समाचारं

हेनान्-नगरस्य कृषक-महिला अष्टवर्षपूर्वं भूमि-अधिग्रहणं अवरुद्ध्य कस्यचित् छूरेण प्रहारं कृतवती अष्टवर्षेभ्यः अनन्तरं सा उपद्रवं जनयितुं दण्डं प्राप्नोत् ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हेनान् प्रान्तस्य सिङ्गुआङ्गशान् काउण्टी इत्यस्मिन् ७० वर्षीयः कृषकः क्यूई चेङ्गफेङ्ग इत्यनेन २०१४ तमे वर्षे स्वपुत्रेण सह उपजिल्लाकार्यालयस्य कर्मचारिणां कार्यं अवरुद्धं यत् तेषां कृषिभूमिः निर्माणपरियोजनया कब्जाकृता आसीत् तस्मिन् समये शी चेङ्गफेङ्गः एकं कर्मचारीं छूरेण मारितवान् ।

अष्टवर्षेभ्यः अनन्तरं शी चेङ्गफेङ्ग् आपराधिकरूपेण उत्तरदायी अभवत् । गुआङ्गशान् काउण्टी जनन्यायालयेन २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २६ दिनाङ्के निर्गतस्य निर्णयानुसारं शी चेङ्गफेङ्ग् इत्यस्य कलहं चित्वा उपद्रवं जनयितुं एकवर्षस्य षड्मासस्य च कारावासस्य दण्डः दत्तः, यदा तु शी चेङ्गफेङ्गस्य पुत्रः लु बिङ्गः, यः एकत्र निर्माणं अवरुद्धवान् आसीत् गिरफ्तारीतः अभियोजनात् च मुक्तः अभवत् ।

अद्यैव रेडस्टार न्यूजस्य एकः संवाददाता अस्य प्रकरणस्य प्रभारी अभियोजकेन सह सम्पर्कं कृतवान्, यः अवदत् यत् प्रकरणस्य अपीलं कृतम् अस्ति, सम्प्रति द्वितीयपक्षे श्रवणं क्रियते। संवाददाता गुआङ्गशान् काउण्टी जनसुरक्षाब्यूरो इत्यस्य क्षियान्शान् पुलिसस्थानकस्य प्रभारी व्यक्तिं अपि सम्पर्कं कृतवान् यः प्रकरणस्य प्रभारी आसीत्, परन्तु सः संवाददातायाः साक्षात्कारं अङ्गीकृतवान्।

सम्प्रति अस्य प्रकरणस्य द्वितीयः प्रकरणः क्षिन्याङ्ग-मध्यमजनन्यायालये श्रूयते ।

▲शी चेङ्गफेङ्गस्य निर्णयस्य स्क्रीनशॉट्

अधिग्रहीतकृषिभूमिषु स्वच्छपृष्ठसम्बद्धानां निर्माणं अवरुद्ध्य

महिला गली कार्यालय कार्यकर्तारं छूरेण मारयति

न्यायालयस्य प्रथमपदस्य निर्णयानुसारं लु बिङ्गः २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य १४ दिनाङ्के कलह-उत्कर्षस्य, उपद्रवस्य च शङ्कायाः ​​कारणेन सञ्चिकायां स्थापितः । १६ सेप्टेम्बर् दिनाङ्के शी चेङ्गफेङ्गः कलहं उद्धृत्य उपद्रवं जनयति इति कारणेन निरुद्धः अभवत् तस्य कारणं अष्टवर्षपूर्वस्य पुरातनघटना आसीत् ।

लु बिङ्ग् इत्यनेन स्मरणं कृतं यत् २०१४ तमे वर्षे तस्य परिवारेण कृषिभूमिद्वयं वेस्ट् थर्ड रिंग रोड् परियोजनायाः कृते अपहृतं यतः क्षतिपूर्तिप्रकरणस्य समाधानं न जातम्, तस्मात् सः तस्य मातापितृभिः सह उपजिल्लाकार्यालयस्य कर्मचारिणां कार्यं अवरुद्धवान् आसक्तिः ।

