समाचारं

अमेरिकीसेनायाः “project replicator” इति संस्था सहस्राधिकानि ड्रोन्-यानानि अन्तर्जालद्वारा योजयति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी रक्षाजालस्थले प्राप्तानां समाचारानुसारं अमेरिकी रक्षाविभागेन अद्यैव घोषितं यत् अमेरिकी एयरोस्पेस् पर्यावरणनिगमेन सह ९९ कोटि डॉलरमूल्यकं अनुबन्धं कृतवान् अस्ति तथा च अमेरिकीसेनायाः कृते १,००० तः अधिकानि "स्विचब्लेड" श्रृङ्खलायाः ड्रोन्-यानानि प्रदातुं योजना अस्ति समाचारानुसारं एषा क्रयणं "प्रतिरूपककार्यक्रमस्य" महत्त्वपूर्णः भागः अस्ति, यत् सूचयति यत् परियोजना अमेरिकीसेनायाः विशिष्टकार्यन्वयनपदे प्रविष्टा अस्ति

चित्रे अमेरिकीसेनायाः लघुभूवाहनं लघुड्रोन्-यानं प्रक्षेपयति इति दृश्यते

युद्धक्षेत्रस्य लाभं रचयन्तु

कथ्यते यत् "प्रतिरूपकयोजना" अमेरिकी रक्षाउपसचिवया कैथरीन हिक्स इत्यनेन अगस्त २०२३ तमे वर्षे प्रस्ताविता, यस्य उद्देश्यं न्यूनलाभस्य, उपभोग्यमानस्य मानवरहितस्य उपकरणस्य बहूनां संख्यां परिनियोजयित्वा न्यूनलाभस्य मानवरहितसाधनानाम् बृहत्परिमाणस्य उत्पादनस्य प्रवर्धनं भवति in the short term. अस्मिन् वर्षे मेमासे अमेरिकीरक्षाविभागेन प्रकटितं यत् "प्रतिरूपककार्यक्रमः" २०२४ तमे वर्षे २०२५ तमे वर्षे च वित्तवर्षेषु कुलम् एकबिलियन अमेरिकीडॉलर् निवेशं करिष्यति यत् मानवरहिताः पनडुब्बयः, मानवरहिताः पृष्ठजहाजाः, ड्रोन् इत्यादीनां उपकरणानां क्रयणं करिष्यति एतेषां मानवरहितसाधनानाम् एककमूल्यं दशसहस्राणि लक्षशः डॉलरपर्यन्तं भविष्यति, यत्र ३ तः ५ वर्षाणि यावत् डिजाइनं कृतं सेवाजीवनं भविष्यति प्रारम्भिकनियोजनं १८ तः २४ मासानां अन्तः सम्पन्नं भविष्यति इति अपेक्षा अस्ति

समाचारानुसारं "प्रतिरूपककार्यक्रमस्य" भागत्वेन अस्मिन् समये अमेरिकीसेनाद्वारा क्रीतानां यूएवी-विमानानाम् "स्विचब्लेड"-श्रृङ्खलायां मुख्यतया "स्विचब्लेड" ६०० यूएवी, "स्विचब्लेड" ३०० यूएवी च सन्ति तेषु "स्विचब्लेड" ६०० यूएवी इत्यस्य व्याप्तिः ४० किलोमीटर् यावत् भवति, उड्डयनसमयः च ४० निमेषेभ्यः अधिकः भवति । "स्विचब्लेड" ३०० यूएवी इत्यस्य उन्नयनानन्तरं ३० किलोमीटर् यावत् व्याप्तिः कृता अस्ति तथा च वायुयानसमयः २० निमेषपर्यन्तं विस्तारितः अस्ति अमेरिकन एरोस्पेस् एनवायरनमेण्टल् इत्यस्य कथनमस्ति यत् मासेषु अन्तः स्विच्ब्लेड् ड्रोन् सेनायाः कृते प्रदास्यति।

एतेषां ड्रोन्-विमानानाम् आवंटनस्य विषये अमेरिकीसेना अवदत् यत् एतेषां उपयोगः मुख्यतया पदाति-ब्रिगेड्-विशेषसेनाभिः क्रियते, प्रबन्धनं च भवति । अमेरिकीसेना अपि अवदत् यत् भविष्ये ते प्रभावी नियन्त्रणीयकृत्रिमबुद्धिः, जालप्रौद्योगिक्याः च माध्यमेन मानवरहितसाधनं कथं बृहत्प्रमाणेन युद्धक्षेत्रे स्थापयितुं शक्यते इति विषये केन्द्रीक्रियन्ते।

