समाचारं

नगरप्रबन्धनेन भण्डारस्य उद्घाटनस्य गुब्बारेण विस्फोटः कृतः वा? समूहपूर्वग्रहस्य भङ्गस्य समयः अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□चेन क्यूई (जिंगगांगशान विश्वविद्यालय)
अधुना एव अन्तर्जालमाध्यमेन एकः भिडियो प्रसारितः, यस्मिन् एकया महिलायाः कथनमस्ति यत् नगरप्रबन्धनकर्मचारिणः मार्गं व्याप्य व्यापारेण सह व्यवहारं कुर्वन्तः नवउद्घाटितस्य भण्डारस्य प्रवेशद्वारे एकैकं गुब्बारे विदारयन्ति स्म कानूनप्रवर्तनं, येन उष्णचर्चा आरब्धा । ११ सितम्बर् दिनाङ्के जियाशान् काउण्टी, जियाक्सिङ्ग्, झेजियांग इत्यस्य व्यापकप्रशासनिककानूनप्रवर्तनब्यूरो इत्यनेन अफवाः खण्डिताः इति उक्तं यत् वास्तविकस्थितिः अस्ति यत् सम्बद्धः भण्डारः चिन्तितः अस्ति यत् विच्छेदनस्य समये गुब्बारे विस्फोटं करिष्यन्ति इति, तथा च कानूनप्रवर्तनपदाधिकारिणः न्यस्तं यत् ते सहायतां कुर्वन्तु मार्गं व्याप्तं अतिदेयभण्डारोत्सवसामग्रीणां निष्कासनम्।
भण्डार-उत्सव-आपूर्ति-विच्छेदने भण्डार-सहायतां भण्डार-उत्सव-गुब्बारे बलात् पोप-करणं इति दुर्निरूपणं तथ्यस्य विपर्ययः भवति, नगर-प्रबन्धनस्य च बदनामी भवति यथा यथा एतत् भिडियो प्रसृतं तथा तथा अनेके नेटिजनाः नगरप्रबन्धनस्य क्रोधेन आलोचनां कृतवन्तः, नगरप्रबन्धनम् अतिशयेन नम्रम् इति मन्यन्ते । किं च अधिकं चिन्तनप्रदं यत् अफवाः खण्डयितुं आधिकारिकवक्तव्यस्य अनन्तरं केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् "दुकानस्य स्वामिना एतत् वक्तुं बाध्यता कृता स्यात्", तथापि ते प्रश्नस्य अन्त्यपर्यन्तं अनुसरणं कर्तुं योजनां कृतवन्तः
अवश्यं प्रश्ने किमपि दोषः नास्ति, परन्तु तथ्यस्य अवहेलनां कृत्वा छद्मप्रश्नं सावधानतायाः विषयः अस्ति । संशयस्य छद्मप्रश्नात् कथं भेदः ? अत्यन्तं महत्त्वपूर्णः विषयः अस्ति यत् तथ्यैः सह संशयाः निराकृताः भवितुम् अर्हन्ति, यदा तु मिथ्यासंशयाः कदापि निराकृताः न भवेयुः यतोहि ते तदा भवता संशयनिवारणाय प्रयुक्तानि तथ्यानि प्रश्नं करिष्यन्ति अस्मिन् प्रसङ्गे अधिकारी न केवलं अफवाः खण्डयितुं विस्तृतं वक्तव्यं दत्तवान्, अपितु भण्डारस्य निगरानीय-वीडियो अपि बहिः कृतवान्, तस्मिन् भिडियायां स्पष्टतया ज्ञातं यत् भण्डारस्य स्वामी नगर-प्रबन्धनं प्रति अवदत् यत् - "अहम् एतत् कर्तुं भीतः अस्मि , कृपया मम किञ्चित् कैंची प्राप्तुं साहाय्यं कुर्वन्तु।" केवलं तत् बहिः स्थापयतु।" तथ्यविश्लेषणस्य आधारेण न अपितु व्यक्तिगतव्यक्तिगतमतानाम् आधारेण कृतस्य एतादृशस्य प्रश्नस्य छद्मप्रश्नरूपेण वर्गीकरणं न अतिशयेन
