समाचारं

मेइटुआन् इत्यस्य विदेशेषु कीटा-संस्करणस्य प्रायोगिकं मध्यपूर्वे प्रायः ५०० ऑनलाइन-व्यापारिभिः क्रियते

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआङ्गबन् दैनिक" सितम्बर १० (संवाददाता जू सिहाओ)विदेशेषु मेइटुआन् इत्यस्य टेकअवे नूतना प्रगतिम् अकरोत् ।

"कीटा डेली" इत्यस्य एकः संवाददाता अवलोकितवान् यत् मेइटुआन् टेकआउट कीटा इत्यस्य विदेशसंस्करणं सऊदी अरबस्य अल खज्जी इत्यत्र ९ दिनाङ्के स्थानीयसमये प्रातः ११ वादने (बीजिंगसमये ४ वादने) प्रारब्धम्, यत् सऊदीराजधानी रियाद् इत्यस्य दक्षिणपूर्वदिशि स्थितम् अस्ति ., रियाद्-नगरात् केवलं प्रायः १८० किलोमीटर् दूरे स्थितं महत्त्वपूर्णं कृषिकेन्द्रम् अस्ति ।

"कीटा दैनिक" इति संवाददातुः keeta app इत्यस्मिन् प्रवेशस्य अनुभवानुसारं अधुना यावत् keeta इत्यस्य प्रारम्भः सम्पूर्णे सऊदी अरबदेशे एकत्रैव न कृतः, परन्तु पायलटपरीक्षणार्थं केचन क्षेत्राणि चयनितानि सन्ति। रियाद् इत्यादिषु नगरेषु उपयोक्तारः अद्यापि केवलं "शीघ्रमेव भवतः नगरं प्रति आगमिष्यन्ति" इति प्रॉम्प्ट् द्रष्टुं शक्नुवन्ति, यद्यपि पूर्वमेव व्यापारिणः निवसन्ति, तथापि संख्या ५०० परितः अस्ति, छूटः च ४८ तः आरभ्यते % तः ७२% पर्यन्तं भिद्यते ।

गतमासे मेइटुआन् इत्यनेन अधुना एव संगठनात्मकपुनर्गठनस्य नवीनतमः दौरः कृतः, यस्मिन् विदेशव्यापारस्य आधिकारिकरूपेण नाम कीटा इति अभवत्, क्यू गुआङ्ग्युः च प्रभारी आसीत्

सम्प्रति मेइटुआन् मध्यपूर्वस्य अनन्तरं अधिकविपण्येषु प्रवेशं कर्तुं प्रयतते। अस्मिन् वर्षे प्रथमत्रिमासे अर्जनसम्मेलन-कौले मेइतुआन्-नगरस्य मुख्याधिकारी वाङ्ग ज़िंग् इत्यनेन प्रकाशितं यत् सः विविध-विपण्यानाम् अध्ययनं कुर्वन् अस्ति, मध्यपूर्वः च तेषु अन्यतमः अस्ति, यत्र यूरोपः अथवा दक्षिणपूर्व-एशिया अपि अस्ति

मध्यपूर्वस्य "पायलट्" भागाः

अस्मिन् वर्षे अप्रैलमासे मेइटुआन् मध्यपूर्वस्य भर्तीमञ्चे bayt.com इत्यत्र सूचनां प्रकाशयितुं आरब्धवान् यत् सऊदी अरबस्य राजधानी रियाद् इत्यत्र बहुविधं भर्तीपदं उद्घाटयिष्यति एतेषु पदेषु व्यापारः, विपणनं, सवाराः, उपयोक्तृसञ्चालनं, तृतीयपक्षः च सन्ति भागीदार प्रबन्धन। घरेलुनियुक्तिजालस्थलेषु मेइटुआन् सऊदी अरबदेशेन परिचिताः अरबीभाषायां च प्रवीणाः विशेषज्ञाः अपि अन्विष्यन्ते ।

"केचुआङ्गबन् दैनिक" इत्यस्य संवाददाता जिओहोङ्गशु इत्यादिषु सामाजिकमाध्यमेषु ज्ञातवान् यत् सऊदी अरबस्य राजधानी रियाद्नगरे केचन चीनीयभोजनागारव्यापारिणः जूनमासे मेइटुआन् मध्यपूर्वस्य कीटाव्यवस्थायाः सह सम्बद्धाः इति अवदन्।

