समाचारं

बीजिंगनगरे २०,००० तः अधिकाः सार्वजनिकशौचालयाः सन्ति भवान् तेषां स्थानं पश्यतु, नेविगेट् कर्तुं, स्वस्य मोबाईल-फोने टिप्पणीं कर्तुं च शक्नोति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नगरस्य वीथीः, गल्ल्याः, उद्यानानि, शॉपिङ्ग् मॉल इत्यादीनि स्थानानि आच्छादयन्तः २०,००० तः अधिकाः सार्वजनिकशौचालयाः सन्ति संवाददाता नगरीयनगरप्रबन्धनसमित्याः ज्ञातवान् यत् स्वस्य मोबाईलफोने "सार्वजनिकशौचालयम्" इत्यादीनि कीवर्ड्स प्रविष्ट्वा आवश्यकतानुसारं समीपस्थं सार्वजनिकशौचालयं गन्तुं शक्नुवन्ति। तदतिरिक्तं, भवान् बाधा-रहित-सार्वजनिक-शौचालयस्य, "१५-मिनिट्-विरामस्य" सार्वजनिक-शौचालयस्य च कृते अपि ऑनलाइन-परीक्षणं कर्तुं शक्नोति, यत् विशेषतया चालकानां शौचालयस्य उपयोगाय सुविधायै डिजाइनं कृतम् अस्ति सार्वजनिकशौचालयस्य सफाईस्थितेः विषये अपि भवान् "उत्तमं वा दुष्टं वा" इति समीक्षां ऑनलाइन कर्तुं शक्नोति, सफाई-एककं च समीक्षायाः आधारेण समस्यां सम्यक् करिष्यति ।
समीपस्थं सार्वजनिकशौचालयं शीघ्रं कथं अन्वेष्टव्यम् ? नगरपालिकानगरप्रबन्धनसमित्याः कृते संवाददाता ज्ञातवान् यत् नगरेण सार्वजनिकशौचालयानाम् मार्गदर्शनं सफाईसेवा च निरन्तरं सुदृढं कृतम् अस्ति . केवलं समीपस्थं सार्वजनिकशौचालयं प्रति गन्तुं स्वस्य मोबाईलफोने अथवा नेविगेशनयन्त्रे "सार्वजनिकशौचालयम्" "सार्वजनिकशौचालयम्" इत्यादीनि कीवर्ड्स प्रविशन्तु।
११ सितम्बर् दिनाङ्के संवाददाता स्वस्य मोबाईल-फोनस्य उपयोगेन ऑनलाइन-नक्शा उद्घाट्य अस्य सार्वजनिकशौचालयस्य नेविगेशन-कार्यस्य परीक्षणं कृतवान् । amap map app इत्यस्मिन् "public toilet" इति कीवर्डं प्रविष्टस्य अनन्तरं, नेविगेशनं तत्क्षणमेव परितः बहवः सार्वजनिकशौचालयाः प्रदर्शयति । वीथिषु, गल्ल्याः च स्थितानां सार्वजनिकशौचालयानाम् अतिरिक्तं उद्यानेषु, शॉपिङ्ग् मॉलेषु, भोजनालयेषु इत्यादिषु स्थानेषु स्थितानि सार्वजनिकशौचालयानि अपि प्रदर्शयितुं शक्यन्ते ते बाधारहिताः सन्ति।
साधारणसार्वजनिकशौचालयानाम् अतिरिक्तं नेविगेशनपृष्ठे "सार्वजनिकशौचालयानाम् अस्थायीपार्किङ्गस्य" विशेषविकल्पः अपि अस्ति । २०२० तमे वर्षे नगरीयनगरप्रबन्धनसमित्या नगरीयजनसुरक्षाब्यूरोयाः यातायातप्रबन्धनब्यूरो च २०६ सार्वजनिकशौचालयानां परितः मार्गस्य पार्श्वे समयसीमितपार्किङ्गक्षेत्राणि योजितवन्तः यत्र अवैधपार्किङ्गस्य प्रवृत्तिः भवति मार्गस्य पार्श्वे सीमितसमये पार्किङ्गक्षेत्रं सीमितसमये पार्किङ्गचिह्नैः "१५-मिनिट्-पार्किङ्ग-उपलब्धैः" सहायकचिह्नैः च सुसज्जितम् अस्ति amap map app "अस्थायी सार्वजनिकशौचालयस्य स्थानं पश्यन्तु।" यदा वाहनं १५ मिनिट् अधिकं यावत् निरुद्धं भवति तदा पञ्जीकृत चालकस्य पाठसन्देशस्य स्मरणं प्राप्स्यति यदि वाहनं १० मिनिट् अधिकं यावत् पार्कं न भवति तर्हि चालकस्य दण्डः भविष्यति शौचालयस्य आवश्यकतानां पूर्तये।
