समाचारं

रोमानियादेशः ४८ एफ-३५ युद्धविमानानि क्रीत्वा ३ स्क्वाड्रनानि निर्मास्यति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रोमानियादेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं रोमानिया-देशस्य रक्षामन्त्रालयेन अद्यैव कानूनस्य मसौदा जारीकृत्य अमेरिकादेशात् ३२ एफ-३५ए-युद्धविमानानि क्रियन्ते इति पुष्टिः कृता समाचारानुसारम् अस्याः क्रयणपरियोजनायाः कुलमूल्यं प्रायः ६.५ अरब अमेरिकीडॉलर् अस्ति यदि मसौदा अनुमोदितः भवति तर्हि रोमानियादेशस्य नाटो-सङ्घटनात् परं एषा बृहत्तमा सैन्यक्रयणपरियोजना भविष्यति

रोमानियादेशः अन्ते भविष्ये ४८ एफ-३५ युद्धविमानानि क्रेतुं शक्नोति

पुरातनं मिग्-२१ युद्धविमानं समाप्तुं रोमानियादेशस्य रक्षामन्त्रालयेन २०२३ तमस्य वर्षस्य सितम्बरमासे देशस्य संसदे ३२ एफ-३५ए युद्धविमानानां क्रयणपरियोजना प्रस्ताविता इति कथ्यते तस्मिन् एव वर्षे अक्टोबर्-मासे रोमानिया-संसदात् अस्याः परियोजनायाः प्रारम्भिक-अनुमोदनं प्राप्तम् । अमेरिकी रक्षा समाचारस्य जालपुटस्य अनुसारं रोमानियादेशस्य रक्षामन्त्रालयेन देशस्य संसदं प्रति प्रदत्तदस्तावेजाः दर्शयन्ति यत् रोमानियादेशः भविष्ये अतिरिक्तं १६ एफ-३५ए युद्धविमानं क्रेतुं शक्नोति, येन कुलक्रमः ४८ यावत् भवति यत् त्रयः एफ- ३५ युद्धविमानदलानि ।

प्रतिवेदनानुसारं क्रयणपरियोजनायां रसदसमर्थनं, पायलट्-तकनीशियन-प्रशिक्षणं, तथैव सिमुलेटर्, शस्त्राणि, गोलाबारूदं च इत्यादीनि अपि सन्ति ।एफ-३५ए-युद्धविमानानाम् प्रथमः समूहः २०३० तमे वर्षे वितरितः भविष्यति इति अपेक्षा अस्ति तदतिरिक्तं एफ-३५ युद्धविमानचालकानाम् अभावस्य समाधानार्थं रोमानियादेशः यूरोपीय-नाटो-संयुक्त-जेट्-पायलट्-प्रशिक्षणकार्यक्रमे, नाटो-यूरोपीय-उड्डयन-प्रशिक्षणकार्यक्रमे च सम्मिलितः अस्ति रोमानिया-देशस्य रक्षामन्त्री एन्जेल् टेर्वोल् इत्यनेन उक्तं यत् रोमानिया-वायुसेनायाः एफ-३५ए-युद्धविमानाः नाटो-सङ्घस्य पूर्वभागे, कृष्णसागरक्षेत्रे च अधिकविश्वसनीयसुरक्षां प्रदास्यन्ति।

सम्प्रति रोमानिया-वायुसेनायाः मुख्यानि युद्धविमानानि नॉर्वे-देशात्, पुर्तगाल-देशात् च क्रीतानि ४९ सेकेण्ड्-हैण्ड्-एफ-१६-युद्धविमानानि सन्ति । एफ-१६ युद्धविमानानाम् वायुयुद्धक्षमतां सुदृढं कर्तुं रोमानियादेशेन अस्मिन् वर्षे एप्रिलमासे अमेरिकादेशेन सह ७० मिलियन अमेरिकीडॉलर्-रूप्यकाणां शस्त्रविक्रयसन्धिः प्राप्ता, यत्र ३०० एआइएम-९एक्स् ब्लॉक् ii "साइडवाइण्डर्" इति वायु-वायु-क्रयणस्य योजना कृता क्षेपणास्त्रं तथा तत्सम्बद्धं उपकरणम्। अगस्तमासस्य अन्ते अमेरिकीविदेशविभागेन रोमानियादेशाय ५९२ मिलियन अमेरिकीडॉलर् मूल्यस्य १८६ एआइएम-१२०सी-८ मध्यमपरिधिवायुतः वायुपर्यन्तं क्षेपणास्त्रविक्रयणस्य अनुमोदनं कृतम् । अमेरिकी रक्षासुरक्षासहकारसंस्थायाः कथनमस्ति यत् क्रयणकार्याणि रोमानियादेशं नाटोरक्षामिशनं उत्तमं कर्तुं समर्थं करिष्यति तथा च रोमानियादेशस्य धमकीनां प्रतिक्रियायाः क्षमतायां सुधारं करिष्यति। मिग्-२१ युद्धविमानानां निवृत्तेः अनन्तरं रोमानियादेशस्य वर्तमानस्य एफ-१६ युद्धविमानानाम् अपि २०३४ तः २०४० पर्यन्तं निवृत्तेः योजना अस्ति इति कथ्यते ।

तदतिरिक्तं नाटो-वायुरक्षा-व्यवस्थायां अधिकशीघ्रं एकीकृत्य अन्तर्राष्ट्रीय-कार्येषु तस्य प्रभावं वर्धयितुं रोमानिया-सर्वकारेण अस्मिन् वर्षे मार्च-मासे कालासागरस्य समीपे मिखाइल-कोगेल्निसेनु-वायुसेना-अड्डस्य बृहत्-प्रमाणेन विस्तारः आरब्धः also नाटो वायुपुलिस आधारः। रिपोर्ट्-अनुसारं परियोजनायाः मूल्यं प्रायः २.५ अरब यूरो (लगभग २.७ अरब अमेरिकी-डॉलर्) भविष्यति अस्मिन् परियोजनायां नूतनानां धावनमार्गानां, हैङ्गर-इन्धन-आगारानाम्, गोला-बारूद-निक्षेपाणां, आपूर्ति-प्रणालीनां, उन्नत-अनुकरण-सुविधानां इत्यादीनां निर्माणं समावेशितम् अस्ति, अतः अपेक्षितम् अस्ति आगामिषु २० वर्षेषु चरणबद्धरूपेण समाप्तः भविष्यति। नूतनस्य आधारस्य समाप्तेः अनन्तरं तस्य क्षेत्रफलं जर्मनीदेशस्य अमेरिकीसैन्यस्य रामस्टीन् वायुसेनास्थानकस्य द्विगुणं भविष्यति, यत् जटिलसैन्यकार्यक्रमेषु प्रतिक्रियां दातुं रोमानियादेशस्य क्षमताम् अधिकं वर्धयिष्यति इति अपेक्षा अस्ति।