मेइटुआन् इत्यनेन विदेशविस्तारस्य अन्यत् प्रयोगक्षेत्ररूपेण मध्यपूर्वं विशेषतः सऊदी अरबदेशं यत् चयनं कृतम् तस्य कारणं मुख्यतया खाद्यवितरणविपण्ये तस्य विकासक्षमतायाः कारणात् अस्ति

आँकडा-मञ्चस्य statista इत्यस्य अनुमानानुसारं सऊदी-खाद्य-वितरण-बाजारस्य कुल-आयः २०२४ तमे वर्षे ११.७४ अरब-अमेरिकीय-डॉलर्-पर्यन्तं भवितुं शक्नोति, यत्र उपयोक्तृप्रवेशस्य दरः ४४.२% अस्ति विश्वस्य बृहत्तमः खाद्यवितरणविपण्यत्वेन चीनदेशस्य उपयोक्तृप्रवेशस्य दरः ५४.५% भविष्यति इति अपेक्षा अस्ति । अस्य अर्थः अस्ति यत् सऊदी खाद्यवितरणविपण्ये मूलतः विपण्यसंवर्धनं सम्पन्नम् अस्ति ।

परन्तु मध्यपूर्वविपण्ये उद्यमं कुर्वन् मेइटुआन् विशेषतया स्थानीयकम्पनीनां कृते अनेकेषां प्रतिद्वन्द्वीनां सामना कर्तव्यः भवति ।

सऊदी अरबस्य खाद्यवितरणमञ्चे सम्प्रति ८ बृहत्कम्पनयः सन्ति इति सूचना अस्ति २.४ अब्ज अमेरिकी-डॉलर् । तदतिरिक्तं जाहेज् इत्यनेन २०२२ तमे वर्षे प्रतिद्वन्द्वी द शेफ्ज् इत्यपि १७२ मिलियन डॉलरं स्वीकृतम् ।

तदतिरिक्तं तलाबट्, हंगरस्टेशन, डिलिवरी हीरो इत्यादीनि अन्तर्राष्ट्रीयप्रसिद्धानि खाद्यवितरणमञ्चानि अपि बहुवर्षेभ्यः मध्यपूर्वविपण्ये गभीररूपेण संलग्नाः सन्ति, तेषां विशालः उपयोक्तृवर्गः, सम्पूर्णं वितरणजालं च स्थापितं अस्ति

एकः अन्तर्जालविश्लेषकः यः नाम न ज्ञातुम् इच्छति स्म सः विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डलस्य दैनिकस्य संवाददात्रे अवदत् यत्, सम्पूर्णे बोर्डे प्रसारयितुं न अपितु पायलट्-कृते केचन क्षेत्राणि चयनं कृत्वा मेइटुआन्-इत्यस्य मध्यपूर्व-विपण्यस्य विशिष्टानि परिस्थितयः अधिकतया अवगन्तुं साहाय्यं भविष्यति, यत्र अपि अस्ति उपभोक्तृ माँग , प्रतिस्पर्धा वातावरण, सांस्कृतिक भेद आदि। एषा जलपरीक्षणपद्धतिः विपण्यजोखिमान् न्यूनीकर्तुं शक्नोति तथा च पूर्णनिवेशस्य कारणेन संसाधनानाम् अपव्ययः, हानिः च परिहर्तुं शक्नोति ।

“अस्याः स्थानीयकरणरणनीत्याः अभ्यासः न केवलं उपयोक्तृ-अनुभवं सुधारयितुम्, अपितु मध्यपूर्व-विपण्ये मेइतुआन्-संस्थायाः प्रतिस्पर्धां वर्धयितुं अपि सहायकः भविष्यति” इति उपर्युक्तः विश्लेषकः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य दैनिक-पत्रिकायाः ​​समीपे अवदत्

विदेशं गमनम् मेइतुआन् इत्यस्य दीर्घकालीनः रणनीतिः अस्ति

२०२२ तमस्य वर्षस्य तृतीयत्रिमासे वित्तीयप्रतिवेदनसभायाः पूर्वमेव वाङ्ग ज़िंग् इत्यनेन प्रथमवारं पुष्टिः कृता यत् सः विदेशव्यापारस्य विकासं करिष्यति तथा च स्पष्टं कृतवान् यत् चीनदेशस्य हाङ्गकाङ्ग-विपण्यं तस्य विदेशेषु अन्वेषणस्य प्रथमः विरामः अस्ति

