समाचारं

"मात्रं समये समये कतिपयानि रुप्यकाणि ददातु", भवतः "विलम्बेन" फेङ्गचाओ ८० कोटि युआन् अधिकं अर्जितवान्!

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेङ्गचाओ एक्स्प्रेस् लॉकरस्य पृष्ठतः मूलकम्पनी यत् भवन्तः प्रायः समुदाये पश्यन्ति, सा सार्वजनिकरूपेण गन्तुं प्रवृत्ता अस्ति।अद्यैव फेङ्गचाओ होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीकरण-अनुरोधः प्रदत्तः, तस्य अनन्य-प्रायोजकः च हुआताई-वित्तीय-होल्डिङ्ग्स् (हाङ्गकाङ्ग)-कम्पनी लिमिटेड् अस्ति
एतत् अवगम्यते यत् फेङ्गचाओ इत्यस्य व्यवसायः त्रयः प्रमुखाः खण्डाः विभक्ताः सन्ति : एक्स्प्रेस् टर्मिनल् वितरणसेवाः, उपभोक्तृबुद्धिमान् वितरणसेवाः, मूल्यवर्धितसेवाः च यदा तस्य व्यापाररेखाः निरन्तरं विस्तारं कुर्वन्ति तदा फेङ्गचाओ इत्यनेन एक्स्प्रेस्-मन्त्रिमण्डलानां कृते अतिरिक्तसमय-चार्जिंग-प्रतिरूपं प्रारब्धम् अस्ति । पूर्वं "किं द्रुतवितरणलॉकरस्य शुल्कं भवितुमर्हति?"प्रॉस्पेक्टस्-अनुसारं मोटा-मोटी-गणना ज्ञायते यत् विगत-सार्धत्रिषु वर्षेषु फेङ्गचाओ-संस्थायाः कुलम् ८०८ मिलियन-युआन्-रूप्यकाणां भण्डारण-शुल्कं फसत्-पार्सल्-रूप्यकाणां संग्रहणं कृतम् अस्ति
विपण्यां एतेन प्रभावेण फेङ्गचाओ इत्यस्य विश्वासः वस्तुतः उपभोक्तृणां “विलम्बः” अस्ति?
०१ सार्ध३ वर्षेषु ८० कोटिभ्यः अधिकं अर्जितवान्
चिशी कन्सल्टिङ्ग् इत्यस्य सूचनानुसारं २०२३ तमे वर्षे मन्त्रिमण्डलानां संख्यायाः दृष्ट्या २०२३ तमे वर्षे पार्सलस्य परिमाणस्य च दृष्ट्या फेङ्गचाओ विश्वस्य बृहत्तमः स्मार्ट एक्स्प्रेस् कैबिनेट् नेटवर्क् संचालकः अस्ति
प्रॉस्पेक्टस् मध्ये दृश्यते यत् २०२४ तमस्य वर्षस्य मे-मासस्य ३१ दिनाङ्कपर्यन्तं फेङ्गचाओ-नगरेण कुलम् ३६.८ मिलियन उपभोक्तृभ्यः, ३५ लक्षं कूरियर्-जनाः च सेवाः प्रदत्ताः । अस्य एक्स्प्रेस् टर्मिनल् वितरणसेवाद्वारा वितरितानां संकुलानाम् संख्या २०२१, २०२२, २०२३ च क्रमशः ६.२०४ अरब खण्डाः, ५.८२३ अरब खण्डाः, ६.४६३ अरब खण्डाः च भविष्यन्ति
△चित्र स्रोतः फेंगचाओ प्रोस्पेक्टस।
२०२० तमे वर्षे फेङ्गचाओ इत्यनेन उपयोक्तृभ्यः अस्थायी भण्डारणशुल्कं ग्रहीतुं आरब्धम् ।अस्थायीनिक्षेपशुल्कं सुचारुनिक्षेपशुल्कं, निरोधशुल्कं च कथ्यते । फेङ्गचाओ इत्यस्य नियमः अस्ति यत् मन्त्रिमण्डले द्रुतवितरणार्थं १८ घण्टानां निःशुल्कभण्डारणकालः अस्ति तदनन्तरं प्रत्येकं १२ घण्टेषु ०.५ युआन् शुल्कं गृह्णीयात्, यस्य टोपी ३ युआन् भवति । कानूनी अवकाशदिनेषु चाङ्गडे सेवाशुल्कं न गृह्यते ।
