समाचारं

चीनीयविपण्ये अधिकानि भण्डाराणि उद्घाटयितुं टिफनी बहुधा चालनं कुर्वती अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

lvmh group (lvmh group) इत्यस्य स्वामित्वे उच्चस्तरीयः गहनानां ब्राण्ड् टिफनी एण्ड् कम्पनी शङ्घाई-नगरस्य हाङ्गकाङ्गप्लाजा-नगरे स्वस्य प्रमुख-भण्डारं संकुचितुं योजनां कुर्वन् अस्ति । २०१९ तमे वर्षे उद्घाटितः अयं भण्डारः १,१०० वर्गमीटर् अधिकं क्षेत्रं व्याप्नोति, चीन-एशिया-देशयोः ब्राण्डस्य बृहत्तमेषु भण्डारेषु अन्यतमः अस्ति ।
अवगम्यते यत् टिफनी सेप्टेम्बरमासे पश्चात् अन्तरिक्षस्य भागं स्वच्छं करिष्यति, यत्र भण्डारः अस्ति सः मॉलः पूर्वमेव नूतनैः किरायेदारैः सह वार्तालापं कुर्वन् अस्ति। तस्मिन् एव काले टिफनी इत्यनेन स्वामिने लाई फङ्ग् होल्डिङ्ग्स् इत्यस्मै अपि किराया न्यूनीकर्तुं अनुरोधः कृतः ।
उद्योगस्य अन्तःस्थजनाः अवदन् यत् वर्षस्य प्रथमार्धे एलवीएमएच-समूहस्य घड़ी-आभूषण-विभागस्य राजस्वं वर्षे वर्षे ३% न्यूनीकृतम्, यत् विभागस्य पुनरावर्तनीय-व्यापार-लाभेषु १९% न्यूनता अभवत् टिफनी इत्यस्याः समायोजनं विपण्यपरिवर्तनस्य प्रतिक्रियायै तस्याः एकः रणनीतिः इति दृश्यते ।
टिफ़नी भण्डार।
टिफनी इत्यस्याः जीवनं खलु कठिनम् अस्ति।
पूर्वं मीडिया-रिपोर्ट्-पत्रेषु उक्तं यत् टिफनी-नगरस्य न्यूयॉर्क-मॅनहट्टन्-प्रमुख-भण्डारस्य बहूनां कर्मचारिणः राजीनामा दत्तवन्तः यतः प्रबन्धनेन प्रमुखाः कार्यप्रदर्शन-सूचकाः निर्धारिताः ये सर्वथा प्राप्तुं न शक्यन्ते प्रबन्धनेन २०२३ तमस्य वर्षस्य डिसेम्बरमासे भण्डारस्य विक्रयस्य लक्ष्यं ६० मिलियन अमेरिकीडॉलर् इति निर्धारितम्, यद्यपि कर्मचारिणः विक्रयणार्थं परिश्रमं कृतवन्तः तथापि अन्ते केवलं ५० मिलियन अमेरिकीडॉलर्-रूप्यकाणि प्राप्तवन्तः बोनसः दत्तः, येन बहवः कर्मचारीः असन्तुष्टाः भवन्ति ।
तदतिरिक्तं अस्मिन् वर्षे प्रथमत्रिमासे भण्डारः २५ मिलियन डॉलरस्य विक्रयलक्ष्यं निर्धारितवान्, परन्तु अद्यापि कर्मचारिणः लक्ष्यं पूरयितुं असफलाः अभवन्, अमेरिकादेशे ब्राण्डस्य अन्ये भण्डाराः अपि विक्रयलक्ष्यं पूरयितुं असफलाः अभवन्
lvmh moët hennessy group इत्यस्य मुख्यवित्तीयपदाधिकारी jean-jacques guiony इत्यनेन २०२४ तमस्य वर्षस्य प्रथमत्रिमासे विश्लेषकसभायां उक्तं यत् अमेरिकादेशे गहनानां ग्राहकाः त्रैमासिके "किञ्चित् नकारात्मकं" प्रदर्शनं कृतवन्तः, यस्य प्रभावः स्वाभाविकतया टिफ़नी इत्यस्याः कार्यप्रदर्शने भविष्यति गुइओनी इत्यनेन सभायां एकस्य प्रमुखस्य आँकडानां उल्लेखः कृतः-टिफनी इत्यस्याः प्रदर्शनस्य प्रायः आधा भागः अमेरिकी-विपण्येन उत्पद्यते ।
