समाचारं

कोषः “सर्वं प्रबन्धनशुल्कं प्रतिदास्यति” इति घोषितवान् ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इतिहासे प्रथमः सार्वजनिककोषः यस्य केवलं “केपीआई” एव वास्तवतः स्वस्य धनं “प्रत्यागतवान्”!

प्रथमः सार्वजनिकप्रस्तावस्य उत्पादः इति नाम्ना यत् “न लाभः न च प्रबन्धनशुल्कं” प्रस्तावयति, दक्षिणीयरुइहे वर्षत्रयेण एलओएफ उद्घाटयितुं योजनां करोतियतो हि पूर्वनिरोधकालः सकारात्मकं प्रतिफलं प्राप्तुं असफलः अभवत् तथा च अवधिसमाप्तेः शुद्धमूल्यं अवधिस्य आरम्भात् न्यूनं आसीत्, अतः विगतत्रिषु वर्षेषु ३० मिलियन युआनतः अधिकं प्रबन्धनशुल्कं अद्यतने प्रतिदत्तं कृत्वा तस्मिन् समाविष्टम् निधि सम्पत्ति।

सम्पत्तिनिधिं कर्तुं प्रबन्धनशुल्कं पूर्णतया प्रत्यागच्छति

अधुना दक्षिणरुइहेतः एलओएफ-इत्यस्य उद्घाटनं वर्षत्रयेण भविष्यति इति घोषणया ध्यानं आकर्षितम् अस्ति ।

घोषणा दर्शयति यत् कोष-अनुबन्धानुसारं प्रत्येकस्य बन्द-कालस्य अन्तिमे दिने (अस्मिन् समये ५ सितम्बर २०२४) यदि निधि-शेयरस्य समापन-शुद्ध-मूल्यं उद्घाटन-शुद्ध-मूल्यात् न्यूनं वा समानं वा भवति तर्हि बन्द-कालः तथा पूर्वमुक्तकालः भविष्यति अवधिमध्ये (६ सितम्बर, २०२१ तः ५ सितम्बर, २०२४) प्रबन्धनशुल्कं ५ सितम्बर, २०२४ दिनाङ्के निधिसम्पत्तौ पूर्णतया प्रत्यागमिष्यति।

५ सितम्बर् दिनाङ्के कोषस्य सञ्चितशुद्धमूल्यं १.५७९९ युआन् आसीत्, यत् १५ सितम्बर् २०२१ दिनाङ्के १.७४५६ युआन् इत्यस्य सञ्चितशुद्धमूल्यात् न्यूनम् आसीत्, अतः "वापसी"-सञ्चालनं कृतम् विगतत्रिवर्षेषु संगृहीतस्य प्रबन्धनशुल्कस्य भागत्वेन कोषस्य सम्पत्तिषु प्रत्यागच्छति, ५ सेप्टेम्बर् दिनाङ्के कोषस्य शुद्धमूल्ये ४.६१% वृद्धिः अभवत् ।

नियमितप्रतिवेदनानुसारं २०२१ तमस्य वर्षस्य मध्यभागात् २०२४ तमस्य वर्षस्य मध्यभागपर्यन्तं बन्दकालस्य मध्ये दक्षिणरुइहे इत्यस्य प्रबन्धनशुल्कं कुलम् ३४.४७ मिलियन युआन् आसीत् । उल्लेखनीयं यत् तस्य स्थापनायाः आरम्भे दक्षिणीयरुइहे इत्यस्य प्रबन्धनशुल्कस्य गणना पूर्वदिने कोषस्य शुद्धसम्पत्त्याः मूल्यस्य १.५% वार्षिकदरेण कृता आसीत् पश्चात् उद्योगदरसुधारप्रवृत्तेः अनुरूपं भविष्यति जुलाई २०२३/ वर्षात् १.२% यावत् न्यूनीकृतम् ।

सार्वजनिकसूचनाः दर्शयति यत् दक्षिणीयरुइहे इत्यस्य स्थापना ६ सितम्बर् २०१८ दिनाङ्के अभवत् ।अयं त्रयः वर्षाणि यावत् बन्दसञ्चालनस्य नियमितरूपेण उद्घाटनस्य च परिचालनप्रतिरूपं स्वीकुर्वति, तथा च नियतप्रबन्धनशुल्कस्य आधारेण नवीनतायां अग्रणीः भवति अर्थात् यदि बन्दकालस्य प्रतिफलनस्य दरः सकारात्मकः भवति तर्हि 1.5%/वर्षस्य नियतं प्रबन्धनशुल्कं गृहीतं भविष्यति अन्यथा सामान्यजनस्य शब्देषु "केवलं प्रबन्धनशुल्कं गृह्यते यदा भवान् धनं अर्जयति।" , अधिकं धनं च लभन्ते चेत् अधिकं न गृह्यताम्।"