न्यायालयस्य प्रथमस्तरीयनिर्णयस्य अनुसारं न्यायाधीशस्य अनन्तरं ज्ञातं यत् २०१४ तमस्य वर्षस्य जनवरी-मासस्य २ दिनाङ्के प्रायः २ वादने गुआङ्गशान-मण्डलस्य क्षियान्शान्-उपजिल्लाकार्यालयेन लुवेइजी-ग्रामे पश्चिम-तृतीय-रिंग-रोड्-परियोजनायां पृष्ठीय-संलग्नकानां सफाईं कर्तुं कर्मचारिणः संगठिताः section of the office कार्यस्य समये, तस्मिन् प्रतिवादी शी चेंगफेङ्गस्य गृहात् प्रायः 2 एकर् भूमिः निष्कासितः आसीत् निर्माणे बाधां जनयितुं प्रतिवादी शी चेङ्गफेङ्गः तस्मिन् स्थले स्थितवान् यत्र पृष्ठीयसंलग्नकानां सफाई क्रियमाणा आसीत् तथा च ली मौमौ इत्यस्य अपमानं कृतवान्। कार्यालयस्य एकः कर्मचारी, तथा च ली मौमौ इत्यस्य इच्छानुसारं बलात्कारं कृतवान्। कार्यालयस्य एकः कर्मचारी डेङ्गः शी चेङ्गफेङ्गं अनुनयितुं अग्रे आगतः, शी चेङ्गफेङ्गः च डेङ्गस्य अपमानं कृतवान् अस्मिन् क्रमे लू बिङ्गः डेङ्गस्य केशानां गुच्छं हस्तेन उद्धृतवान् । लुवेइजी ग्रामस्य कार्यकर्ता झाङ्ग मौमोउ तं अनुनयितुं अग्रे आगतः, परन्तु शी चेङ्गफेङ्ग् झाङ्ग मौमौ इत्यस्य केशान् हस्तेन उद्धृतवान् । पश्चात् यदा शी चेङ्गफेङ्गः तडागे कूर्दितुं प्रयत्नं कृतवान् तदा कार्यालयस्य एकः कर्मचारी शेन् शी चेङ्गफेङ्ग् इत्यस्य वक्षःस्थलं तस्य पुरतः मध्यरेखायाः वामभागे स्वस्य वहितेन स्केलपेल् इत्यनेन छूरेण प्रहारं कृतवान् २०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २९ दिनाङ्के शेन्-इत्यस्य चोटः लघुः इति चिह्नितः;

२०२२ तमे वर्षे शेन् इत्यनेन कृतस्य प्रतिलेखस्य अनुसारं शेन् इत्ययं घटनासमये चि चेङ्गफेङ्ग इत्यस्य तडागे कूर्दनं निवारयितुम् इच्छति स्म । "...अहं वृद्धायाः पुरतः स्थित्वा तां किमपि मूर्खतापूर्णं न कर्तुं प्रेरयितुं प्रयत्नं कृतवान्। मम वचनं समाप्तमात्रेण वृद्धा मम वक्षसि छूराम् अयच्छत्... शीतं आसीत्, अहं कपासं धारयन् आसीत्।" -गद्दीकृतं जैकेटं कपासगद्दीकृतं जैकेटं सर्वं रक्तवर्णीयं भवति..."

शेन् इत्यस्य चिकित्सा अभिलेखाः दर्शयन्ति यत् २०१४ तमस्य वर्षस्य जनवरी-मासस्य २ दिनाङ्के सः छूरेण वक्षःस्थले छूरेण प्रहारं कृत्वा गुआङ्गशान् काउण्टी पीपुल्स् हॉस्पिटल इत्यत्र चिकित्सालये निक्षिप्तः, तस्मिन् एव वर्षे जनवरीमासे ५ दिनाङ्के सः मुक्तः अभवत्