अमेरिकीनिवेशबैङ्कस्य विश्लेषकः रोजेरियो फुजिमोरी उपर्युक्तमाध्यमेभ्यः अवदत् यत् "यदा (अमेरिका) विपण्यं अधिकं कठिनं भवति तदा एलवीएमएच् याः समस्याः विकासस्य अवसराः इति मन्यते ताः उजागरिताः भवन्ति।
एतेन अन्यत् समस्या अपि उदघाटितवती यत् टिफनी इत्यस्याः अन्तर्राष्ट्रीयकरणस्य लक्ष्यम् अद्यापि न प्राप्तम् ।
ज्ञातव्यं यत् यद्यपि टिफनी इत्यनेन शङ्घाई हाङ्गकाङ्गप्लाजा इत्यत्र भण्डारक्षेत्रं न्यूनीकृतं तथापि चीनीयविपण्ये विस्तारयोजना अपि आरब्धा अस्ति
अस्मिन् वर्षे अगस्तमासस्य आरम्भे टिफनी नानजिङ्ग् अन्तर्राष्ट्रीयवित्तीयकेन्द्रस्य बुटीक् आधिकारिकतया उद्घाटितम् । ब्राण्ड् इत्यनेन उक्तं यत् नानजिङ्ग्-नगरे ब्राण्डस्य द्वितीयः भण्डारः इति नाम्ना नूतनः बुटीकः न केवलं नवीनतमाः डिजाइन-अवधारणाः समाविष्टाः सन्ति, अपितु टिफ़नी इत्यस्याः विपण्य-अन्तर्दृष्टिं अस्मिन् ऐतिहासिक-प्राचीन-राजधानीयां निवेशं च अधिकं प्रदर्शयति
टिफनी इत्यनेन अपि उक्तं यत् आगामिवर्षे बीजिंग-शाङ्घाई इत्यादिषु अधिकेषु नगरेषु नूतनानि उद्घाटनयोजनानि निर्मातुं योजना अस्ति, चीनीयभण्डारस्य समायोजनं विन्यासं च ब्राण्ड् त्वरयति।
टिफनी इत्यनेन अस्मिन् वर्षे चीनीयविपण्ये "स्वस्य ध्यानं वर्धितम्" प्रासंगिकाः आँकडा: दर्शयन्ति यत् वर्षस्य प्रथमार्धे तया प्रायः ३० परियोजनानि कार्यान्विताः, येषु नव उद्घाटितः नानजिंग् अन्तर्राष्ट्रीयवित्तीयकेन्द्रस्य भण्डारः, ज़ियामेन् मिक्सक् भण्डारः, फुझौ मिक्सक् भण्डारः च सन्ति तथा नवीनीकरणं कृतं हाङ्गझौ टॉवर भण्डारम् इत्यादि वर्तमान समये भण्डारजालस्य १/४ भागः नवीनीकरणं कृतम् अस्ति ।
ब्राण्ड् इत्यनेन tmall luxury products इत्यस्मिन् स्वस्य उपस्थितिः घोषिता, tmall इत्यस्य प्रमुखः भण्डारः उद्घाटितः च ततः परं अस्मिन् वर्षे एप्रिलमासे प्रथमवारं चीनीयविपण्ये द्विवर्णीयसुवर्णस्य हीरकस्य च हारस्य tiffany knot इति श्रृङ्खलायाः आरम्भः कृतः , टिफ़नी इत्यनेन tmall प्रमुखभण्डारे नवीनं उत्पादं tiffany लॉन्च कृतम्।
बहुवर्षेभ्यः चीनदेशस्य उपभोक्तारः उच्चस्तरीय उपभोक्तृवस्तूनाम् उद्योगे महत्त्वपूर्णं चालकशक्तिः सन्ति । उद्योगस्य अन्तःस्थानां मतं यत् यद्यपि उच्चस्तरीय उपभोक्तृवस्तूनाम् उद्योगस्य उच्चवृद्धिपदं अतीतस्य विषयः अभवत् तथापि चीनीयविपण्ये अद्यापि निश्चिता वृद्धिक्षमता अस्ति भविष्ये ब्राण्ड्-समूहानां विकास-रणनीतिषु निरन्तरं समायोजनं कर्तुं आवश्यकता भविष्यति तथा च गहनतरं विस्तृततरं च शोधं उपभोक्तृमागधां च चीनीयग्राहकं सन्तुष्टं कुर्वन्ति।
(संवाददाता चेन किङ्ग्वेन्/फोटो)
प्रतिवेदन/प्रतिक्रिया