नेविगेशन मञ्चे "सार्वजनिकशौचालयः" "अस्थायीविरामः" इत्यादीनां कीवर्ड्स प्रविष्टस्य अनन्तरं समीपस्थाः सार्वजनिकशौचालयाः "१५-मिनिट् अस्थायीविरामः उपलब्धः" इति चिह्नयुक्ताः तत्क्षणमेव मोबाईलफोनपट्टिकायां प्रदर्शिताः भवन्ति तत्सम्बद्धं बिन्दुं चयनानन्तरं नेविगेशनं चालकं अस्थायीपार्किङ्गक्षेत्रयुक्तं सार्वजनिकशौचालयं प्रति मार्गदर्शनं कर्तुं शक्नोति । नेविगेशन-प्रणाल्याः मार्गदर्शनेन सः संवाददाता ज़िझुयुआन्-मार्गस्य पार्श्वे अस्थायी-पार्किङ्ग-स्थानस्य सार्वजनिक-शौचालयस्य समीपम् आगतः । मार्गस्य पार्श्वे अदूरे सार्वजनिकशौचालयस्य चिह्नस्य पार्श्वे अतिरिक्तं नीलवर्णीयं पार्किङ्गचिह्नं अस्ति यस्मिन् "p public toilet" इति शब्दाः सन्ति, अधः श्वेतवर्णीयसहायकचिह्ने "15-मिनिट् पार्किङ्ग उपलब्धम्" इति शब्दाः च लिखिताः सन्ति अवलोकनानन्तरं संवाददाता ज्ञातवान् यत् ज़िझुयुआन् मार्गस्य सहायकमार्गः तुल्यकालिकरूपेण विस्तृतः अस्ति यदि चालकः अस्थायीरूपेण मोटरवाहनं मार्गस्य पार्श्वे स्थापयति तथापि सामान्ययातायातप्रवाहस्य प्रभावः न भविष्यति। दशनिमेषेभ्यः किञ्चित् अधिकेभ्यः समये संवाददाता एकं चालकं सेवामार्गस्य पार्श्वे स्ववाहनं निक्षिप्य सार्वजनिकशौचालयं प्रविष्टवान् इति दृष्टवान् । कतिपयनिमेषेभ्यः अनन्तरं चालकः सार्वजनिकशौचालयात् बहिः गत्वा वाहनं दूरं कृतवान् । “अवैधपार्किङ्गस्य चिन्ता न कृत्वा शौचालयं गन्तुं समीपे स्थानं प्राप्तुं शक्नुवन् आनन्दः” इति मार्गस्य पार्श्वे स्वकारं निक्षिप्तवान् एकः टैक्सीचालकः अवदत्
सार्वजनिकशौचालयानाम् स्थानस्य प्रश्नस्य अतिरिक्तं नगरपालिकानगरप्रबन्धनसमित्या ऑटोनवी, बैडु इत्यनेन सह मिलित्वा सार्वजनिकशौचालयस्थानानां अद्यतनीकरणाय, उपयोक्तृमूल्यांकनस्य च तन्त्रमपि स्थापितं भविष्ये यथा यथा सार्वजनिकशौचालयानाम् परितः सीमितसमये पार्किङ्गक्षेत्राणां संख्या वर्धते तथा तथा सार्वजनिकशौचालयानाम् नवीनतमस्थितिः समये एव अद्यतनं भविष्यति। उपयोक्तारः सार्वजनिकशौचालयेषु सन्तुष्टाः सन्ति चेत् नेविगेशन एपीपी इत्यस्य ऑनलाइन समीक्षा अपि कर्तुं शक्नुवन्ति। तदतिरिक्तं सार्वजनिकशौचालयचिह्नानां अधिकं मानकीकरणार्थं नगरेण सार्वजनिकशौचालयचिह्नानां नगरव्यापीनिरीक्षणं सुधारणं च आरब्धम्, नकारात्मकसूची स्थापिता, कुलम् २३८६ चीनीय-आङ्ग्ल-चिह्नानां मार्गदर्शनचिह्नानां च सुधारः कृतः, येषां सुधारः कठिनः आसीत् identify, विषम-आकारस्य चिह्नानि आसन्, अथवा सार्वजनिकशौचालयस्य चिह्नानि चीनीयभाषायां आङ्ग्लभाषायां च लिखितानि इति सुनिश्चित्य अशुद्धरूपेण लिखितानि आसन्।
प्रतिवेदन/प्रतिक्रिया