तदतिरिक्तं कैथरीन हिक्स इत्यनेन अस्मिन् वर्षे मेमासे घोषितं यत् अमेरिकी-रक्षाविभागेन भारत-प्रशांत-कमाण्ड्-क्षेत्रे बहु-सैनिकानाम् "प्रतिरूपक-योजनायाः" कार्यान्वयनम् आरब्धम् अस्ति

अभिनवयुद्धक्षमतासु सुधारं कुर्वन्तु

विश्लेषणस्य अनुसारं अमेरिकी रक्षाविभागेन अस्मिन् समये उच्चस्तरीयरूपेण "प्रतिरूपकपरियोजनायाः" विशिष्टसामग्रीणां घोषणा कृता, यस्य उद्देश्यं बहुविधप्रयोजनानि प्राप्तुं भवति स्म

प्रथमं अमेरिकीसेनायाः सुधारस्य परिवर्तनस्य च गतिं निर्मायताम् । अमेरिकीसेना अस्मिन् वर्षे फरवरीमासे घोषितवती यत् सा स्वस्य बलसंरचनायाः व्यापकं सुधारं करिष्यति तथा च आगामिषु १० वर्षेषु सुप्रशिक्षितं घातकं च बलं निर्मातुम् अभिप्रायेन "सेनासेनासंरचनात्मकपरिवर्तनं" इति विषये श्वेतपत्रमपि प्रकाशितवती अस्याः पृष्ठभूमितः अमेरिकीसेना अद्यैव संचारबटालियन्, थिएटर नेटवर्क् मिशन टास्क फोर्स् इत्यादीनां नूतनानां युद्धबलानाम् पुनर्गठनस्य योजनां घोषितवती अस्ति अस्मिन् समये प्रारब्धस्य "प्रतिरूपकयोजनायाः" सेनायाः संस्करणं सेनायाः सुधारस्य परिवर्तनस्य च गतिं निर्मातुं उद्दिष्टम् अस्ति ।

द्वितीयं, विभिन्नसैन्यसेवानां "प्रतिरूपकयोजना" परियोजनानां कार्यान्वयनस्य प्रवर्धनं कुर्वन्तु। यदा "प्रतिरूपकयोजना" प्रस्ताविता तदा कैथरीन हिक्स इत्यनेन उक्तं यत् एषा योजना भू, समुद्रः, वायुः, जलान्तरं च समाविष्टं बहुक्षेत्रीयं युद्धमिशनव्यवस्था भविष्यति विश्लेषकाः वदन्ति यत् अमेरिकीसेनायाः "प्रतिरूपकयोजनायाः" परियोजनायाः तीव्रकार्यन्वयनेन अन्यसैन्यसेवाः परियोजनायाः कार्यान्वयनस्य शीघ्रं उन्नतिं कर्तुं साहाय्यं करिष्यन्ति। अमेरिकी नौसेनायाः विषये २०२३ तमस्य वर्षस्य अक्टोबर्-मासे अमेरिकी-नौसेनायाः अभिनव-बेडा-सञ्चालनस्य अध्ययनार्थं कार्यालयं स्थापितं तस्य एकं महत्त्वपूर्णं कार्यं अमेरिकी-नौसेनायाः "प्रतिकृति-योजना"-परियोजनायां अधिक-सम्भव-समाधानं प्रदातुं

अस्मिन् वर्षे मेमासे अमेरिकी-नौसेनायाः क्रयण-अधिकारिणा साक्षात्कारे उक्तं यत् अमेरिकी-नौसेनायाः "प्रतिरूपक-कार्यक्रमेण" सम्बद्धानि त्रीणि परियोजनानि स्थापितानि इति । यद्यपि अमेरिकीवायुसेना अद्यापि अधिकानि प्रासंगिकानि सामग्रीनि न प्रकटितवती तथापि अस्मिन् वर्षे फरवरीमासे अमेरिकीवायुसेनायाः कृते जनरल् एटॉमिक्स एरोनॉटिकल सिस्टम्स् इत्यनेन निर्मितं xq-67a uav प्रथमं परीक्षणविमानं कृतवान् कम्पनीकार्यकारीणां कथनमस्ति यत्, अस्य ड्रोन्-इत्यस्य मूल्यं न्यूनं, उन्नत-प्रदर्शनं, शीघ्रं उत्पादयितुं शक्यते, भविष्ये प्रमुखशक्तीनां मध्ये स्पर्धायाः आव्हानानि च सामना कर्तुं शक्यते इति एतत् कदमः "प्रतिरूपकपरियोजना" इत्यनेन सह सम्बद्धः इति माध्यमैः विश्वासः आसीत् ।

