समाचारं

the people’s insight丨किं राष्ट्रियपदकक्रीडादलं तलम् अभवत्?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १० दिनाङ्कः चीनदेशस्य अनेकेषां फुटबॉल-प्रेमिणां कृते मिश्रित-भावनायुक्तः दिवसः भवितुम् अर्हति ।

प्रातःकाले व्यावसायिकफुटबॉललीगेषु "नकलीद्यूतस्य" विषये विशेषसुधारकार्याणां विषये प्रासंगिकविभागैः पत्रकारसम्मेलनं कृतम् । एतत् पुष्टिः अभवत् यत् १२० मेलनेषु मैच-निर्धारणस्य, द्यूतस्य च शङ्का आसीत्, येषु चीनीसुपरलीग्, चाइनीजलीग् वन, चाइनीजलीग् टू, फुटबॉल एसोसिएशन कप, महिलासुपरलीग्, ४१ चाइनीजसुपरलीग्, चाइनीजलीग् इत्यादीनां व्यावसायिकफुटबॉललीगानां सहभागिता आसीत् एकं, चीनीयलीगद्वितीयं च क्लबदलानि, येषु लीगानां विस्तृतपरिधिः, तत्र सम्बद्धानां फुटबॉलक्रीडायाः च संख्या आश्चर्यजनकम् अस्ति । १२८ अपराधिनः शङ्किताः गृहीताः, १२ ऑनलाइनद्यूतसमूहाः समाप्ताः, ४३ पूर्वपदकक्रीडाकर्मचारिणः आजीवनं "प्रतिबन्धिताः" "कर्क्कटरोगाणां" उन्मूलनस्य तीव्रतायां, दृढनिश्चयेन च बहवः जनाः प्रेरिताः

परन्तु सायंकाले विश्वकप-क्वालिफायर-क्रीडायाः एशिया-देशस्य शीर्ष-१८-क्रीडायाः मेलनं एतत् रोमाञ्चकं मनोभावं स्थापयितुं असफलम् अभवत् । दूरस्थक्रीडायां जापानदेशेन सह ०:७ इति हारस्य अनन्तरं, दलस्य इतिहासे बृहत्तमं स्कोरं स्थापयित्वा, राष्ट्रियपदकक्रीडादलस्य, राष्ट्रियपदकक्रीडादलस्य विषये प्रशंसकानां धारणायाः तलरेखां भङ्गयित्वा, यत् अधिकांशकालं एकं अधिकं खिलाडीं क्रीडति स्म गृहे, विपर्ययः प्राप्य सऊदी अरब-देशेन सह 1:2 इति स्कोरेन पराजितः । अन्तिमः सीटी ध्वनितवान्, ततः डालियान् बैराकुडा बे फुटबॉल-क्रीडाङ्गणं प्रचण्ड-निःश्वासेन प्रतिक्रियाम् अददात् । अधिकाः प्रशंसकाः ये तत्र न गतवन्तः ते अद्यापि विषादिताः, निराशाः, दुःखिताः वा क्रुद्धाः अपि भवितुम् अर्हन्ति ।

चित्रस्य स्रोतः : सिना वेइबो

वस्तुनिष्ठरूपेण अधिकांशं क्रीडायाः कृते चीनीयक्रीडकाः पूर्वपरिक्रमस्य विनाशकारीपराजयस्य छायाम् अतिक्रान्तवन्तः, प्रथमपरिक्रमायाः तुलने तेषां मानसिकदशा, एकाग्रता च सुधरति स्म परन्तु वयं यथा यथा क्रीडायाः प्रथमबिन्दुस्य समीपं गच्छामः तथा तथा समूहस्थानेषु एकमात्रः "०" अधिकं नेत्रयोः आकर्षकः भवति, तथा च एषा पराजयः यथा यथा कठिनं भवति तथा तथा प्रहारः भवति तदनन्तरं कष्टानि च ऋक्षं भवन्ति।

पादकन्दुकक्रीडाः आकस्मिककारकैः पूर्णाः भवन्ति इति न संशयः, परन्तु यदा हारः आदतिः भवति तदा भवन्तः नेत्रे अन्धं कृत्वा, उजागरितानां विविधानां समस्यानां श्रोतुं वा न शक्नुवन्ति क्षेत्रात् बहिः भ्रष्टाचारस्य "नकलीद्यूतस्य" समस्याः पुनः उद्भूताः, येन फुटबॉल-उद्योगस्य शरीरं गम्भीररूपेण क्षीणम् अभवत् संयुक्तशुद्धिकरणस्य प्रभावशीलता। रङ्गमण्डपे अपि तथैव दृढनिश्चयः कार्याणि च कर्तव्यानि यदा समस्याः आविष्कृताः भवन्ति तदा तेषां सम्पादनं तत्क्षणमेव कर्तुं शक्यते, येन संकोचस्य, पश्चात्तापस्य वा स्थानं न त्यज्यते । एकं पदं पश्चात् गत्वा, यद्यपि भवन्तः प्रत्येकं क्रीडां हारयन्ति, तथापि भवन्तः समस्यानां सारांशं दातुं, पाठानाम् सारांशं कर्तुं, प्रत्येकस्मात् भिन्न-हारस्य मार्गात् सुधारं कर्तुं शक्नुवन्ति वा? game?दर्शकाः प्रशंसकाः च तत् दृष्टवन्तः।

प्रतियोगितास्पर्धासु अन्तिमविश्लेषणे परिणामाः स्वयमेव वक्तव्याः। "कर्क्कटस्य" निष्कासनस्य, विषस्य चिकित्सायै अस्थि-कर्षणस्य च प्रभावः तत्क्षणं न भवेत् । स्पर्धायाः स्तरं सुधारयितुम्, दृढदलैः सह बलस्य अन्तरं संकुचितं कर्तुं च चीनीयपदकक्रीडायाः परिवर्तनं पुनः जन्म च न शक्यते, एकस्मिन् क्रीडने च सम्पन्नं कर्तुं न शक्यते महत्त्वपूर्णं वस्तु अस्ति यत् सर्वेषां कृते परिवर्तनं श्रेयस्करं द्रष्टव्यम्, चीनीयपदकक्रीडायाः चिन्तां कुर्वतां सर्वेषां कृते अन्तरं सृज्यते, प्रकाशस्य किरणं च द्रष्टुं शक्यते।

कालस्य अन्यस्मात् राष्ट्रियपदकक्रीडाक्रीडायाः केचन जनाः अपि आशां दृष्टवन्तः। चाङ्गशा-अन्तर्राष्ट्रीय-फुटबॉल-आमन्त्रण-प्रतियोगितायाः तृतीय-परिक्रमे चीनीय-अण्डर-२१ पुरुष-फुटबॉल-दलः उज्बेकिस्तान-अण्डर-२१ पुरुष-फुटबॉल-दलेन सह ०-० इति बराबरीम् अकरोत्, ततः २ विजयैः १ सममूल्येन च मेलनं समाप्तवान् श्रद्धा आशा च सुवर्णापेक्षया बहुमूल्यं भवति। वयं तलतः बहिः गतवन्तः वा न वा इति न कृत्वा, राष्ट्रिय-फुटबॉल-दलस्य कृते अत्यन्तं महत्त्वपूर्णं यत् समस्यानां सम्मुखीभवनं, पुरातन-दोषाणां निवृत्तिः, पदे पदे, पदे पदे, क्षेत्रे वा, उपरि आरोहणं च करणीयम् | क्षेत्रात् बहिः ।

स्रोतः - जनानां दैनिकभाष्यम्

प्रक्रिया सम्पादकः u071

प्रतिवेदन/प्रतिक्रिया