समाचारं

"नकली विदेशीय ब्राण्ड्" चन्द्रकेक्साः लाइव प्रसारणकक्षे विक्रीताः आसन्, लुओ योन्घाओ अवदत्: त्रुटिः अतीव निम्नस्तरीयः आसीत्, अहं च निश्छलतया क्षमायाचनां करोमि

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्कस्य अपराह्णे लुओ योन्घाओ इत्यनेन "नकलीविदेशीयब्राण्ड्" इत्यस्य "फेण्डी कासा मूनकेक्स्" इत्यस्य विक्रयणस्य स्थितिं व्याख्यातुं स्वस्य व्यक्तिगतवेइबो इत्यत्र पोस्ट् कृता, तथा च "एकस्य धनं प्रतिदत्तं भविष्यति, त्रयः च क्षतिपूर्तिः भविष्यति" इति निश्छलतया क्षमायाचनां कृतवान्

luo yonghao इत्यस्य व्यक्तिगत weibo इत्यस्य स्क्रीनशॉट्

लुओ योन्घाओ लिखितवान् यत्, "मध्यशरदमहोत्सवस्य कृते अद्यापि षड्दिनानि सन्ति, अतः तस्य निवारणं समये एव करणीयम्। परन्तु अहं मन्ये यत् एषा त्रुटिः वस्तुतः अत्यन्तं निम्नस्तरीयः अस्ति। सम्भवतः गुणवत्तानियन्त्रणं पर्यवेक्षणविभागः एव क्रमेण शिथिलः अभवत् off without serious accidents for a long time कम्पनी नकली विदेशीयब्राण्ड् मूनकेक् क्रीतवन्तः उपभोक्तृभ्यः हार्दिकी क्षमायाचनां करोति, दशकार्यदिनान्तरे धनं स्वयमेव आगमिष्यति” इति ।

तदतिरिक्तं लुओ योन्घाओ इत्यनेन अपि निम्नलिखितलेखे अन्येषां ब्राण्ड्-समूहानां अद्यतन-सदृशानां घटनानां उल्लेखः कृतः, अन्येषां "मित्राणां" अनुवर्तनार्थं आह्वानं च कृतम् ।

मेक ए फ्रेण्ड् लाइव रूम इत्यस्य आधिकारिकवेइबो खातेः स्क्रीनशॉट्

पूर्वसूचनानुसारं मेक ए फ्रेण्ड् लाइव प्रसारणकक्षे एकदा "fendi casa mooncake souvenir" इति उत्पादः विक्रीतवान्, यत् विलासिताब्राण्ड् fendi casa इत्यस्य अत्यन्तं सदृशम् अस्ति अतः केचन नेटिजनाः प्रश्नं कृतवन्तः यत् किं द्वयोः वास्तविकरूपेण सम्बन्धः अस्ति वा इति।

११ सितम्बर् दिनाङ्के प्रातःकाले मेक ए फ्रेण्ड् लाइव् प्रसारणकक्षस्य आधिकारिकवेइबो इत्यनेन घोषितं यत् तस्य उपयोक्तृभ्यः शिकायतां प्राप्तानि सन्ति तथा च विक्रीताः "fendi casa mooncake souvenirs" इति विलासिताब्राण्ड् "fendi" (fendi casa श्रृङ्खला सहितम्) इत्यनेन सह असङ्गताः इति ज्ञातम् ), ब्राण्ड्-सङ्घस्य शङ्का धोखाधड़ी अस्ति । कम्पनी तत्क्षणमेव विशेषानुसन्धानं प्रारब्धवती, तत्सम्बद्धानां उत्पादानाम् विक्रयणं च त्यक्तवती ।

मेक ए फ्रेण्ड् इत्यनेन उक्तं यत् पुनः पुनः परीक्षणानन्तरं कम्पनी ज्ञातवती यत् ब्राण्ड् विलासिनी ब्राण्ड् fendi casa इत्यनेन सह वास्तविकं सम्बन्धं सिद्धं कर्तुं न शक्नोति। कम्पनी पूर्वमेव ब्राण्ड् क्रीतवान् सर्वेषां उपभोक्तृणां क्षतिपूर्तिं कर्तुं निश्चयं कृतवती अस्ति: उत्पादं क्रीतवन्तः सर्वेषां उपभोक्तृणां सक्रियरूपेण धनं प्रतिदानं भविष्यति, क्रयराशितः त्रिगुणं क्षतिपूर्तिः च भविष्यति। कम्पनी आगामिषु दशकार्यदिनेषु सर्वान् उपभोक्तृन् सूचयिष्यति, क्षतिपूर्तिविषयान् सम्पादयिष्यति च।

नेटिजन टिप्पणीनां स्क्रीनशॉट

मेक ए फ्रेण्ड् लाइव् प्रसारणकक्षे धनवापसीघोषणा प्रकाशितस्य अनन्तरं संवाददाता अवलोकितवान् यत् उत्पादस्तम्भे वा विण्डोस्तम्भे वा उत्पादः न प्राप्यते।

मेक फ्रेण्ड्स् लाइव रूम इत्यस्य पूर्वमेव धनवापसीविषये केचन नेटिजनाः टिप्पणीक्षेत्रे सन्देशं त्यक्तवन्तः यत् “ग्राहकाय दत्तः अस्ति” इति