२०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य १२ दिनाङ्के गुआङ्गशान्-मण्डलस्य जनसुरक्षा-ब्यूरो-संस्थायाः कलह-उत्प्रेरकस्य, उपद्रवस्य च शङ्कायाः ​​कारणात् गुआङ्गशान-मण्डलस्य अभियोजकालयस्य समक्षं "अरेस्ट्-अनुमोदनार्थं अनुरोधः" प्रदत्तः २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २० दिनाङ्के गुआङ्गशान्-मण्डलस्य जन-अभियोजकमण्डलेन जी चेङ्गफेङ्ग्-इत्यस्य कृते "अरेस्ट्-अनुमोदन-निर्णयः" जारीकृतः, तस्मिन् एव काले लु बिङ्ग्-इत्यस्य कृते "अरेस्ट्-अनुमोदनस्य कारणानां कथनम्" जारीकृतम् २०२३ तमस्य वर्षस्य सितम्बरमासे गुआङ्गशान्-मण्डलस्य जन-अभियोजकत्वेन लु बिङ्ग्-विरुद्धं अ-अभियोजन-निर्णयः कृतः ।

▲लु बिङ्ग् इत्यस्य विरुद्धं मुकदमा न करणीयः इति निर्णयः

लु बिङ्ग् इत्यस्य गृहीतत्वात् अभियोजनात् च मुक्तः अभवत्, परन्तु तस्य माता शी चेङ्गफेङ्ग् प्रथमस्थाने कलहं चित्वा उपद्रवं जनयितुं दोषी इति निर्णीता २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २६ दिनाङ्के गुआङ्गशान्-मण्डलस्य जनन्यायालयेन निर्गतस्य निर्णयस्य अनुसारं शी चेङ्गफेङ्ग् इत्यस्य कृते झगडं चिन्वितुं, उपद्रवं जनयितुं च अपराधेन एकवर्षस्य षड्मासस्य च कारावासस्य दण्डः दत्तः

लु बिङ्ग् इत्यस्य माता च सञ्चिकायां स्थापितानां अनन्तरं लु बिङ्ग् इत्यस्य आवासीयनिरीक्षणस्य अधीनं किञ्चित्कालं यावत् स्थापितं ।

वकिलस्य व्याख्या : १.

८ वर्षपूर्वं प्रकरणं किमर्थं अनुसृतं ?

हेनान् जेजिन् लॉ फर्मस्य निदेशकः फू जियानः व्याख्यातवान् यत् मम देशस्य "चीनगणराज्यस्य आपराधिककानूनस्य" प्रावधानानाम् अनुसारं निम्नलिखितकालस्य अनन्तरं अपराधानां विरुद्धं अभियोगः न भविष्यति: यदि वैधानिकं अधिकतमं दण्डं पञ्चभ्यः न्यूनं भवति वर्षाणां नियतकालकारावासः, पञ्चवर्षं गतं भवति, वैधानिकं अधिकतमं दण्डं पञ्चवर्षं भवति यदि व्यक्तिं 10 वर्षेभ्यः न्यूनं न किन्तु 10 वर्षेभ्यः न्यूनं नियतकालीनकारावासस्य दण्डं प्राप्नोति तर्हि दशवर्षं व्यतीतवान्। यस्य कस्यचित् कलह-उत्कर्षस्य, उपद्रवस्य च अपराधस्य शङ्का भवति, तस्य पञ्चवर्षेभ्यः अधिकं न भवति इति नियत-काल-कारावासः, आपराधिक-निरोधः वा निगरानीयः वा दण्डः प्राप्स्यति यदि सः पूर्वपरिच्छेदे उल्लिखितानि कार्याणि कर्तुं अन्येषां सङ्ग्रहं करोति, सामाजिकं च गम्भीररूपेण बाधते आदेशेन पञ्चवर्षेभ्यः न्यूनं न किन्तु १० वर्षाणाम् अधिकं न भवति इति नियतकालीनकारावासस्य दण्डः, दण्डः अपि भवितुम् अर्हति । अतः सामान्यतः कलह-उत्कर्षण-उपद्रव-अपराधः पञ्चवर्षेभ्यः परं न अभियोगः भविष्यति, यदि च परिस्थितयः गम्भीराः सन्ति तर्हि दशवर्षेभ्यः परं तस्य अभियोगः न भविष्यति ।