तृतीयम्, समुच्चयव्यापारसंसाधनलाभाः। विश्लेषणस्य अनुसारं "प्रतिरूपकयोजना" मूलतः कृत्रिमबुद्धेः, जालस्य, मानवरहितमञ्चानां च बृहत्परिमाणस्य संयोजनम् अस्ति अमेरिकीरक्षाविभागस्य योजनायाः विशिष्टसामग्रीणां घोषणायाः उद्देश्यं व्यावसायिकसंसाधनानाम् संयोजनाय प्रौद्योगिकीलाभानां च निर्वाहः अपि अस्ति अस्मिन् क्षेत्रे लाभाः। विदेशीयमाध्यमानां समाचारानुसारं अमेरिकी रक्षाकम्पनी shield ai इत्यनेन अक्टोबर् २०२३ तमे वर्षे विशेषतया "replicator program" इत्यस्य कृते नूतनं ड्रोन्-समूहं प्रारब्धम् ।ड्रोन्-समूहः जीपीएस-सञ्चार-मार्गदर्शिकायाः ​​आवश्यकतां विना उच्च-खतरे-वातावरणेषु स्वायत्तरूपेण कार्यं कर्तुं शक्नोति . अस्मिन् वर्षे एप्रिलमासे अमेरिकी-स्टार्टअप-रक्षा-कम्पनी "प्रतिरूपक-परियोजनाय" विशेषतया विकसितानां मानवरहित-पृष्ठ-जहाजद्वयं प्रदर्शितवती । तेषु एकः कटलास् इति नामकः समुद्रे जालसंकेतानां विस्तारं कर्तुं शक्नोति, अपतटीयसञ्चालनेषु जालसञ्चारसमस्यानां समाधानं कर्तुं च शक्नोति । अन्यत् पोतं स्पाइग्लास् इति नामकं केवलं सामरिकनियोजनाय अथवा समन्वितसमूहेषु रात्रौ गुप्तचर-निगरानीय-टोही-कार्यक्रमं कर्तुं विनिर्मितम् अस्ति

कार्यान्वयनस्य सम्भावनाः अस्पष्टाः सन्ति

यद्यपि अमेरिकी रक्षाविभागः "प्रतिरूपककार्यक्रमे" विश्वासेन परिपूर्णः अस्ति, तथापि अनेके अमेरिकीरक्षा नवीनतापरियोजनाः अवधारणानां व्यवहारे सफलतया परिवर्तनं कर्तुं असफलाः इति दृष्ट्वा, अयं "प्रतिरूपककार्यक्रमः" बहिः जगतः अनुकूलः नास्ति

एकतः अमेरिकीसैन्यस्य उत्पादनक्षमता सीमितम् अस्ति । "replicator project" इत्यस्य आवश्यकतानुसारं 2 वर्षेभ्यः अन्तः 1,000 तः अधिकानि "switchblade" ड्रोन् क्रेतुं परिनियोजनं च करणीयम् तथापि अमेरिकन एविएशन एनवायरनमेण्टल् कार्पोरेशन इत्यनेन प्रकाशिता सूचना दर्शयति यत् कम्पनीयाः उत्पादनरेखायाः अतिभारस्य कारणात्... order will be delivered in batches , सर्वं वितरणकार्यं ५ वर्षेषु सम्पन्नं भविष्यति इति अपेक्षा अस्ति। प्रासंगिकस्रोताः अवदन् यत् "प्रतिकृतिकयोजनायाः" विशेषता अस्ति यत् अल्पकाले एव बृहत्परिमाणेन परिनियोजनं भवति यदि समयः पुनः पुनः विलम्बितः भवति तर्हि "प्रौद्योगिकीप्रचलिततायाः" कारणेन ड्रोन्-इत्यस्य प्रतिआक्रमणस्य लाभः नष्टः भवितुम् अर्हति ।

अपरपक्षे "प्रतिरूपकयोजना" परियोजनायां प्रभावीप्रबन्धनस्य अभावः अस्ति । यदा प्रथमवारं परियोजना प्रस्ताविता तदा अमेरिकीसैन्यविशेषज्ञः बिल् ग्रीनवाल्ट् इत्यनेन उक्तं यत् "प्रतिरूपकपरियोजनया" प्रस्ताविता समयसूची अवास्तविकः अस्ति, रक्षाविभागः च एतस्याः समयसूचनानुसारं प्रासंगिकसाधनं क्रेतुं केवलं असमर्थः अस्ति केचन भागीदाररक्षाकम्पनयः अपि परियोजनायाः प्रबन्धनं "अराजकम्" इति आह्वयन्ति स्म । तदतिरिक्तं बृहत्-स्तरीय-मानवरहित-उपकरणानाम् क्रयणार्थं अनिवार्यतया बहूनां संचालकानाम् आवश्यकता भविष्यति