जनमतक्षेत्रस्य कार्यप्रदर्शनं अवलोक्य वयं ज्ञातुं शक्नुमः यत् प्रवचनविपण्ये छद्मप्रश्नीकरणं सर्वदा एव अत्यन्तं लोकप्रियं जातम् । कस्मिंश्चित् न्यासस्य विसर्जनात् जातः, तत्सहकालं च तत्सम्बद्धं न्यासं निरन्तरं विलीयते, एतत् च दुष्चक्रम्। विशेषतः केचन जनाः वास्तविकजीवने अयोग्यनगरप्रबन्धनस्य सम्मुखीभवन्ति स्यात्, अन्ये तु वार्तायां अयोग्यनगरप्रबन्धनस्य सम्मुखीभवन्ति स्यात् अतः नगरप्रबन्धनसमूहे तेषां विश्वासः भग्नः अभवत्, किञ्चित् अविश्वासः च उत्पन्नः यदा पुनः नगरप्रबन्धनसम्बद्धस्य घटनायाः सम्मुखीभवति तदा विद्यमानः पूर्वाग्रहः अदृश्यरूपेण कार्ये आगमिष्यति, छद्मप्रश्नसिद्धान्तस्य प्रेरणा सह मिलित्वा नगरप्रबन्धनसमूहस्य विरुद्धं पूर्वाग्रहः अधिकं गभीरः भविष्यति। यथा अस्मिन् गुब्बारेण बन्धनप्रसङ्गे विद्यमानः समूहपूर्वग्रहः "उत्साहीसाहाय्यम्" "क्रूरकानूनप्रवर्तनं" इति परिणमयितवान् ।
अवश्यं स्पष्टतया इदमपि सूचयितव्यं यत् समूहपूर्वग्रहं भङ्गयितुं कस्यचित् समूहस्य सद्भावः इति न भवति, अपितु समूहस्य रूढिवादाः तस्मिन् व्यक्तिभ्यः पृथक् करणं, विषये तेषां उपचारं मूल्याङ्कनं च करणीयम् -of-fact आधारः । इदं सरलं सत्यं जीवनस्य सर्वेषु वर्गेषु सज्जनाः दुष्टाः च सन्ति, अवश्यमेव तेषां प्रति भिन्नरूपेण व्यवहारः करणीयः। समूहपूर्वग्रहः सर्वदा एकेन यष्ट्या सर्वान् हन्ति, समूहस्य सद्भागं यदृच्छया आहतं कर्तुं सुलभम् । तथा च केषुचित् अध्ययनेषु ज्ञातं यत् जनाः अन्येषां समाजस्य च विषये नकारात्मकसूचनाः प्रति अधिकं ध्यानं ददति most vulnerable.यदि भवन्तः यदृच्छया "गृहीताः" भवन्ति तर्हि सद्वस्तूनि बहिः न गमिष्यन्ति, दुष्टवस्तूनि च सहस्राणि माइलपर्यन्तं प्रसारितानि भविष्यन्ति।
यदा जनाः उष्णसार्वजनिककार्यक्रमेषु नगरप्रबन्धनस्य आलोचनां कुर्वन्ति तदा ते वस्तुतः किं आलोचयन्ति? सम्भवतः इदं अधिकं "काल्पनिकशत्रु" इत्यस्य आलोचना अस्ति यत् अनेकेषां नकारात्मकतत्त्वानां एकत्रीकरणं करोति, मूल्याङ्कनस्य सामान्यव्याप्तेः व्यभिचरतिसमूहः अन्ते विशिष्टेषु निर्दोषव्यक्तिषु समूहपूर्वग्रहस्य चाबुकः प्रहारितः । तदतिरिक्तं लेखकेन इदमपि ज्ञातं यत् इदानीं बहवः मञ्चाः टिप्पणीं कुर्वन् ip-सङ्केतान् प्रदर्शयन्ति, अतः यदा केचन नेटिजनाः अन्येभ्यः प्रतिक्रियां ददति तदा ते वदिष्यन्ति यत् "xx तः पुरुषाः एतादृशाः सन्ति, अथवा xx तः पुरुषाः" इति एतादृशाः सन्ति।" स्त्रियः एतादृशाः सन्ति।" एतानि सर्वाणि प्रायः केवलं वैरभावं वर्धयन्ति, सतर्कतायाः परिवर्तनस्य च आवश्यकता भवति ।
बहुवारं केवलं घटनायाः एव न्यायः न कठिनः । परन्तु वास्तविकता एषा यत् प्रायः जनानां कृते प्रक्रियायां किमपि विचलनं न कृत्वा केवलं आयोजने एव ध्यानं दातुं कठिनं भवति, यतः जनानां प्रायः समूहपक्षपाताः भवन्ति येषां विषये ते अपि सहजतया अवगताः न भवन्ति अतः केवलं स्वस्य भ्रान्तप्रवृत्तीनां सचेतनतया परिहारं कृत्वा समूहव्यक्तियोः भेदं स्पष्टीकृत्य एव वयं पक्षपातपूर्णनिर्णयान् अधिकतया निवारयितुं अन्येषां आकस्मिकक्षतिं न्यूनीकर्तुं शक्नुमः
प्रतिवेदन/प्रतिक्रिया