यद्यपि एषः नियमः अत्यन्तं विवादास्पदः अस्ति तथापि एतेन फेङ्गचाओ-नगरस्य जाल-परिवर्तनस्य दरः सुदृढः अभवत् ।२०२१ तः २०२२ पर्यन्तं जनस्वास्थ्यघटनाभिः प्रभावितः फेङ्गचाओ-नगरस्य ग्रिड्-कारोबार-दरः ६७.२% तः ६५.७% यावत् न्यूनीभूतः । २०२३ तः २०२४ तमस्य वर्षस्य प्रथमपञ्चमासपर्यन्तं फेङ्गचाओ-नगरस्य ग्रिड्-कारोबार-दरः निरन्तरं वर्धमानः अस्ति, यत् क्रमशः ७२.६%, ७४.६% च भवति ।
सदस्यतायोजनायाः सदस्यतां स्वीकृत्य उपयोक्तारः निःशुल्कं अतिरिक्तसमयं गृहीतुं अतिरिक्तलाभान् च आनन्दयितुं शक्नुवन्ति इति कथ्यते ।सदस्यतायोजनाः मासिकं, त्रैमासिकं, वार्षिकं च आधारेण उपलभ्यन्ते, यत्र सदस्यताशुल्कं क्रमशः nt$5, nt$15, nt$55 च भवति । फेङ्गचाओ इत्यस्य मैनुअल् ग्राहकसेवायां उक्तं यत् फेङ्गचाओ स्मार्टकैबिनेट् सदस्यान् ५ दिवसपर्यन्तं निःशुल्कं संकुलं स्थापयितुं साहाय्यं कर्तुं शक्नुवन्ति यदि ते दीर्घकालं यावत् न उद्धृताः भवन्ति तर्हि कूरियरः तान् बहिः नीत्वा प्रत्यागमिष्यति।
२०२१ तमे वर्षात् फेङ्गचाओ-संस्था काउण्टरे गृहीतस्य द्रुतवितरणशुल्कस्य अनुपातं निरन्तरं वर्धयति ।प्रॉस्पेक्टस् दर्शयति यत् २०२१ तः २०२३ पर्यन्तं २०२४ तमस्य वर्षस्य प्रथमपञ्चमासेषु फेङ्गचाओ स्मार्टमन्त्रिमण्डलेषु संगृहीतानाम् प्रायः ४३० मिलियन, ४६० मिलियन, ५१७ मिलियन, २०८ मिलियन पैकेज् कृते निःशुल्कं भण्डारणशुल्कं गृह्णीयात् अस्मिन् एव काले फेङ्गचाओ स्मार्ट-मन्त्रिमण्डलेषु वितरितानां कुलपार्सलसङ्ख्यायाः %, ८%, ७.५% च ।
यदि २०२१ तः २०२३ पर्यन्तं २०२४ तमस्य वर्षस्य प्रथमपञ्चमासानां च न्यूनतमशुल्कस्य आधारेण ०.५ युआन् इत्यस्य आधारेण गणना क्रियते तर्हि फंसितपार्सलानां कृते फेङ्गचाओ इत्यनेन गृहीतं भण्डारणशुल्कं २१५ मिलियन युआन्, २३ कोटि युआन्, २५९ मिलियन युआन्, १०४ मिलियन युआन् च भविष्यति क्रमशः ८.५१%, ७.९६%, ६.७९%, ५.४६% व्यापारस्य भागं धारयति ।विगतसार्धत्रिषु वर्षेषु फेङ्गचाओ-संस्थायाः कुलम् ८०८ मिलियन-युआन्-रूप्यकाणां भण्डारण-शुल्कं फंसित-पार्सल्-रूप्यकाणां संग्रहणं कृतम् अस्ति ।
△उपभोक्तारः समुदायस्य फेङ्गचाओ एक्स्प्रेस् लॉकरेषु रसद-एक्सप्रेस्-संकुलं गृह्णन्ति। (चित्रं cnsphoto द्वारा प्रदत्तम्)
02 हानिम् परिवर्तयितुं “साइड बिजनेस” विकसितुं
परन्तु फेङ्गचाओ इत्यस्य पूर्वं महती हानिः अभवत् ।
प्रॉस्पेक्टस् मध्ये दर्शितं यत् २०२१ तः २०२३ पर्यन्तं फेङ्गचाओ इत्यनेन क्रमशः २.५२७ अरब युआन्, २.८९१ अरब युआन्, ३.८१२ अरब युआन् च राजस्वं प्राप्तम्, परन्तु तस्य परिचालनहानिः २.९६० अरब युआन् यावत् सञ्चितःअस्मिन् वर्षे प्रथमपञ्चमासेषु एव फेङ्गचाओ प्रथमवारं लाभं कृतवान् ।
फेङ्गचाओ इत्यनेन उक्तं यत् तस्य लाभप्रदतासुधारः मुख्यतया एक्स्प्रेस् टर्मिनल् वितरणसेवानां लाभप्रदतायां महती वृद्धिः, उपभोक्तृस्मार्टवितरणसेवानां मूल्यवर्धितसेवानां च तीव्रवृद्धिः, परिचालनदक्षतायाः सुधारः च इति कारणेन अभवत्
व्यावसायिकसंरचनायाः दृष्ट्या एक्स्प्रेस् टर्मिनल् सेवानां अतिरिक्तं फेङ्गचाओ इदानीं ग्राहकानाम् कृते बुद्धिमान् वितरणसेवाः मूल्यवर्धितसेवाः च उद्घाटयति, येषु मूल्यवर्धितसेवासु संकुलभण्डारणसम्बद्धाः सेवाः, मन्त्रिमण्डलेषु विज्ञापनराजस्वं, प्रक्षालन-परिचर्या-सेवाः, गृहसेवाः च सन्ति २०२२ तमे वर्षे फेङ्गचाओ इत्यनेन क्रमशः मूल्यवर्धितसेवाद्वयं योजितं, गृहजीवनसेवाः, सफाई-परिचर्यासेवा च, तथा च wechat mini programs तथा fengchao app इत्यत्र सशक्तं यातायात-प्रकाशनं दत्तम्
उपयोक्तृभ्यः व्यवसायेभ्यः च सफाई-परिचर्या-सेवाः योजयित्वा फेङ्गचाओ-महोदयस्य सफाई-परिचर्या-आदेशाः उच्छ्रिताः, २०२२ तमे वर्षे ६९,००० प्रतिकृतयः २०२३ तमे वर्षे ५४८,००० प्रतिः यावत् उच्छ्रिताः ।२०२४ तमस्य वर्षस्य मे-मासस्य अन्ते ९६२,००० इत्येव आदेशानां संख्या अभवत् ।गुआङ्गडोङ्ग-नगरस्य झोङ्गशान्-नगरे फेङ्गचाओ-नगरस्य स्वयमेव निर्मितस्य सफाई-परिचर्या-कारखानस्य अतिरिक्तं १३५ तृतीयपक्षीय-सफाई-परिचर्या-कारखानानि अपि सन्ति ये आदेशानां कृते परिचालन-समर्थनं प्रदास्यन्ति
तथैव फेङ्गचाओ इत्यस्य प्राधान्यविपणनस्य श्रृङ्खलायाः कारणात् द्वारे द्वारे अनुरक्षणं, सफाई इत्यादीनां गृहपालनसेवानां आदेशानां संख्या अपि तीव्रगत्या वर्धिता अस्तिअस्मिन् वर्षे मे-मासस्य अन्ते फेङ्गचाओ-नगरस्य गृहवितरणसेवायाः ७१,४०० आदेशाः सम्पन्नाः आसन् ।फेङ्गचाओ इत्यस्य मतं यत् एतादृशाः सेवाः सफाई-परिचर्या-सेवानां विक्रय-अवकाशान् अपि वर्धयितुं शक्नुवन्ति ।
वर्तमान समये यद्यपि एक्स्प्रेस् टर्मिनल् वितरणसेवाः अद्यापि फेङ्गचाओ इत्यस्य राजस्वस्य स्तम्भव्यापारः एव सन्ति तथापि २०२१ तः २०२३ पर्यन्तं कुलराजस्वस्य अस्य व्यवसायस्य अनुपातः न्यूनः भवति, २०२१ तमे वर्षे ५७.६% तः २०२३ पर्यन्तं ४८.२% २०२४ तमस्य वर्षस्य मे-मासस्य अन्ते यावत् टर्मिनल्-वितरणसेवानां राजस्वभागः ४०.८% यावत् न्यूनीकृतः अस्ति ।
बैंक् आफ् चाइना सिक्योरिटीज् इत्यनेन उक्तं यत्,वित्तीयसूचकानाम् आधारेण कम्पनी लाभप्रदतां प्राप्तवती अस्ति, यस्य अर्थः अस्ति यत् तस्याः व्यापारप्रतिरूपं विपणेन सत्यापितं कृतम् अस्ति ।फेङ्गचाओ-नगरस्य विकास-इतिहासस्य अनुसारं स्वस्य एक्स्प्रेस्-लॉकर-स्थापनात् आरभ्य चाइना-पोस्ट्-एक्सप्रेस्-इत्यादीनां एक्स्प्रेस्-लॉकर-ब्राण्ड्-इत्यस्य अधिग्रहणपर्यन्तं राष्ट्रव्यापीं विन्यासं सम्पन्नम् अस्ति अन्तिमेषु वर्षेषु फेङ्गचाओ स्वस्य परिचालनं अनुसन्धानं च विकासं च केन्द्रीकृतवान्, नेटवर्कवाहनक्षमतायां तथा च मार्केटसञ्चालनक्षमतासु व्यापकरूपेण सुधारं कृतवान्, सामुदायिकजीवनस्य कृते एकीकृतसेवाप्रदाता च अभवत्
०३ सार्वजनिकं गन्तुं सुलभं वा ?
फेङ्गचाओ उद्योगे सर्वदा "रजतचम्मचेन सह जन्म" इति उच्यते ।
२०१५ तमे वर्षे एसएफ एक्स्प्रेस्, एसटीओ, जेडटीओ, युण्डा, जीएलपी ग्रुप् इत्यनेन संयुक्तरूपेण फेङ्गचाओ इत्यस्य स्थापना अभवत् तदनन्तरं एसएफ एक्स्प्रेस् इत्यस्य अतिरिक्तं अन्याः अपि अनेकाः एक्स्प्रेस् डिलिवरी कम्पनयः क्रमेण शेयरधारकसूचिकातः निवृत्ताः अभवन् परन्तु फेङ्गचाओ इत्यनेन कुलम् ११ वित्तपोषणस्य दौराः सम्पन्नाः, येषु चाइना पोस्ट्, सीडीएच इन्वेस्टमेण्ट्, बेल् कैपिटल, सिकोइया चाइना इत्यादीनि सुप्रसिद्धानि संस्थानि सन्तिअधुना एसएफ एक्स्प्रेस् संस्थापकः वाङ्ग वेइ अद्यापि ३०% अधिकं भागं धारयति, तस्य मतदानस्य अधिकारः ४८.४५% अस्ति ।
फेङ्गचाओ इत्यस्य वित्तपोषणस्य नवीनतमः बी४-परिक्रमः २०२१ तमस्य वर्षस्य जनवरीमासे सम्पन्नः, यत्र ४० कोटि अमेरिकी-डॉलर्-रूप्यकाणि प्राप्तानि ।एस एफ होल्डिङ्ग्स् इत्यनेन २०२१ तमस्य वर्षस्य जनवरीमासे घोषितं यत् हाइव् बॉक्स् होल्डिङ्ग्स् लिमिटेड् इत्यस्य निवेशपूर्वं मूल्याङ्कनं ३ अरब अमेरिकीडॉलर् अस्ति । वित्तपोषणं ४० कोटि अमेरिकीडॉलर् पूर्णं कृत्वा फेङ्गचाओ इत्यस्य निवेशोत्तरमूल्यांकनं ३.४ अरब अमेरिकीडॉलर् (२४.११ अरब युआन् इत्यस्य बराबरम्) आसीत् ।
परन्तु फेङ्गचाओ-व्यापारः स्थायिरूपेण स्थापयितुं शक्यते वा इति विषये अद्यापि पूंजी-विपण्ये केचन संशयाः सन्ति ।एकं कारणं एक्स्प्रेस् लॉकर्स् इत्यस्य शुल्कं ग्रहीतव्यं वा इति दीर्घकालीनविवादात् आगच्छति ।
