समाचारं

एकस्य नगरसर्वकारस्य १६०,००० युआन् दण्डः कृतः इति विवरणं प्रकाशितम्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर् दिनाङ्के सिचुआन् प्रान्तस्य डाझौनगरस्य पारिस्थितिकपर्यावरणब्यूरो इत्यनेन प्रशासनिकदण्डस्य पञ्च विशिष्टप्रकरणानाम् घोषणा कृता, यत्र "वानयुआननगरस्य एकस्य नगरस्य जनसर्वकारस्य बटाईपर्वतप्रान्तीयदृश्यस्थले अनुमोदनं विना मार्गनिर्माणस्य शङ्का अस्ति" इति प्रकरणम् " दाझौ नगरपालिका पारिस्थितिकपर्यावरणब्यूरो अन्ततः नगरस्य जनसर्वकारे १६०,००० युआन् प्रशासनिकदण्डं दातुं निर्णयं कृतवान् ।"

समाचारानुसारं २०२४ तमस्य वर्षस्य फरवरी-मासस्य २२ दिनाङ्के दाझौ-नगरस्य वानयुआन-पारिस्थितिकी-पर्यावरण-ब्यूरो-संस्थायाः कानून-प्रवर्तन-अधिकारिभिः वानयुआन्-नगरस्य एकस्मिन् नगरे "लोङ्गतान्हे-ग्रामस्य दर्शनीय-क्षेत्र-द्वारस्य बैजियापिङ्ग-मार्ग-सुधार-परियोजनायाः" स्थले एव निरीक्षणं कृतम् हस्तगताः सूचकाः। एतत् ज्ञातं यत् परियोजनायाः कार्यान्वयनार्थं वानयुआन्-नगरस्य एकस्य नगरस्य जनसर्वकारेण बटाई-पर्वत-प्रान्तीय-दृश्य-क्षेत्रस्य तृतीय-स्तरीय-संरक्षण-क्षेत्रे प्रायः ५०० मीटर्-दीर्घं ५ मीटर्-विस्तारं च रूक्ष-पत्थर-मार्गं उत्खनितम् निरीक्षणकाले ज्ञातं यत् बटाई पर्वतप्रान्तीयदृश्यक्षेत्रप्रबन्धनसंस्थायाः सिचुआनप्रान्तीयनिर्माणप्रशासनविभागात् च परियोजनायाः अनुमोदनं न प्राप्तम्। वानयुआन-नगरस्य कस्यचित् नगरस्य जनसर्वकारस्य उपर्युक्तव्यवहारेन "दृश्य-ऐतिहासिकक्षेत्रेषु नियमानाम्" अनुच्छेदस्य २८ उल्लङ्घनं कृतम् be subject to समीक्षायाः अनन्तरं दर्शनीयस्थानप्रबन्धनसंस्था प्रासंगिककानूनविनियमानाम् अनुसारं अनुमोदनप्रक्रियाः सम्पादयिष्यति।"

दाझौ नगरपालिका पारिस्थितिकपर्यावरणब्यूरो इत्यनेन वानयुआन्-नगरस्य एकस्य नगरस्य जनसर्वकारेण कृतानां पर्यावरण-उल्लङ्घनानां अन्वेषणार्थं प्रकरणं दाखिलं कृत्वा सुधारं कर्तुं आदेशः दत्तः "दृश्यमानानाम् ऐतिहासिकक्षेत्राणां च नियमानाम्" अनुच्छेदस्य ४१ अनुसारं वानयुआन्-नगरस्य कस्यचित् नगरस्य जनसर्वकारेण २,००,००० युआन्-रूप्यकाणां प्रशासनिकदण्डः करणीयः वानयुआन्-नगरस्य एकस्य नगरस्य जनसर्वकारेण अवैधक्रियाकलापाः स्थगिताः, मृदापुनर्स्थापनं, हरितीकरणं च इत्यादीनि पारिस्थितिकीपुनर्स्थापनपरिपाटानि सक्रियरूपेण कार्यान्वितानि, ये २०% न्यूनीकरणाय "सिचुआनप्रान्तपारिस्थितिकीपर्यावरणप्रशासनिकदण्डविवेकीमानकानां" आवश्यकतां पूरयति इति दृष्ट्वा in fines, dazhou city ecological environment अन्ततः ब्यूरो इत्यनेन वानयुआन्-नगरस्य एकस्य नगरस्य जनसर्वकारे १६०,००० युआन्-रूप्यकाणां प्रशासनिकदण्डः स्थापयितुं निर्णयः कृतः

स्रोतः - रेड स्टार न्यूज

प्रतिवेदन/प्रतिक्रिया