२०२३ तमस्य वर्षस्य मेमासे मेइटुआन् चीनदेशस्य हाङ्गकाङ्ग-नगरे खाद्यवितरणमञ्चं कीटा इति प्रारब्धवान् । डाटा सेवाप्रदातृणां measurable ai इत्यस्य आँकडानां अनुसारं मार्च २०२४ पर्यन्तं कीटा इत्यस्य टेकआउट् आर्डर् वॉल्यूम् मार्केट् शेयर् ४४% यावत् कूर्दितवान्, यत् deliveroo तथा foodpanda इत्येतयोः अन्ययोः टेकआउट प्लेटफॉर्मयोः अतिक्रान्तवान् यत् हाङ्गकाङ्ग-देशे प्रायः १० वर्षाणि यावत् कार्यं कुर्वन् अस्ति, येन... हाङ्गकाङ्ग-विपण्ये सर्वाधिकं आदेश-मात्रायां बृहत्तमः टेकआउट-मञ्चः ।

एतादृशी उपलब्धिभिः मेइतुआन् इत्यस्य विदेशगमनस्य विश्वासः अपि द्विगुणः अभवत् ।

अस्मिन् वर्षे फेब्रुवरीमासे मेइटुआन् इत्यनेन प्रौद्योगिक्याः अन्तर्राष्ट्रीयकरणसम्बद्धानां च व्यवसायानां प्राथमिकताम् अधिकं उन्नयनं कृतम् । वाङ्ग क्षिङ्ग् इत्यनेन आन्तरिकपत्रेण घोषितं यत् मेइटुआन् इत्यस्य विदेशव्यापारः प्रत्यक्षतया तस्मै प्रतिवेदनं दास्यति इति ।

वित्तवर्षस्य २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकवित्तीयप्रतिवेदनसम्मेलनकौले, मेइटुआनस्य विदेशविस्तारस्य प्रगतेः विषये यस्य विषये निवेशकाः चिन्तिताः सन्ति, वाङ्ग ज़िंग् अवदत् यत्, “वयं विश्वस्य विविधविपण्यस्य मूल्याङ्कनं अध्ययनं च कुर्मः, मध्यपूर्वः च तेषु अन्यतमः अस्ति .वयं अन्येषां केषाञ्चन विपण्यानाम् अपि मूल्याङ्कनं कुर्मः।”

वाङ्ग ज़िंग् इत्यनेन उक्तं यत् यतः अधिकांशदेशेषु अन्याः खाद्यवितरणकम्पनयः पूर्वमेव विद्यन्ते, तस्मात् मेइटुआन् इत्यस्य कुलविपण्यस्य आकारस्य, वर्तमानस्य खाद्यवितरणसेवाप्रवेशस्य दरस्य, भविष्यस्य प्रवेशक्षमतायाः, तथैव प्रतिस्पर्धात्मकस्य परिदृश्यस्य, औसतस्य आदेशमूल्यं, मूल्यस्य च अत्यन्तं सावधानीपूर्वकं मूल्याङ्कनं कर्तुं आवश्यकता वर्तते संरचना।

"वैश्विकविस्तारः मेइटुआनस्य दीर्घकालीनवृद्ध्यर्थम् अतीव महत्त्वपूर्णा दिशा भविष्यति, परन्तु वित्तीयदृष्ट्या मेइटुआन् अतीव सावधानगत्या वैश्विकविस्तारं प्रवर्धयिष्यति।

२०२४ तमस्य वर्षस्य अगस्तमासे द्वितीयत्रिमासे परिणामसम्मेलने वाङ्ग ज़िंग् इत्यनेन स्वीकृतं यत् मेइटुआन् इत्यस्य विदेशविस्तारः अद्यापि अतीव प्रारम्भिकपदे एव अस्ति तथा च विभिन्नेषु क्षेत्रेषु अवसरानां मूल्याङ्कनं निरन्तरं करिष्यति इति तदतिरिक्तं वित्तीयदृष्ट्या विदेशव्यापारस्य बजटं नूतनव्यापारक्षेत्रे समाविष्टम् अस्ति । "विदेशीयव्यापारः मेइटुआन् इत्यस्य कृते समीचीना दीर्घकालीनरणनीतिः अस्ति, अतः वयं धैर्यं धारयिष्यामः, वित्तीय-अनुशासनं निर्वाहयन्तः अन्वेषणं च निरन्तरं करिष्यामः।"

(xu cihao, विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड दैनिकस्य संवाददाता)
प्रतिवेदन/प्रतिक्रिया