समाचारं

जर्मनीदेशस्य टॉर्नेडो युद्धविमानाः अमेरिकादेशे प्रशिक्षणार्थं परमाणुबम्बं वहन्ति इति शङ्किताः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति "टॉर्नाडो" अद्यापि जर्मनवायुसेनायाः मुख्यं भूप्रहारबलम् अस्ति, तस्य आरूढसाधनसूचौ च अमेरिकी-बी-६१ सामरिकपरमाणुबम्बः अन्तर्भवति

जर्मनीदेशस्य "म्यूनिख-दूतस्य" जालपुटे ८ सितम्बर् दिनाङ्के अगस्तमासस्य अन्ते जर्मनीदेशस्य "टॉर्नेडो" इति युद्धविमानं अमेरिकादेशस्य कैलिफोर्निया-नगरस्य वायुसेनास्थानकस्य उपरि उड्डीयमानस्य आविष्कृतम् इति दृश्यते यत् युद्धविमानं वहति स्म प्रशिक्षणार्थं प्रयुक्तं क्षेपणास्त्रम् । नाटो-सङ्घस्य परमाणुसाझेदारीनीतेः भागत्वेन जर्मनीदेशे अमेरिकी-परमाणुशस्त्राणां बहूनां संख्यां नियोजितम् अस्ति ।

समाचारानुसारं कैलिफोर्निया-देशस्य एडवर्डस्-वायुसेना-अड्डे अगस्त-मासस्य २७ दिनाङ्के गृहीतं चित्रं सम्प्रति सामाजिक-मञ्चे x-इत्यत्र पुनः प्रकाश्यते । तस्मिन् फोटो दृश्यते यत् "टॉर्नाडो" इति युद्धविमान-बम्ब-विमानः स्वस्य उदरस्य अधः b61-12 परमाणुबम्ब-प्रशिक्षण-बम्बं वहति । अमेरिकनवैज्ञानिकसङ्घस्य परमाणुसूचनासंशोधनकार्यक्रमस्य निदेशकः हन्स् क्रिस्टेन्सेन् इत्यनेन एक्स मञ्चे एतस्य वार्तायाः घोषणा कृता । बवंडरयुद्धविमान-बम्ब-प्रहारकाः परमाणु-अपरमाणुशस्त्राणि च वहितुं शक्नुवन्ति ।

बुण्डेस्वेर् क्रयकार्यालयस्य प्रवक्ता जेलेन् श्मेल्ज् इत्यनेन न्यूजवीक् इत्यस्मै ईमेलद्वारा पुष्टिः कृता यत् जर्मनीदेशस्य टोर्नेडो-युद्धविमानद्वयं सम्प्रति अमेरिकादेशे एव तिष्ठति। ते सद्यः समाप्ते "सिलेण्ट् पार्टनर-२४" इति सैन्यअभ्यासे भागं गृहीतवन्तः । अस्मिन् विषये श्मेल्ज् इत्यनेन अपि उक्तं यत्, "सम्प्रति विमानद्वयं नियमितनिरीक्षणं क्रियते, सेप्टेम्बर् ११ तः १३ पर्यन्तं गृहं प्रत्यागमिष्यति" इति ।

बेल्जियम, नेदरलैण्ड्, इटली, तुर्की इत्यादीनां देशानाम् इव जर्मनीदेशः अपि परमाणुसाझेदारीनीतेः भागः अस्ति, अतः नाटो-सङ्घस्य निवारणकार्यक्रमेषु भागं गृह्णाति । यथा २०२२ तमस्य वर्षस्य फेब्रुवरीमासे नाटो-संस्थायाः कथनम् अस्ति यत् अमेरिका-देशेन यूरोप-देशस्य कतिपयेषु स्थानेषु बी-६१-परमाणुशस्त्राणि नियोजितानि सन्ति । तेषु केचन राइनलैण्ड्-पैलेटिनेट्-नगरस्य बिचेर्-वायुसेनास्थानके नियोजिताः इति न्यूजवीक्-पत्रिकायाः ​​समाचारः । अस्य वर्षस्य आरम्भे अमेरिकादेशेन यूके-देशे परमाणुशस्त्राणि पुनः प्रयोक्तुं योजना कृता ।

"न्यूजवीक्" इत्यस्य अनुसारं बी६१-१२ इति परमाणुबम्बश्रृङ्खलायाः नवीनतमः मॉडलः अस्ति, येषु चत्वारि स्तराः विस्फोटकशक्तिः अस्ति, यत्र अधिकतमं विस्फोटक-उत्पादनं ५०,००० टनम् अस्ति । तदनुपातेन १९४५ तमे वर्षे जापानदेशस्य हिरोशिमा-नगरेषु नागासाकी-नगरे च अमेरिका-देशेन पातितानां परमाणुबम्बानां विस्फोटक-उत्पादनं क्रमशः १५,००० टन, २०,००० टन च आसीत् b61-12 इत्यस्य सेवाजीवनं न्यूनातिन्यूनं २० वर्षाणि यावत् विस्तारितं भवति, आगामिषु कतिपयेषु वर्षेषु यूरोपे नियोजितानां सर्वेषां अमेरिकीपरमाणुशस्त्राणां स्थाने स्थास्यति अमेरिकादेशः पूर्वमेव नूतनप्रकारस्य परमाणुशस्त्रस्य विकासं कुर्वन् अस्ति इति कथ्यते ।