समाचारं

साझा भोजनालयः, भवतः द्वारे सुखस्य स्वादः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बीजिंग-नगरस्य हैडियन-मण्डलस्य क्षिसान्की-स्ट्रीट्-इत्यस्य भवनसामग्री-डोङ्गली-समुदायस्य "केन्द्रीय-पाकशाला" क्षिसान्की-क्षेत्रे साझा-भोजनागारस्य रूपेण एकवर्षं यावत् सफलतया कार्यं कुर्वन् अस्ति व्यय-प्रभावी भोजनं प्रदातुं सामुदायिक-सम्बन्धं सुदृढं कृत्वा निवासिनः दैनन्दिन-आवश्यकतानां पूर्तिः भवति, तत्सहकालं सर्वकारेण सामाजिकशक्तयोः च समर्थनं प्राप्तम्, यत् सशक्तं जीवनशक्तिं सामाजिकमूल्यं च प्रदर्शयति |.
नूतनसामुदायिकसेवाप्रतिरूपरूपेण साझाभोजनागाराः न केवलं किफायती स्वादिष्टानि च भोजनानि प्रदास्यन्ति, अपितु सामाजिककार्यं अपि कुर्वन्ति, येन सामुदायिकनिवासिनां मध्ये सम्पर्कं वर्धयितुं साहाय्यं भवति अन्वेषणपरिणामानुसारं साझाभोजनागाराः अनेकेषु प्रदेशेषु निवासिनः लोकप्रियाः सन्ति, तथा च तेषां भिन्नप्रदेशानां लक्षणानुसारं भिन्नाः परिचालनप्रतिमानाः सेवालक्षणाः च सन्ति
"केन्द्रीयपाकशाला" निर्माणं ३५० वर्गमीटर् क्षेत्रं व्याप्नोति, यत्र प्रतिभोजनं प्रायः सहस्रं सेवानां उत्पादनं भवति, तथा च सम्पूर्णप्रक्रियायाः बुद्धिमान् प्रबन्धनं भवति, येन भोजनकाले वृद्धानां सुरक्षा सुनिश्चिता भवति प्रायः ३५० वर्गमीटर् व्यासस्य एतत् स्थानं एकेन वासगृहेण त्रयोदशकक्ष्यैः च व्यवस्थापितम् अस्ति । अत्र मुख्याहारप्रसंस्करणकक्षाः, अप्रधानखाद्यप्रसंस्करणकक्षाः, मुख्याहारगोदामाः, अप्रधानखाद्यगोदामाः, तापकीटाणुशोधनकक्षाः, भोजननिर्माणकक्षाः, फ्रीजर्, शीतभण्डारः, जलीयपदार्थप्रसंस्करणकक्षाः, मांसप्रक्रियाकक्षाः, बर्तनप्रक्षालनकक्षाः, शाकं च सन्ति प्रसंस्करणकक्ष्याः, तथा च पैकेजिंगसफाईकक्षाः प्रतीक्ष्यताम्, विस्तृतश्रमविभागेन क्षिसान्की उपमण्डलस्य अन्तर्गतं २८ समुदायाः स्थापिताः, येषु दैनिकभोजनवितरणार्थं एकदर्जनाधिकसामुदायिकभोजनबिन्दवः सन्ति न केवलं, भवनसामग्री डोंगलीसमुदायेन अपि स्थापिताः प्रायः ६० वर्गमीटर् व्यासस्य स्थले एव सेवाक्षेत्रं भोजनालये ६ भोजनमेजाः २४ भोजनकुर्सी च सन्ति, येषु एकस्मिन् समये २० तः अधिकाः वृद्धाः जनाः भोजनं कर्तुं शक्नुवन्ति फलतः, ​​वृद्धानां कृते "तेषां द्वारे सुखस्य स्वादः" प्रदातुं "केन्द्रीयपाकशाला + सामुदायिकभोजनसेवाविक्रयस्थानानि + भोजनभोजनं/गृहवितरणं" इति बहुस्तरीयसामुदायिकवृद्धपरिचर्याभोजनसेवाव्यवस्था निर्मितवती अस्ति
"केन्द्रीयपाकशाला" इत्यस्य निर्माणस्य वृद्धानां सर्वसम्मत्या प्रशंसा प्राप्ता अस्ति । एकतः मूल्यं सुलभम् अस्ति । "केन्द्रीयपाकशाला" द्वारा प्रदत्तं भोजनं तुल्यकालिकरूपेण किफायती भवति तथा च निवासिनः दैनन्दिन-आर्थिक-आवश्यकतानां पूर्तिं कर्तुं शक्नुवन्ति, विशेषतः वृद्धानां न्यून-आय-समूहानां च कृते, ते न्यून-व्ययेन पोषण-सन्तुलित-भोजनस्य आनन्दं लब्धुं शक्नुवन्ति सुविधाजनकः मार्गः । साझा भोजनालयः समुदायस्य अन्तः एव स्थितः अस्ति, येन निवासिनः समीपे भोजनं कर्तुं सुविधां प्राप्नुवन्ति, विशेषतः सीमितगतिशीलतायुक्तानां वृद्धानां कृते यदि तेषां कष्टानि सन्ति तर्हि द्वारे द्वारे भोजनवितरणसेवा प्रदत्ता भवति, येन निवासिनः दैनन्दिनजीवनं बहु सुलभं भवति ; "केन्द्रीयपाकशाला" समुदायस्य निवासिनः एकत्रितुं संवादं च कर्तुं स्थानं प्रदाति, यत् आसपासस्य सम्बन्धं वर्धयितुं साहाय्यं करोति तथा च निवासिनः समुदायस्य उष्णतां विस्तारं च अधिकतया अनुभवितुं शक्नुवन्ति।
"जनाः यत् आह्वयन्ति, वयं प्रतिक्रियां दद्मः तथा निवासिनः जीवनस्य गुणवत्तां वर्धयति, अस्मान् सुखदं सुन्दरं च जीवनं निर्मातुं सशक्तं करोति। (झाङ्ग युमिंग) ९.
प्रतिवेदन/प्रतिक्रिया