समाचारं

चाङ्गनिङ्ग सिटी इत्यस्य "लव वान" इति वृद्धानां कृते विद्यालयस्य अनावरणं कृतम्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

11 सितम्बर् दिनाङ्के नवीनः हुनानग्राहकसमाचारः (सम्वाददातारः ताङ्ग युलोङ्गः, ताङ्ग योङ्गहोङ्गः, हू यांक्सिन्, ली लुन्चुन्) अद्यैव चाङ्गनिङ्ग-नगरस्य “ऐ वान” वरिष्ठविद्यालये नगरपालिकाशिक्षकप्रशिक्षणविद्यालये अनावरणसमारोहः आयोजितः। चाङ्गनिङ्ग-नगरस्य उपमेयरः काओ याङ्गः, शिक्षाब्यूरो-संस्थायाः पार्टी-नेतृत्वसमूहस्य सचिवः वाङ्ग-युआन्चेङ्गः, विद्यालयस्य मुख्यनेतारः च संयुक्तरूपेण विद्यालयस्य अनावरणं कृतवन्तः
काओ याङ्गः अनुरोधं कृतवान् यत् "लव लेट्" वृद्धविद्यालयः सर्वदा "वृद्धाः शिक्षितुं, मज्जितुं, किमपि कर्तुं च शक्नुवन्ति", उच्चगुणवत्तायुक्तानां शैक्षिकसंसाधनानाम् आपूर्तिं वर्धयितुं, उत्तमं शिक्षणवातावरणं निर्मातुं, तथा च इति विद्यालयस्य उद्देश्यस्य पालनम् कुर्वन्तु वृद्धानां कृते शिक्षासेवाः प्रदातुं क्षमतां सुधारयितुम् , वृद्धानां विविधशिक्षणस्य आवश्यकतानां पूर्तये वृद्धानां कृते विशिष्टानि विद्यालयानि निर्मातुं च।
वाङ्ग युआन्चेङ्गः अवदत् यत् चाङ्गनिङ्ग-नगरस्य "लव-लेट"-वृद्ध-विद्यालयस्य उद्घाटनं न केवलं वृद्धानां आध्यात्मिक-सांस्कृतिक-आवश्यकतानां सकारात्मक-प्रतिक्रिया अस्ति, अपितु चाङ्गनिङ्ग-नगरस्य वृद्ध-शिक्षायाः क्षेत्रे महत्त्वपूर्णः अन्वेषणः, प्रयासः च अस्ति विश्वासः अस्ति यत् "लव लेट्" वृद्धानां कृते विद्यालयः चाङ्गनिङ्ग-नगरे वृद्धानां कृते शिक्षणस्य, संचारस्य, मनोरञ्जनस्य च महत्त्वपूर्णं स्थानं भविष्यति, येन तेषां परवर्तीजीवने अधिकं वर्णः, मजा च योजितः भविष्यति।
कथ्यते यत् वृद्धाः आरामदायके सुरक्षिते च वातावरणे अध्ययनं कर्तुं गन्तुं च शक्नुवन्ति इति सुनिश्चित्य चाङ्गनिङ्ग शिक्षकप्रशिक्षणविद्यालयेन मूलनृत्यस्टूडियो, पियानोकक्षम् अन्यशिक्षणस्थलानि च व्यापकरूपेण नवीनीकरणं उन्नयनं च कृतम्, नूतनानि शौचालयानि अन्ये च आधारभूतसंरचनानि निर्मिताः . विद्यालये वृद्धानां विविधशिक्षणस्य आवश्यकतानां पूर्तये सुलेखः, चित्रकला, संगीतं, नृत्यं, ताईची इत्यादीनि कक्षाः भविष्यन्ति। तस्मिन् एव काले विद्यालये नियमितरूपेण विविधाः सांस्कृतिकाः क्रियाकलापाः स्पर्धाः च आयोज्यन्ते येन वृद्धाः शिक्षणस्य मजां प्राप्तुं शक्नुवन्ति, विनोदे च स्वप्रतिभां प्रदर्शयितुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया