समाचारं

"उद्योगस्य वित्तस्य च सह-उन्नतिः" महान् देशस्य महत्त्वपूर्णं शस्त्रं "उत्थापनार्थं" वित्तीयगतिम् उपयुज्यते - ping an leasing एकस्य शक्तिशालिनः देशस्य निर्माणस्य अनुरक्षणं करोति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

महान् देशे महत्त्वपूर्णानि शस्त्राणि भवितुमर्हन्ति। महान् शक्तिः महत्त्वपूर्णं उपकरणं विनिर्माण-उद्योगस्य मेरुदण्डं भवति तथा च विनिर्माण-उद्योगस्य मूल-प्रतिस्पर्धायाः मापनस्य महत्त्वपूर्णं प्रतीकं भवति
अल्पाइनजलविद्युत्केन्द्रेभ्यः आरभ्य, हरितपारिस्थितिकीनिर्माणात् आरभ्य नूतनऊर्जाविकासपर्यन्तं प्रमुख-इञ्जिनीयरिङ्ग-निर्माणस्य पदचिह्नानि आर्थिकसामाजिकविकासस्य सर्वेषु क्षेत्रेषु प्रसारितानि सन्ति, तथा च ते मम देशस्य ध्वनितपदानि, उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं विजयस्य दृढनिश्चयं च गभीररूपेण प्रतिबिम्बयन्ति | .
महाशक्तेः महत्त्वपूर्णशस्त्राणां पृष्ठे न केवलं देशस्य अर्थव्यवस्थायाः विकासाय, सशक्तदेशस्य निर्माणाय च दृढनिश्चयः, अपितु प्रमुखपरियोजनानां अनुरक्षणाय, हरित-अर्थव्यवस्थायाः समर्थनाय च वित्तीय-संसाधनानाम् योगदानम् अपि अस्ति वास्तविक अर्थव्यवस्थायाः निकटतया सम्बद्धानां वित्तीयशक्तीनां मध्ये एकः इति नाम्ना वित्तीयपट्टे प्रमुखराष्ट्रीयइञ्जिनीयरिङ्गसुविधानां निर्माणे सक्रियरूपेण भागं गृहीतवान् तथा च "वित्तपोषण + सम्पत्तिवित्तपोषण" इति उद्योगलाभैः सह उद्योगस्य उच्चगुणवत्तायुक्तविकासे योगदानं दत्तवान्
अभियांत्रिकीनिर्माणक्षेत्रे पिंग एन् लीजिंग् जलविद्युत्, पवनशक्तिः, जलसंरक्षणं च इत्यादीनां प्रमुखानां अभियांत्रिकीनिर्माणपरियोजनानां वित्तीयसंसाधनानाम् आवंटनं करोति, अनेकेषां घरेलुइञ्जिनीयरिङ्गनिर्माणकम्पनीनां कृते व्यापकवित्तीयसेवासमाधानं प्रदाति, प्रमुखदेशानां महत्त्वपूर्णसम्पत्त्याः रक्षणं च करोति २०२३ तमस्य वर्षस्य अन्ते पिंग एन् लीजिंग् इत्यनेन अभियांत्रिकीनिर्माणक्षेत्रस्य समर्थनार्थं कुलम् प्रायः १२० अरब युआन् निवेशः कृतः, चीनस्य अभियांत्रिकीनिर्माणउद्योगे ७५० तः अधिकानां उच्चगुणवत्तायुक्तानां उद्यमानाम् समर्थनं कृतम्, तस्य व्यवसायः २९ प्रान्तीयस्तरस्य अधिकानि कवरं करोति प्रदेशेषु, समृद्धजनानाम् आजीविकायाः ​​निर्माणार्थं निर्माणप्रयत्नानाम् एकीकरणं कृत्वा।
एकं महान् राष्ट्रं स्थूलं कृशं च दृढपदैः महत्त्वपूर्णैः शस्त्रैः च गतं अस्ति ।
२०२४ तमे वर्षे नववर्षस्य दिवसस्य अनन्तरं ३१०० मीटर् ऊर्ध्वतायां युकु-नद्याः उपरि स्थितस्य ज़ाला-जलविद्युत्-स्थानकस्य निर्माणस्थले दर्जनशः धक्का-उत्खनन-भार-उपकरणानाम् गर्जनं श्रूयते स्म यतः दर्रायां विशालाः शिलाखण्डाः पातिताः आसन् that was about to be closed, the meandering yuqu river water , अत्र स्थगयन्तु। ततः परं युकु-नद्याः तटे स्थितानां कोटि-कोटि-निवासिनः स्थापित-विद्युत्-अपेक्षां वहन्, आवेग-एककानां बृहत्तम-एक-एकक-क्षमतायुक्तं विश्वस्य बृहत्तमं आवेग-जलविद्युत्-परियोजना ज़ाला-जलविद्युत्-स्थानकं निर्माणस्य महत्त्वपूर्ण-पदे प्रविष्टम् अस्ति मुख्य परियोजनायाः।
प्रायः ४४४ किलोमीटर् दीर्घा युकु-नद्याः नु-नद्याः मध्य-प्रान्तस्य वाम-तटे प्रथमश्रेणीयाः उपनद्याः सन्ति, अस्याः सहस्राणि खातयः, लुठन्तः तरङ्गाः, प्रचुरं जलं च अस्ति तथा सान्द्रबिन्दवः अस्ति । वर्षेषु युकु-नद्याः पार्श्वे स्थितानां कृते विद्युत्-अभावः, अस्थिर-वोल्टेजः च आदर्शः अभवत् । अधुना झाला जलविद्युत्-स्थानकस्य सफल-अवरोधस्य अर्थः अस्ति यत् एषा परियोजना पूर्णतया निर्माण-पदे प्रविष्टा अस्ति अस्मिन् क्षणे युकु-नद्याः पार्श्वे निवासिनः कृते स्थिर-विद्युत्-आपूर्तिस्य स्वप्नः शीघ्रमेव तेषां जीवने आगमिष्यति, तथा च भव्य-विचारः "तिब्बती विद्युत् संचरण" शीघ्रमेव साकारं भविष्यति।
तिब्बते प्रथमकोटिस्तरीयजलविद्युत्स्थानकत्वेन झालाजलविद्युत्स्थानकं देशस्य “१४ तमे पञ्चवर्षीययोजनायाः” समये एकः प्रमुखः निर्माणपरियोजना अस्ति तथा च विश्वस्य बृहत्तमः प्रभावः जलविद्युत्जनन-एककः अस्ति परियोजनायाः निर्माणं चीनजलसंरक्षणं जलविद्युत् चतुर्थं अभियांत्रिकी ब्यूरो कम्पनी लिमिटेड् इत्यनेन कृता अस्ति जलविद्युत् स्टेशनस्य संचालनानन्तरं वार्षिकं विद्युत् उत्पादनं ३.९४६ अरब किलोवाट् घण्टाः यावत् भविष्यति, तथा च प्रतिवर्षं १३ लक्षं टन मानककोयायाः रक्षणं कर्तुं शक्यते . तथापि एतादृशस्य बृहत् परियोजनायाः अर्थः अपि "बृहत् निवेशः, it’s very difficult” इति । ज़ाला जलविद्युत्-स्थानकस्य कुल-स्थिर-निवेशः १२ अरब-युआन्-रूप्यकाणि अस्ति ।
ज़ाला जलविद्युत्स्थानकपरियोजनायाः मुख्यनिर्माणचरणस्य समये परियोजनानिधिस्य बृहत् परिमाणस्य, अनेकेषां प्रतिभागिनां च कारणात् निर्मातुः अग्रिमनिधिस्य आवश्यकता वर्तते परियोजनायाः मूलभूतस्थितिं अवगत्य ping an leasing इत्यनेन सक्रियरूपेण चीनजलसंरक्षणस्य जलविद्युतस्य च चतुर्थस्य अभियांत्रिकी ब्यूरो इत्यनेन सह सम्पर्कः कृतः पूर्णसञ्चारस्य माध्यमेन परियोजनायाः वित्तपोषणस्य आवश्यकताः अवगताः अस्मिन् क्षेत्रे अनेकवर्षेभ्यः व्यावसायिकानुभवेन सह जलविद्युत्-स्थानके परियोजना-वित्तपोषणस्य आवश्यकताः