुद्राभ्यः अधिकं प्रदर्शनं कर्तुं शक्नोति यदा तु असमञ्जसनीतिचक्रे अमेरिकी-डॉलर-रूप्यकाणि तुल्यकालिकरूपेण दुर्बलाः भवितुम् अर्हन्ति

विगतत्रिमासेषु अनेके जी-१० केन्द्रीयबैङ्काः क्रमशः मौद्रिकनीतिषु शिथिलतां दत्तवन्तः, अचिरेण भविष्ये फेडरल् रिजर्व् नीतीनां शिथिलीकरणाय स्वस्य परिवर्तनं त्वरितं करिष्यति इति मार्केट् अपेक्षां करोति सम्प्रति आगामिसप्ताहे फेडरल् रिजर्व् इत्यस्य व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कर्तुं मार्केट्-अपेक्षाः वर्धिताः, यदा तु व्याज-दरेषु पर्याप्तं कटौतीं कर्तुं अपेक्षाः दुर्बलाः अभवन् परन्तु आगामिवर्षस्य जनवरीमासे १५० आधारबिन्दुदरस्य कटौतीं कर्तुं वर्धमानाः व्यापारिणः सज्जाः सन्ति।

गोल्डमैन् सैच्स् इत्यनेन दर्शितं यत् अन्येषु देशेषु केन्द्रीयबैङ्काः फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं आरभते ततः परं नीतिषु शिथिलतां निरन्तरं दातुं शक्नुवन्ति, अतः अपेक्षाकृतं समन्वितं वैश्विकं व्याजदरे कटौतीचक्रं निर्मीयते।

अस्याः पृष्ठभूमितः केचन जी-१० मुद्राः यथा ब्रिटिश-पाउण्ड् इत्यादयः विशिष्टाः अभवन् । यद्यपि जीबीपी मुख्यतया वैश्विकशिथिलतायाः जोखिमानां सुधारणेन लाभं प्राप्तवान् तथापि बैंक आफ् इङ्ग्लैण्ड् इत्यस्मात् न्यूनतया शिथिलता मुद्रायाः कृते किञ्चित् सकारात्मकं भवितुमर्हति।

गोल्डमैन् सैच्स् इत्यनेन सूचितं यत् अमेरिकी अर्थव्यवस्थायाः विकासस्य मानकः अन्येभ्यः देशेभ्यः अधिकः अस्ति, येन फेडस्य व्याजदरे कटौतीतः अमेरिकी डॉलरस्य उपरि अधः गमनस्य दबावः न्यूनीकर्तुं शक्यते।