समाचारं

कनाडादेशः आर्कटिकसैन्यीकरणस्य प्रचारं करोति, षट् नूतनानि ध्रुवगस्त्यजहाजानि च निर्माति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे कनाडा-नौसेनायाः हैरी डिवुल्फ्-वर्गस्य ध्रुवीय-अपतटीय-गस्त्य-जहाजः दृश्यते

विदेशीयमाध्यमानां समाचारानुसारं कनाडा-नौसेना अद्यैव पञ्चमस्य हैरी डिवुल्फ-वर्गस्य ध्रुवीय-अपतटीय-गस्त्य-जहाजस्य "फ्रेडरिक-रोलेट्"-इत्यस्य वितरणं गृहीतवती समाचारानुसारं एतत् कदमः कनाडा-नौसेनायाः सैन्यकार्यक्रमं सुदृढं करिष्यति, आर्कटिकक्षेत्रे समर्थनक्षमतां च सुदृढं करिष्यति ।

कथ्यते यत् कनाडादेशेन २०१० तमे वर्षे "राष्ट्रीयजहाजनिर्माणरणनीतिः" इति दस्तावेजं जारीकृतम्, ध्रुवीयसमुद्रीगस्त्यजहाजक्रयणपरियोजना च प्रस्ताविता । २०१५ तमे वर्षे कनाडा-सर्वकारेण कनाडा-नौसेनायाः कृते षट् हैरी डिवुल्फ्-वर्गस्य ध्रुवीय-अपतटीय-गस्त्य-जहाजानां निर्माणार्थं देशस्य इर्विंग्-शिपयार्ड्-इत्यनेन सह ४.९९ बिलियन-कैड-रूप्यकाणां (प्रायः ३.६ बिलियन-अमेरिकीय-डॉलर्) मूल्यस्य अनुबन्धः कृतः २०२० तमस्य वर्षस्य जुलैमासे प्रथमं "हैरी डिवुल्फ्" कनाडादेशस्य नौसेनायाः कृते प्रदत्तम् । "फ्रेडरिक रोलेट्" इत्यस्य आधिकारिकरूपेण सेवायां प्रवेशात् पूर्वं अग्रे मूल्याङ्कनार्थं हैलिफैक्स-नौसेना-अड्डे स्थानान्तरणं भविष्यति ।

समाचारानुसारं ध्रुवीयः अपतटीयगस्त्यजहाजः "फ्रेडरिक रोलेट्" १०३ मीटर् दीर्घः, पूर्णभारविस्थापनं ६,४४० टन, अधिकतमवेगः १७ ग्रन्थिः च अस्ति जहाजे ८० चालकदलस्य सदस्याः स्थातुं शक्नुवन्ति तथा च २ बहुकार्यात्मकाः जीवननौकाः, १ अवतरणयानं, १ ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानं, १ स्नोमोबाइलम् इत्यादीनि वहितुं शक्नोति । अस्य मुख्यकार्यं आर्कटिकक्षेत्रे कनाडादेशस्य जलक्षेत्रे समुद्रीगुप्तचरसङ्ग्रहः, निगरानीयः, टोही च, समुद्रनिरीक्षणं, समुद्रीयसमर्थनं, अन्वेषणं उद्धारं च इत्यादयः सन्ति

कनाडादेशः अन्तिमेषु वर्षेषु आर्कटिकक्षेत्रे सैन्यीकरणे केन्द्रितः अस्ति । अस्मिन् वर्षे एप्रिलमासे प्रकाशितस्य रक्षानीतिदस्तावेजस्य नूतनसंस्करणे कनाडादेशेन उत्तरयुद्धसमर्थनकेन्द्रजालं, वायुवाहितपूर्वचेतावनीविमानबेडाः, तटीयजलान्तरसंवेदकाः, आर्कटिक उपग्रहभूस्थानकानि, तथा च परिनियोजयित्वा सैन्यविकासस्य आधारं सुदृढं कर्तुं प्रस्तावः कृतः कनाडादेशे आर्कटिकक्षेत्रे च नूतनप्रकारस्य सैन्यसाधनानाम् आकर्षणं कृत्वा आर्कटिकक्षेत्रे सैन्यस्य गतिशीलतां प्रतिक्रियाक्षमतां च वर्धयितुं शक्यते। जुलैमासे कनाडा-सर्वकारेण घोषितं यत् नौसेनायाः कृते १२ पारम्परिकरूपेण चालितानि पनडुब्बयः क्रियन्ते, येन पनडुब्बीभिः "हिमस्य अधः मिशनं" कर्तुं आवश्यकं भवति, देशस्य वायव्य-मार्गस्य, आर्कटिक-देशस्य अन्येषु समुद्रक्षेत्रेषु च सम्बद्धानां क्षेत्राणां निरीक्षणं च करणीयम्

परन्तु अस्मिन् वर्षे मार्चमासे विदेशीयमाध्यमेन ज्ञातं यत् कनाडादेशस्य केचन रक्षाधिकारिणः चेतवन्तः यत् कनाडादेशस्य सैन्यं "अतिगम्भीराणां आव्हानानां" सामनां करोति इति। एकतः सैन्यसामग्रीणां वृद्धत्वं भवति । यथा, कनाडा-नौसेनायाः १२ हैलिफैक्स-वर्गस्य फ्रीगेट्-विमानाः १९८० तमे वर्षे निर्मिताः, तेषां सेवाजीवनं प्राप्तुं प्रवृत्ताः सन्ति तथापि अस्मिन् वर्षे जुलै-मासे एव प्रतिस्थापन-जहाजानां निर्माणं आरब्धम्, अतः नौसेना अद्यापि प्रस्तावः न कृतवान् १२ फ्रीगेट्-विमानानाम् निवृत्तीकरणस्य योजना । कनाडादेशस्य नौसेनासेनापतिः एङ्गस् टोप्शे इत्यनेन उक्तं यत् नूतनजहाजयुद्धकर्तृणां सेवाप्रवेशानन्तरं त्रयः वर्षाणि प्रशिक्षणस्य आवश्यकता वर्तते इति विचार्य हैलिफैक्सवर्गस्य फ्रीगेट्-विमानानाम् आयुः न्यूनातिन्यूनं १५ वर्षाणि अपि वर्धयिष्यते। अपरपक्षे सैनिकानाम् अभावः गम्भीरः अस्ति । कनाडादेशस्य मीडिया-माध्यमेषु उक्तं यत् कनाडा-सेनायाः १६,००० सैनिकानाम् अभावः अस्ति, अनेकेषु शाखासु कर्मचारिणां अभावः २०% तः अधिकः अस्ति, कनाडा-सेना २०२४ तमे वर्षस्य अनन्तरं प्रासंगिकयोजनानि सुचारुतया कार्यान्वितुं न शक्नोति राष्ट्रियसुरक्षाधिकारी कोर्मियरः अवदत् यत् एषा स्थितिः "दशकशः निरन्तरवित्तपोषणस्य परिणामः" इति । विश्लेषणेन उक्तं यत् कनाडा-नौसेनायाः विकासे बहवः समस्याः सन्ति, आर्कटिक-क्षेत्रे भविष्ये सैन्यीकरणस्य निर्माणं सुचारुतया प्रवर्तयितुं शक्यते वा इति अग्रे अवलोकनीयम् अस्ति