नदी-अवरोधः, बांध-टोपी-करणं, स्लूइस-भण्डारणं, जलविद्युत्-स्थानक-आयोगीकरणं च इत्यादीनां महत्त्वपूर्ण-नोड्-कृते वयं व्यावसायिक-सटीक-वित्तीय-सेवा-योजनानि निर्मास्यामः, परियोजनायाः पुनर्भुक्ति-स्थित्यानुसारं पुनर्भुक्ति-तालं अनुरूपं करिष्यामः, अधिकतमं च करिष्यामः | धनस्य मूल्यम् । ping an leasing इत्यस्य वित्तीयसमर्थनेन परियोजनानिर्माणं अधिकतया सुचारुतया च प्रवर्तयितुं शक्यते।
भव्यकथायाः अतिरिक्तं महाशक्तेः भव्यशस्त्राणि स्थानीय अर्थव्यवस्थायाः विकासं अपि चालयन्ति । अत्र चिरकालं यावत् निवसन्तः जनाः न केवलं हरितजलं हरितपर्वतान् च दृष्टवन्तः, अपितु जीवनस्य अन्यां सम्भावनामपि दृष्टवन्तः । हरितजलस्य, रमणीयपर्वतानां च वित्तीयपट्टे अपि पिंग एन् लीजिंग् इत्यस्य योगदानम् अस्ति ।
पारिस्थितिक-छिद्रं पालिशं कर्तुं सहायतार्थं "कृष्णानि दुर्गन्धितानि च नद्यः" तः "पारिस्थितिकी-हरित-गलियाराः" यावत्
"नदी विस्तृता, जलं स्पष्टतरं, पुष्पाणि रक्तानि, विलोः च हरितानि, मातृनदी च नवीनजीवनशक्तिपूर्णा अस्ति।"
दान्चेङ्ग-नगरस्य जनानां मातृनद्याः इति नाम्ना मिन्घे-नद्याः न केवलं सहस्रवर्षेभ्यः दान्चेङ्ग-नगरस्य असंख्यजनानाम् पोषणं कृतवती, अपितु दान्चेङ्ग-नगरस्य गहन-ऐतिहासिक-सांस्कृतिक-सञ्चयेन अपि परिपूर्णा अस्ति नगरेण प्रवहति मिंगनदी एकदा घरेलुमलजलेन औद्योगिकअपशिष्टजलेन च क्षीणतां प्राप्तवती, दुर्नियन्त्रितायाः दुर्गन्धितनदी च अभवत् अद्यत्वे डैन्चेङ्ग-मण्डलस्य जनाः अत्र हसन्ति, गच्छन्ति च, वृद्धानां युवानां च समर्थनं कुर्वन्ति, "स्वच्छं जलं, नीलं आकाशं, हरिततृणं, सुन्दरं दृश्यं च" डुबकी मारयित्वा निवासिनः हृदयस्पर्शी प्रशंसाः अभवन् एषः ऐतिहासिकः परिवर्तनः हेनान्-प्रान्तस्य सद्यःकालेषु स्वच्छजलपरियोजनायाः कार्ययोजनायाः समन्वयेन, प्रचारार्थं च प्रयत्नात् उद्भूतः अस्ति । मिंग नदी पारिस्थितिकजलव्यवस्थाप्रबन्धनं हेनान् प्रान्ते जलबेसिनप्रबन्धनस्य प्रतिरूपम् अस्ति ।
२०१८ तमे वर्षे चीनप्रथमधातुविज्ञानसमूहः, मिंगे नदीजलव्यवस्थायाः व्यापकसुधारस्य मुख्यशक्तिरूपेण, मिन्घे नदीपारिस्थितिकजलव्यवस्थायां कृष्णवर्णीयस्य दुर्गन्धयुक्तस्य च जलशरीरनियन्त्रणस्य पर्यावरणस्य परिदृश्यसुधारपरियोजनायाः निर्माणं प्रवर्धयितुं सर्वप्रयत्नाः अकरोत् डान्चेङ्ग-मण्डले । जलं नियन्त्र्य पोषणं च कृत्वा वयं पारिस्थितिकस्वचिकित्सकजलवातावरणं निर्मामः, यत् पारिस्थितिकीपर्यावरणसंरक्षणसुधारपरियोजनानां सुनिश्चित्य उत्तमं प्रदर्शनप्रभावं करोति, तथा च dancheng इत्यस्य पारिस्थितिक "छिद्रकं" पालिशं कर्तुं अपि सहायकं भवति
