समाचारं

"नगदगौ" midea समूहः १७ सितम्बर् दिनाङ्के हाङ्गकाङ्ग-नगरे सूचीकृत्य भवितुं योजनां करोति, अनेके भविष्यवाणयः →

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन व्यापार दैनिक (रिपोर्टर zhou ziyi/चित्र)९ सितम्बर् दिनाङ्के midea group इति प्रमुखा गृहउपकरणकम्पनी घोषितवती यत् कम्पनीयाः h-शेयरस्य हाङ्गकाङ्ग-सार्वजनिकप्रस्तावः तस्मिन् दिने आरभ्यते, तस्य समाप्तिः १२ सितम्बर् दिनाङ्के भविष्यति इति अपेक्षा अस्ति अस्मिन् समये निर्गताः एच्-शेयराः १७ सितम्बर् दिनाङ्के व्यापाराय सूचीकृताः भविष्यन्ति इति अपेक्षा अस्ति । midea group इत्यस्य हाङ्गकाङ्ग-देशे सूचीकरणस्य कारणानि कानि सन्ति? एतत् कदमः कम्पनीयाः अन्तर्राष्ट्रीयविकासे साहाय्यं कर्तुं शक्नोति वा?
उपभोक्तारः midea group इत्यस्य उत्पादानाम् विषये ज्ञायन्ते।
"नगदगौ" हाङ्गकाङ्गदेशे मिडियासमूहः किमर्थं सूचीबद्धः अस्ति
घोषणायाः अनुसारं मिडिया समूहः वैश्विकरूपेण ४९२ मिलियन एच् भागानां विक्रयणस्य योजनां करोति तेषु प्रारम्भे हाङ्गकाङ्ग-नगरे सार्वजनिकविक्रयणार्थं २४.६०६८ मिलियनं भागाः व्यवस्थापिताः सन्ति, येषु कुलवैश्विक-प्रस्तावस्य प्रायः ५% भागः भवति , तथा प्रायः १५% इक्विटी अति-आवंटिताः सन्ति । मूल्यपरिधिः प्रारम्भे प्रतिशेयरं hk$52-54.8 इति निर्धारिता अस्ति । अपेक्षा अस्ति यत् एच्-शेयराः १७ सितम्बर् दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे सूचीकृत्य व्यापारः भविष्यति ।
वस्तुतः हाङ्गकाङ्ग-देशे मिडिया-समूहेन स्वस्य सूचीकरणस्य घोषणायाः एकवर्षात् अधिकं कालः अभवत् । अवगम्यते यत् गतवर्षस्य अगस्तमासे मिडिया समूहेन उक्तं यत् सः विदेशेषु प्रतिभूतीनां (h shares) निर्गमनस्य सूचीकरणस्य च प्रारम्भिकं अध्ययनं कुर्वन् अस्ति; them on the main board of the hong kong stock exchange
उल्लेखनीयं यत् midea group इत्यस्य सम्प्रति ए-शेयरेषु 400 अरब युआन् अधिकं विपण्यमूल्यं वर्तते, तथा च "नगदगौ", "प्रथम-पङ्क्ति-ब्लू-चिप्-स्टॉक", "फण्ड-भार-स्थितिः" इति लेबलं कृतम् अस्ति मिडिया समूहः हाङ्गकाङ्ग-देशे किमर्थं सूचीं कर्तुम् इच्छति ?
मिडिया समूहस्य समीपस्थः दलालीविश्लेषकः डोङ्ग कुडी (छद्मनाम) चीनव्यापार दैनिकस्य संवाददात्रे प्रकटितवान् यत् मिडिया समूहस्य हाङ्गकाङ्ग-नगरे सार्वजनिकरूपेण गमनस्य त्रीणि कारणानि सन्ति प्रथमं, मिडिया समूहः अन्तर्राष्ट्रीयकम्पनी भवितुम् दृढनिश्चयः अस्ति, अनेके च संचालनं कर्तुं शक्नोति विदेशीयबाजारेषु विलयम् अधिग्रहणं च हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य वित्तपोषणमञ्चः विदेशेषु मार्केट्-मध्ये तस्य विलयम् अधिग्रहणं च सुचारुतया कर्तुं शक्नोति ;
चन्सन् कैपिटलस्य निदेशकः शेन् मेङ्गः चाइना बिजनेस डेली इत्यस्य संवाददात्रे अवदत् यत् देशस्य बृहत्तमेषु गृहउपकरणकम्पनीषु अन्यतमः इति नाम्ना मिडिया ग्रुप् हाङ्गकाङ्गदेशे एच्-शेयरं निर्गत्य हाङ्गकाङ्ग-देशे अन्तर्राष्ट्रीयवित्तीयकेन्द्रत्वेन स्वस्य स्थितिं वर्धयितुं शक्नोति .
हाङ्गकाङ्ग-नगरस्य स्टॉक-सूचीः कम्पनीनां अन्तर्राष्ट्रीय-स्तरस्य विकासे सहायतां कर्तुं शक्नोति वा?