फू जियान् इत्यनेन उक्तं यत् ८ वर्षाणाम् अनन्तरम् अपि अस्य प्रकरणस्य अभियोगः क्रियते, सम्भवतः यतोहि परिस्थितयः गम्भीराः सन्ति तथा च १० वर्षाणां अभियोजनकालस्य प्रयोक्तुं आवश्यकता वर्तते। यस्मिन् प्रकरणे सार्वजनिकसुरक्षा-अङ्गेन अन्वेषणार्थं प्रकरणं दाखिलस्य अनन्तरं अन्वेषण-परिहारस्य कारणं बहिष्कृतं भवति, तस्मिन् प्रकरणे अपि एतत् भवितुम् अर्हति यत् पीडितः अभियोजन-कालस्य अन्तः शिकायतां दातवान् तथा च जनन्यायालये, जन-अभियोजक-क्षेत्रे अथवा सार्वजनिकसुरक्षा-अङ्गेन शिकायतुं शक्यते प्रकरणं दाखिलं कृतवान् परन्तु तत् न कृतवान्, प्रकरणं अभियोजनकालस्य अधीनं न भविष्यति, तथा च समयसीमायाः व्यत्ययस्य कारणं भवति, अर्थात् अभियोजनकालस्य अन्तः अन्यः अपराधः कृतः चेत्, अभियोजनकालस्य कृते पूर्वापराधस्य गणना तदनन्तरस्य अपराधस्य करणस्य तिथ्याः आरभ्य भविष्यति। पूर्वोक्तपरिस्थित्या तस्य अपराधिकव्यवहारः अभियोजनकालं न अतिक्रान्तवान् तथापि तस्य अभियोगः भविष्यति

अधुना एव संवाददातारः प्रकरणस्य प्रभारी अभियोजकेन सह सम्पर्कं कृतवन्तः, यः अवदत् यत् प्रकरणस्य अपीलं कृतम् अस्ति, सम्प्रति द्वितीयपक्षे श्रवणं क्रियते। तस्मिन् एव काले संवाददाता गुआङ्गशान् काउण्टी जनसुरक्षाब्यूरो इत्यस्य ज़ियान्शान् पुलिस स्टेशनस्य प्रभारी व्यक्तिः यान् इत्यनेन सह सम्पर्कं कृतवान्, यः मूलतः अस्य प्रकरणस्य उत्तरदायी आसीत्, अष्टवर्षेभ्यः अनन्तरं २०२२ तमे वर्षे पुनः प्रकरणं किमर्थं उद्घाटितम् इति पृष्टवान् संवाददातृणा साक्षात्कारः करणीयः। तदतिरिक्तं संवाददाता २०२२ तमे वर्षे अस्मिन् प्रकरणे सम्बद्धस्य क्षियान्शान्-वीथिकार्यालयस्य तत्कालीनसचिवस्य दाई मौमोउ इत्यनेन सह सम्पर्कं कृतवान्, परन्तु सः संवाददातृणा साक्षात्कारं कर्तुं न अस्वीकृतवान्

संवाददाता प्रकरणस्य पीडितः शेन् इत्यनेन सह अपि सम्पर्कं कृत्वा अपराधसमये स्थितेः विषये पृष्टवान् यत् सः २०२२ तमे वर्षे पुनः पुलिसं आह्वयति वा इति।सः अवदत् यत् सः "स्मरणं कर्तुं न शक्नोति" ततः दूरभाषं लम्बितवान्।

सम्प्रति अस्य प्रकरणस्य द्वितीयः प्रकरणः क्षिन्याङ्ग-मध्यमजनन्यायालये श्रूयते ।

रेड स्टार न्यूजस्य मुख्यसम्वादकः वू याङ्गः