सीवेज इन्टरसेप्शन, ड्रेजिंग, बैंक रिवेटमेण्ट्, भण्डारणटङ्कनिर्माणं च... २.७८ अरब युआन् इत्यस्य कुलनिवेशेन सह अस्मिन् पारिस्थितिकजलव्यवस्थानिर्माणयुद्धे प्रत्येकं कार्यं वित्तीयसमर्थनात् अविभाज्यम् अस्ति, तथा च बैंकाः, वित्तीयपट्टे अन्ये च वित्तीयसंसाधनाः अत्र एकत्रिताः भवन्ति। परियोजनायाः वित्तीय-आवश्यकताभिः बहुवर्षेभ्यः प्रमुख-इञ्जिनीयरिङ्ग-सुविधानां निर्माणे समर्थनं कर्तुं प्रतिबद्धस्य पिंग-एन्-लीजिंग्-संस्थायाः अवसरः अपि प्राप्तः परियोजनायाः पूंजी-अनुपात-आवश्यकतानां विषये ज्ञात्वा पिंग-एन्-लीजिंग्-इत्यनेन यथाशीघ्रं डैन्चेङ्ग-नगरं प्रति त्वरितम् अगच्छत्, चीन-प्रथम-धातु-कम्पनी-लिमिटेड्-सहितं पूर्ण-सञ्चारस्य माध्यमेन, तथा च विभिन्न-निधि-नोड्-इत्यस्य परितः, पिंग-एन्-लीजिंग्-इत्यनेन अधिकं उचितं वित्तपोषण-पदं, अधिकं डिजाइनं कृतम् लचीलाः पुनर्भुक्तिविधयः, तथा च उत्तमपूञ्जीव्ययः उत्पादसमाधानैः परियोजनायाः वित्तीयपट्टेः प्रवाहे योगदानं कृतम् अस्ति ।
"स्वच्छजलेन नदीं रक्षन्तु, उद्योगं संवर्धयन्तु, नगरे समृद्धिं च आनयन्तु" इति अस्याः जनानां आजीविकायाः ​​परियोजनायाः यथार्थपृष्ठभूमिः चीन प्रथमधातुविज्ञाननिगमस्य सहकारी उद्यमरूपेण पिंग एन् लीजिंग् इत्यनेन वित्तीयपट्टेः शक्तिना मिन्घे नदीं भव्यतन्तुरूपेण परिणतुं साहाय्यं कृतम्, तथा च संयुक्तरूपेण "पञ्चमेखला, पञ्च उद्यानानि, एकः रिंगः, बहुबिन्दवः च" इति प्राकृतिकं पारिस्थितिकीदृश्यं निर्मितम् ", तथा च डान्चेङ्ग-नगरस्य १४ लक्षं जनानां कृते स्पष्टं जलं नीलगगनं च पुनः स्थापितवान् ।
सहस्राणि गृहाणि प्रकाशयन् हरितपरिवर्तनस्य सशक्तीकरणं च
जियांग्क्सी तियानमेन्लिंग् दर्शनीयक्षेत्रे पर्वतशिखरस्य उपरि प्रायः शतं हिमशुक्लपवनचक्कीः दिवारात्रौ प्रचलन्ति, मौनेन विशालस्य "ऊर्जाक्षेत्रस्य" रक्षणं कुर्वन्ति, स्वच्छविद्युत् सहस्राणि गृहेषु निरन्तरं प्रेष्यते, यस्य प्रकाशं प्रकाशयति सहस्राणि गृहाणि . लिञ्चुआन्-भूमिस्थं नीलगगनं, नद्यः, सूर्यप्रकाशः च क्षेत्रीयहरितविकासस्य सामरिकपरिवर्तनस्य साक्षिणः सन्ति । पर्दापृष्ठे हरितवित्तम् अपि अत्र त्वरितम् अस्ति, न्यूनकार्बन ऊर्जारूपान्तरणस्य अनिवार्यः भागः अभवत् ।