दक्षिणी रुइहे कोषसन्धिषु निर्धारितं यत् निधिस्य स्टॉकनिवेशस्य स्थितिः बन्दकालस्य मध्ये ४०% तः न्यूना न भविष्यति, तथा च उच्चसीमा १००% इति निर्धारिता अस्ति अस्याः व्यवस्थायाः कृते कोषप्रबन्धकस्य न्यूनातिन्यूनं ४०% उतार-चढावस्य जोखिमः वहितव्यः अस्ति 3 वर्षाणां कृते इक्विटी पदस्य .

सम्प्रति अस्य कोषस्य प्रबन्धनं शि बो, युन् लेइ च कुर्वन्ति । ६ सितम्बर् यावत्, स्थापनायाः षड्वर्षाणि यावत्, कोषस्य बन्दकालस्य द्वौ पूर्णौ दौरौ अनुभवितः अस्ति, प्रथमः बन्दः अवधिः ६ सितम्बर् २०१८ तः ३ सितम्बर् २०२१ पर्यन्तं भवति, यत्र ८१% प्रतिफलनस्य दरः अस्ति

द्वितीयस्य बन्दकालस्य २०२१ तमस्य वर्षस्य सितम्बर्-मासस्य १६ दिनाङ्कात् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ६ दिनाङ्कपर्यन्तं दक्षिण-रुइहे-नगरस्य रेन्ज-रिटर्न् -१०% आसीत् ।

सार्वजनिकप्रस्तावशुल्कदरेषु सुधारः निरन्तरं प्रचलति

दक्षिणीयरुइहे इत्यनेन प्रबन्धनशुल्कस्य पुनरागमनं सार्वजनिकनिधिदरसुधारस्य तरङ्गस्य सकारात्मकः प्रयासः अस्ति ।

एकः कोषमूल्यांककः अवदत् यत्, "दक्षिणरुइहे लाभप्रदस्य केपीआई-स्थापनार्थं प्रथमः कोषः इति वक्तुं शक्यते । यदि सः धनं न अर्जयति तर्हि प्रबन्धनशुल्कं न गृह्णाति, धनं प्राप्तुं च परिभाषा अस्ति 'अद्यापि प्रबन्धनस्य कटौतीं कृत्वा धनं अर्जयति शुल्कम्।'

"सार्वजनिकप्रस्तावविपण्ये विशेषतया शुल्कदरक्षेत्रे अस्य प्रकरणस्य महत्त्वं वर्तते। प्रबन्धनशुल्कं प्रतिगमनं निधिस्य अनुबन्धात् वास्तविकतां प्रति 'धनस्य वापसी' इति चिह्नं भवति।

समग्ररूपेण उद्योगस्य दृष्ट्या गतवर्षस्य जुलैमासे सार्वजनिकनिधिशुल्कदरसुधारस्य आरम्भात् प्रथमचरणस्य प्रबन्धनशुल्कस्य न्यूनीकरणं द्वितीयचरणस्य आयोगस्य न्यूनीकरणं च कार्यान्वितम् अस्ति।

उल्लेखनीयं यत् दरसुधारस्य महत्त्वपूर्णभागत्वेन गतवर्षस्य अगस्तमासस्य अन्ते अभिनव-चार्जिंग-प्रतिमानयुक्तानां प्लवमान-दर-निधिनां समूहः सामूहिकरूपेण अनुमोदितः आसीत्, तेषां स्थापना गतवर्षस्य अक्टोबर्-मासात् आरभ्य क्रमशः भिन्न-भिन्न-वर्गेषु विभक्तम् अस्ति to the holding time of investors , कोषस्य प्रदर्शनं निधिस्य आकारः च त्रयाणां श्रेणीभिः सह सम्बद्धाः सन्ति।

उद्योगस्य दृष्ट्या, सार्वजनिकनिधिशुल्कदरेषु सुधारेण, प्रबन्धनशुल्कसंग्रहणप्रतिरूपे समायोजनं सहितं, निधिप्रबन्धकानां निवेशसंशोधनस्तरस्य कृते अधिकानि आवश्यकतानि अग्रे स्थापितानि, येन निधिकम्पनयः स्वस्य मूलप्रतिस्पर्धां सुधारयितुम्, पुनः प्रत्यागन्तुं च सहायकाः भविष्यन्ति तेषां प्रबन्धनमूलानि।