मिडिया समूहस्य अन्तर्राष्ट्रीयव्यापारः निरन्तरं प्रगच्छति इति अवगम्यते । समूहेन प्रकाशितेन अर्धवार्षिकप्रतिवेदनेन ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे मिडिया समूहस्य विदेशीयबाजारेषु ९१.०७६ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे १३.०९% वृद्धिः अभवत्, यत् घरेलुबाजारस्य ८.३७ वृद्धिदरात् अधिकम् अस्ति %, तथा च विदेशीयबाजारस्य राजस्वं मिडिया समूहस्य राजस्वस्य ९१.०७६ अरब युआन् इत्येव अभवत् ।
अन्यस्य प्रमुखस्य गृहउपकरणकम्पनीयाः haier smart home इत्यस्य तुलने हालवर्षेषु haier smart home इत्यस्य विदेशबाजारराजस्वं कम्पनीयाः आर्धं राजस्वं कृतवान्, २०२२ तमे वर्षे haier smart home इत्यस्य विदेशबाजारराजस्वं घरेलुबाजारराजस्वात् अधिकं भविष्यति, अर्थात् विदेशेषु विपण्यराजस्वं कम्पनीयाः राजस्वस्य ५०% अधिकं भागं अस्य भवति ।
वस्तुतः बहिः जगतः संशयः अभवत् यत् हायर-समूहस्य तुलने मिडिया-समूहः विदेशेषु विपण्येषु परिनियोजने विलम्बं कृतवान् अस्ति हैयर समूहस्य अपेक्षया। हाङ्गकाङ्गनगरे midea group इत्यस्य सूचीकरणं तस्य अन्तर्राष्ट्रीयव्यापारे सहायकं भविष्यति वा?
डोङ्ग किउडी इत्यस्य मतं यत् हाङ्गकाङ्ग-देशे सूचीकरणेन मिडिया-समूहस्य अनन्तरं विदेशविस्तारस्य मार्गः प्रशस्तः भविष्यति । मिडिया समूहस्य कृते प्रसिद्धानां विदेशेषु ब्राण्ड्-समूहानां वास्तविकं अधिग्रहणं माइलस्टोन्-घटना अस्ति ।
गृहउपकरण-उद्योगस्य विश्लेषकः लियू बुचेन् इत्यस्य मतं यत् हाङ्गकाङ्ग-देशे मिडिया-समूहस्य सूचीकरणं कम्पनीयाः विदेशविकासस्य समर्थनार्थं न आवश्यकं न पर्याप्तं शर्तम् अस्ति मिडिया समूहः विदेशेषु विपण्येषु सम्यक् कार्यं कर्तुं विकासं च कर्तुं शक्नोति वा इति मुख्यतया तस्य उत्पादाः प्रतिस्पर्धात्मकाः सन्ति वा, तस्य ब्राण्ड् प्रभावशाली अस्ति वा इति विषये निर्भरं भवति, न तु विदेशेषु पूंजीबाजारेषु सूचीकृतः अस्ति वा इति।
सूचीकरणानन्तरं midea group इत्यनेन अद्यापि काः समस्याः समाधानं कर्तव्यम्?
मिडिया समूहेन हाङ्गकाङ्ग-देशे सूचीकरणार्थं स्वस्य प्रॉस्पेक्टस्-पत्रे उक्तं यत् नूतन-व्यापार-रणनीतिषु, अधिग्रहणेषु, अन्येषु च व्यावसायिक-एकीकरणेषु निवेशः विद्यमान-व्यापारान् बाधितुं शक्नोति, अप्रत्याशित-जोखिमान् च आनयितुं शक्नोति, तथा च अधिग्रहण-प्रभावैः, व्यय-बचनेन अपेक्षिताः लाभाः, तालमेलः च न प्राप्तुं शक्नुवन्ति लाभान् वा ।
तदतिरिक्तं शेन् मेङ्गस्य मतं यत् वर्तमानदृष्ट्या हाङ्गकाङ्ग-शेयर-बजारः तुल्यकालिकरूपेण मन्दः अस्ति, हाङ्गकाङ्ग-शेयर-बजारेषु सूचीकरणानन्तरं हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य पर्यवेक्षणस्य अधीनः भविष्यति, येन परिचालनव्ययः वर्धते तथा तस्य सम्बद्धानां कार्याणां नियामकजोखिमाः।
डोङ्ग किउडी इत्यनेन उक्तं यत् मिडिया समूहस्य हाङ्गकाङ्ग-शेयर-बजारस्य सूचीकरणं अतिरिक्त-शेयर-निर्गमनरूपेण अवगन्तुं शक्यते, येन अधिकाः जनाः कम्पनीयाः मूल्यं साझां कर्तुं शक्नुवन्ति। अस्य अपि अर्थः अस्ति यत् ए-शेयरेषु कम्पनीयाः इक्विटी-मूल्यं किञ्चित्पर्यन्तं क्षीणं भविष्यति, येन अल्पकालीनरूपेण कम्पनीयाः ए-शेयर-मूल्ये न्यूनता भविष्यति दीर्घकालं यावत् midea group इत्यस्य hong kong stock listing कम्पनीयाः दीर्घकालीनविकासाय लाभप्रदं भवितुम् अर्हति, तथा च company haier smart home इत्यस्य पूर्वानुमानस्य अनुकरणं कर्तुं शक्नोति।
स्टॉकमूल्यानां दृष्ट्या संवाददाता अवलोकितवान् यत् ९ सितम्बर् दिनाङ्के मिडिया समूहस्य ए शेयर्स् इत्यस्य शेयरमूल्ये १० सितम्बर् दिनाङ्के ३.०६% न्यूनता अभवत्, मिडिया समूहस्य ए शेयर्स् इत्यस्य शेयरमूल्ये ०.५६% न्यूनता अभवत्
लियू बुचेन् इत्यस्य मतं यत् अनेकेषां उपभोक्तृणां निहित-अवधारणायां मिडिया उच्चस्तरीयः गृह-उपकरण-ब्राण्ड् नास्ति, अत्रैव च कम्पनीयाः भविष्य-विकासे ध्यानं दातव्यम्
प्रतिवेदन/प्रतिक्रिया