अन्तिमेषु वर्षेषु जियाङ्गक्सी-प्रान्ते ऊर्जासंरचनायाः समायोजनस्य अनुकूलनस्य च गतिं त्वरितवती, स्वच्छं न्यून-कार्बन-ऊर्जा-प्रणालीं निर्माय, पवन-शक्ति-प्रकाश-विद्युत्-उत्पादनस्य च उच्च-आनुपातिक-उच्च-गुणवत्ता-विकासस्य गतिं च कृतवान् माओपाई वितरित पवनशक्ति ३५ केवी संचरण परियोजना जियांग्सी प्रान्तस्य फुझौ मण्डले प्रमुखपरियोजनासु अन्यतमम् अस्ति परियोजनायाः समाप्तेः अनन्तरं स्थानीयनिवासिनां विद्युत् आवश्यकताः उत्तमरीत्या पूरयिष्यति। पूर्वभुक्तनिधिस्य अभावः इत्यादीनां कारकानाम् कारणात् तथा च पवनटरबाइननिर्माणस्य, संचालनस्य, अनुरक्षणस्य च उच्चा आवश्यकताः, ये परियोजनानिर्माणं प्रतिबन्धयन्तः अड़चनाः अभवन्, अस्मिन् अवधिमध्ये पिंग एन् लीजिंग् तथा चाइना पावर कन्स्ट्रक्शन ग्रुप् जियांगक्सी इलेक्ट्रिक पावर कन्स्ट्रक्शन कं, लि. परियोजनायाः सुचारुप्रगतिः संयुक्तरूपेण सुनिश्चित्य सहकार्यं प्राप्तवान्।
परियोजनायाः तात्कालिकवित्तपोषणस्य आवश्यकतानां गहनयात्रायाः अनन्तरं ज्ञात्वा च, ping an leasing इत्यनेन ग्राहकनिधिप्रयोगदक्षतायां सुधारं कर्तुं पावर चाइना समूहेन प्रदत्तानां परियोजनाशर्तानाम् आधारेण अल्पकालिक + दीर्घकालीनवित्तपोषण-उत्पादानाम् संयोजनस्य डिजाइनं कृतम्, निधि-भुगतान-दबावं न्यूनीकरोति, तथा च ग्राहक-वित्तपोषण-व्ययस्य न्यूनीकरणं करोति, परियोजनायाः प्रारम्भिक-चरणस्य, निवेश-कालस्य, निर्माण-कालस्य, परिचालन-कालस्य च विभिन्न-चरणयोः पूंजी-आवश्यकतानां पूर्णतया पूर्तये, परियोजना-निर्माणाय वित्तीय- "पूर्व-वायुः" प्रेषयितुं च .
वित्तीयपट्टे उपकरणानि मूलरूपेण गृह्णाति, येन वित्तीयप्रवाहः प्रमुखक्षेत्रेषु प्रवाहितुं शक्नोति तथा च ऊर्जानिम्नकार्बनरूपान्तरणस्य दुर्बलकडिः, येन "द्विगुणकार्बननाडी" हरितजलयोः रमणीयपर्वतयोः च निरन्तरं प्रहारं कर्तुं शक्नोति पिंग एन् लीजिंग् हरित ऊर्जायाः न्यूनकार्बनरूपान्तरणं सशक्तं करिष्यति, पर्यावरणसंरक्षणस्य हरितउद्योगविकासस्य च ठोसमूलं स्थापयति, हरितवित्तविषये महान् लेखं लिखितुं च प्रयतते।
ज़ाला जलविद्युत्स्थानकात् आरभ्य, मिन्घे नदी पारिस्थितिकजलव्यवस्थाप्रबन्धनपरियोजनापर्यन्तं, लिञ्चुआनमण्डले माओपाईविकीर्णपवनशक्तिपरियोजनापर्यन्तं, ते सर्वे मम देशस्य महाशक्तिविकासस्य साक्षिणः सन्ति अस्मिन् विकासमार्गे वयं मिलित्वा अपि गच्छामः .जीवनस्य सर्वेभ्यः वर्गेभ्यः आर्थिकशक्तयः सन्ति । विगत ११ वर्षेषु पिंग एन् लीजिंग् वास्तविक अर्थव्यवस्थायाः सेवायां निरन्तरं नवीनवित्तीयसमाधानैः देशस्य महत्त्वपूर्णसम्पत्त्याः समर्थनं च कुर्वन् अस्ति भविष्ये पिंग एन् लीजिंग् नित्यं यात्रिकः भविष्यति, कालान्तरे योगदानं ददाति, आधुनिक औद्योगिकव्यवस्थायाः निर्माणे वित्तीयजीवन्ततां निरन्तरं प्रविशति, उद्योगस्य उच्चगुणवत्तायुक्तविकासस्य सेवां च निरन्तरं करिष्यति। (चीन दैनिक संजाल) २.
प्रतिवेदन/प्रतिक्रिया