समाचारं

हैनान् प्रान्तीय आपदा निवारण, न्यूनीकरण तथा राहत समिति के घोषणा “मकर” तूफान के आपदा राहत के लिए दानं स्वीकार करने के बारे में |

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ६ दिनाङ्के अस्माकं प्रान्ते शरदऋतु-आन्ध्र-तूफानेन "मकर-वृक्षः" शिरसा आहतः, यस्य चीन-जनगणराज्यस्य स्थापनायाः अनन्तरं मम देशे अवतरितुं प्रबलतमाः वायुः अस्ति, क्षतिः गभीरः आसीत्, व्याप्तिः विस्तृता आसीत् , आपदाहानिः च महती आसीत् । आपदाया: अनन्तरं सर्वेषां वर्गानां, परिचर्याशीलाः जनाः च आपदाक्षेत्रस्य चिन्तां कृतवन्तः, सक्रियरूपेण धनं सामग्रीं च दानं कृतवन्तः, येन चीनीयराष्ट्रस्य "यदा एकः दलः विपत्तौ भवति तदा सर्वे पक्षाः तस्य समर्थनं कुर्वन्ति" इति उत्तमपरम्परां पूर्णतया प्रतिबिम्बयति स्म सर्वेषां वर्गानां, परिचर्याकर्तानां च जनानां साहाय्यस्य चिन्तायाः च हार्दिकी धन्यवादः!

आपदा-उत्तर-पुनर्प्राप्ति-पुनर्निर्माणं च उत्तम-समन्वयं प्रवर्धनं च कर्तुं, सामाजिकदानं सम्यक् प्राप्तुं प्रबन्धयितुं च प्रासंगिकविषयाणां घोषणा निम्नलिखितरूपेण क्रियते।

1. निधिस्वागतम्

(1) सरकारीदाननिधिं प्राप्य

आर एम बी खाता नाम: हैनान प्रांतीय वित्त विभाग

जमा बैंक : राष्ट्रीय कोष हैनन शाखा

खाता संख्या : 3700 0000 0002 2710 01

पुनश्च: “मकर” तूफानस्य आपदा राहतार्थं धनं दानं कृतवान्

(2) सामाजिकदानं प्राप्य

आर एम बी खाता नाम: हैनन रेड क्रॉस सोसाइटी

निक्षेपस्य बैंकः : चीनस्य औद्योगिकं वाणिज्यिकं च बैंकं, हाइको सिन्हुआ शाखा

खाता संख्या : 2201 0203 2920 0222 339

पुनश्च: “मकर” तूफानस्य आपदा राहतार्थं धनं दानं कृतवान्

आर एम बी खाता नाम: हैनान चैरिटी फेडरेशन

जमा बैंक: चीन व्यापार विभाग बैंक हैकोउ शाखा

खाता संख्या : 9551 0406 9999 999

पुनश्च: “मकर” तूफानस्य आपदा राहतार्थं धनं दानं कृतवान्

हाङ्गकाङ्ग-डॉलर-खातेः नाम: hainan charity federation

निक्षेपस्य बैंकः चीनव्यापारिणः बैंकः हैकोउ शाखा

खाता संख्या : 8989 0003 2821 880

पुनश्च: “मकर” तूफानस्य आपदा राहतार्थं धनं दानं कृतवान्

usd खातेः नाम: hainan charity federation

(हैनान् प्रान्त दान महासंघ) .

निक्षेपस्य बैंकः चीनव्यापारिणः बैंकः हैकोउ शाखा

खाता संख्या : 8989 0003 2832 907

पुनश्च: “मकर” तूफानस्य आपदा राहतार्थं धनं दानं कृतवान्

2. सामग्रीस्वागतम्

सम्प्रति आपदाग्रस्तक्षेत्रेषु काष्ठग्राहकानाम्, जनरेटर्, जलपम्पः, चेनसॉ, चेनसॉ, चल ऊर्जा भण्डारणसाधनं, दीर्घायुषः एलईडी प्रकाशः इत्यादीनां आपूर्तिः च अभावः अस्ति अस्मिन् समये अन्याः कोऽपि आपूर्तिः न स्वीक्रियते। दानं प्राप्तानि सामग्रीः हैनान् प्रान्तीयरेडक्रॉस् सोसायटी, हैनान् प्रान्तीयदानसङ्घः च प्राप्नुवन्ति ।

3. दान सम्पर्क नम्बर तथा पता

(1) हैनान प्रान्तीय वित्त विभाग

ली जिनहुई 13518832879

लियू जिन्यी 13669977756

पता : सं 109, बिन्हाई एवेन्यू, लोंगहुआ जिला, हैकोउ शहर, हैनान प्रांत

(2) हैनान प्रांतीय आपत्कालीन प्रबंधन विभाग

वांग हुआ 13278963631

यू शिपेंग 18976978560

पता : सं 29, यूयी रोड, लोंगहुआ जिला, हैकोउ शहर, हैनान प्रांत

(3) हैनान प्रान्तीय रेडक्रॉस सोसायटी

वांग गीत 18808910425

शि यांगचेंग 13976222669

पता : द्वितीयतल, अनुलग्नक भवन, पर्यटन संस्कृति भवन, नम्बर 43 बैलोंग दक्षिण रोड, हैकोउ शहर, हैनान प्रान्त

(4) हैनान दान महासंघ

गु फेंगजी 13976092430

लिन शुयिंग 18876066026

पता : कार्यालय भवन, सं 31, लॉन्गकुन उत्तर रोड, हैकोउ शहर, हैनान प्रांत

वयं गम्भीरतापूर्वकं प्रतिज्ञामहे यत् राष्ट्रियकायदानानां नियमानाञ्च सख्यं पालनं करिष्यामः, सामाजिकदानस्य उपयोगप्रबन्धनं सुदृढं करिष्यामः, प्रासंगिकसूचनाः समये एव प्रकटयिष्यामः, जीवनस्य सर्वेभ्यः वर्गेभ्यः पर्यवेक्षणं स्वीकुर्मः च। वयं विशेषतया सर्वेषां जीवनक्षेत्राणां, परिचर्याशीलानाम् जनानां च उदारदानस्य, तथैव अस्माकं कार्ये दीर्घकालीनविश्वासस्य समर्थनस्य च कृते पोषयिष्यामः धन्यवादं च ददामः!

उद्घोषणा क्रियते।

हैनान प्रान्तीय आपदा निवारण, न्यूनीकरण एवं राहत समिति

१० सितम्बर २०२४