सम्प्रति अनेकेषां उपभोक्तृणां द्रुतवितरणमन्त्रिमण्डलानां भण्डारणस्य नियमानाम् विषये प्रश्नाः मताः च सन्ति ।
अस्मिन् वर्षे मार्चमासस्य प्रथमदिनाङ्के "एक्स्प्रेस् डिलिवरी मार्केट् मैनेजमेट् मेजर्स्" आधिकारिकतया कार्यान्विताः, यस्मिन् नियमः अस्तियः कोऽपि उपयोक्तुः सहमतिम् विना एक्स्प्रेस्-पार्सल्-वितरणार्थं स्मार्ट-एक्सप्रेस्-बॉक्स्, एक्स्प्रेस्-सेवा-स्थानकम् इत्यादीनां उपयोगं करोति, तस्य परिस्थितयः गम्भीराः सन्ति चेत् तस्य १०,००० तः ३०,००० युआन्-पर्यन्तं दण्डः भविष्यति
एतादृशैः नियमैः फेङ्गचाओ इत्यादिषु स्मार्ट-एक्सप्रेस्-मन्त्रिमण्डल-संचालकानाम् उपरि सख्त-अनुपालन-आवश्यकताः स्थापिताः सन्ति उपभोक्तृभिः एक्स्प्रेस्-मन्त्रिमण्डलानां चार्जिंग-मानकानां विषये अपि बहवः प्रश्नाः उत्थापिताः सन्ति यदि स्मार्ट-मन्त्रिमण्डलव्यापारः अस्थिरः अस्ति तर्हि फेङ्गचाओ-महोदयः अधिकानि चुनौतीनां सामनां करिष्यति
तदतिरिक्तं उद्योगे केचन जनाः तत् मन्यन्तेफेङ्गचाओ इत्यस्य विद्यमानव्यापारः, अन्ये अन्तर्जालकम्पनयः, सम्पत्तिसेवाकम्पनयः च अपि विकसिताः सन्ति, तथा च अन्तर्जालकम्पनीषु प्रबलं उपयोक्तृचिपचिपापनं भवति, सम्पत्तिसेवाकम्पनीषु च बहवः अफलाइनसम्बन्धाः सन्ति ।फेङ्गचाओ इत्यस्य लाभस्य तुलना अन्यैः प्रतियोगिभिः सह कर्तुं कठिनम् अस्ति ।यदि सः विपण्यं उद्घाटयितुम् इच्छति तर्हि फेङ्गचाओ इत्यस्य "मूल्ययुद्धस्य" उपरि अवलम्बनं कर्तव्यं भवेत् ।
तदतिरिक्तं उद्योगे सूचीकरणस्य स्थितिं दृष्ट्वा अग्रणीकम्पनयः अद्यापि सूचीकरणं प्रभावितं कर्तुं सावधानाः सन्ति ।अस्मिन् वर्षे मार्चमासे फेङ्गचाओ-सङ्घस्य सशक्तप्रतियोगिषु अन्यतमः कैनिआओ-इत्यनेन हाङ्गकाङ्ग-नगरे एसएफ-एक्सप्रेस्-इत्यस्य गौण-सूचीकरणं अद्यापि फलितं न जातम्;
अस्मिन् विषये फेङ्गचाओ होल्डिङ्ग्स् इत्यनेन उक्तं यत् आईपीओ मुख्यतया स्मार्टमन्त्रिमण्डलजालस्य विस्तारं अनुकूलनं च कर्तुं, मूल्यवर्धितसेवानां सेवाक्षमतां व्याप्तिञ्च सुदृढं कर्तुं, अनुसन्धानविकासकार्यं, सामरिकनिवेशं, तथैव कार्यपुञ्जं च... सामान्यनिगमप्रयोजनानि। (यु जिअक्सिन्) ९.
चीनव्यापार दैनिकं चीन-सिंगापुरजिंग्वेई, पोस्टर न्यूज, शंघाई सिक्योरिटीज न्यूज इत्यादिभ्यः संकलितं भवति।
प्रतिवेदन/प्रतिक्रिया