समाचारं

शेन्झेन् मालिक, राक्षस स्टॉक्सस्य माधुर्यस्य आनन्दं लभत

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः गुओ रुयी

स्रोतः - व्यापारिक आकृतयः

"दानवसमूहः" शेन्झेन् हुआकियाङ्गः पुनः सीमां यावत् पतितः अस्ति ।

गतमासे सर्वाधिकं लोकप्रियं ए-शेयर-विपण्यम् एषा सूचीकृत-कम्पनी आसीत् इति वक्तुं। कियत् उग्रम् अस्ति ? अगस्तमासस्य १५ दिनाङ्कात् आरभ्य अग्रिमेषु १७ व्यापारदिनेषु १६ दैनिकसीमाः आगतवान्, तथा च स्टॉकमूल्यं ३७०% यावत् वर्धितम् ।

विपण्यम् एतावत् दुर्बलम् अस्ति यत् दैनिकसीमा अपि विलासिता अस्ति शेन्झेन् हुआकियाङ्गस्य प्रवृत्तिः अन्येषां ईर्ष्या अस्ति।

गतशुक्रवासरस्य समापनपर्यन्तं स्टॉकः उच्चैः सवारः आसीत्। परन्तु अस्मिन् सप्ताहे व्यापारदिनद्वये शेन्झेन् हुआकियाङ्गः द्वौ दिवसौ यावत् क्रमशः सीमां यावत् पतितः, यत्र स्थगितस्य लक्षणं दृश्यते।

अस्मात् अधिकं रोमाञ्चकं किं भवेत्।

शेन्झेन् हुआकियाङ्गस्य मुख्यव्यापारः इलेक्ट्रॉनिकघटकानाम् अधिकृतवितरणं भवति, तस्य मुख्यालयः च प्रसिद्धे हुआकियाङ्ग उत्तरे शेन्झेन् इत्यत्र स्थितः अस्ति । वस्तुतः huaqiangbei इति स्थाननामस्य उत्पत्तिः अस्याः कम्पनीयाः प्रत्यक्षतया सम्बद्धा अस्ति । एतादृशस्य कथायुक्तस्य कम्पनीयाः कृते कथं सहसा विपण्यं उड्डीयत?

इदानीं पश्चात् पश्यन् तावत् सरलं न आसीत् स्यात् ।

प्रथमं अगस्तमासस्य प्रथमे दिने शेन्झेन् हुआकियाङ्गस्य महासचिवः सर्वेक्षणस्य समये अवदत् यत्, “कम्पनी hisilicon इत्यस्य उत्पादानाम् पूर्णश्रेणीयाः अधिकृतः एजेण्टः अस्ति तथा च अन्यपक्षेण सह दीर्घकालीनः स्थिरः च सहकारीसम्बन्धः स्थापितः अस्ति” इति यथा वयं सर्वे जानीमः, hisilicon huawei इत्यस्य सुप्रसिद्धा सहायककम्पनी अस्ति, मुख्यतया अर्धचालकयन्त्रनिर्माणे संलग्नः अस्ति । एतेषां शब्दानां अनन्तरं शेन्झेन् हुआकियाङ्गस्य स्टॉकमूल्यं तत्क्षणमेव न उड्डीयत, परन्तु अगस्तमासस्य १५ दिनाङ्के दैनिकसीमालिपिः सहसा कार्ये आगता, ततः चिन्तिता अपि स्थगितुं असम्भवम्

अनेकानाम् दैनिकसीमानां अनन्तरं शेन्झेन् हुआकियाङ्ग् पुनः उत्थाय हिसिलिकोन् इत्यनेन सह सहकारिसम्बन्धं पुनः उक्तवान् । अगस्तमासस्य २१ दिनाङ्कपर्यन्तं शेन्झेन् हुआकियाङ्ग् इत्यनेन सितम्बरमासे आयोजिते hisilicon full connection conference इत्यस्मिन् भागं गृह्णीयात् इति घोषणां निरन्तरं कृतवती, सम्मेलने भागं ग्रहीतुं ग्राहकानाम् आमन्त्रणं करिष्यति इति

एते कथनानि निःसंदेहं उत्प्रेरकाः आसन्, शेन्झेन् हुआकियाङ्गः "सर्वतोऽपि शक्तिशाली hisilicon अवधारणा स्टॉकः" अभवत्, तस्य स्टॉकमूल्यं आकाशगतिम् अकरोत् ।

शेन्झेन् हुआकियाङ्ग् हिसिलिकन् इत्यनेन सह स्वस्य सम्बन्धे एतावत् बलं ददाति यत् सः अवसरं कथं ग्रहीतुं जानाति।

२०१६ तमे वर्षे एव हुवावे इत्यनेन प्रथमं पूर्णतया सम्बद्धं सम्मेलनं कृतम्, यत् अद्यावधि ८ वारं आयोजितम् अस्ति । इदं सम्मेलनं सर्वदा हुवावे इत्यस्य नवीनतमप्रौद्योगिकीप्रवृत्तीनां अवलोकनस्य अवसरः इति गण्यते, उद्योगे च अतीव प्रसिद्धम् अस्ति । अस्मिन् वर्षे प्रथमवारं hisilicon full connection conference आयोजितं भवति, hisilicon इत्यस्य प्रौद्योगिकी-उपार्जनानां प्रदर्शनार्थं बृहत्तमः अवसरः भवितुम् अर्हति

hisilicon एकदा किरिन् चिप्स् कृते बहिः जगति सुप्रसिद्धः आसीत्, परन्तु अन्तिमेषु वर्षेषु, अतीव न्यून-कुंजी अस्ति । इदं पूर्णतया सम्बद्धं सम्मेलनं बहुवर्षेभ्यः विरामस्य अनन्तरं उच्चस्तरीयं पुनरागमनं भवितुमर्हति, अतः स्वाभाविकतया ध्यानं बहु उच्चं भवति।

किं तु अत्यन्तं विचित्रं यत् पूर्ववार्तानुसारं hisilicon full connection conference मूलतः ९ सितम्बर् दिनाङ्के भवितुं निश्चितम् आसीत्, परन्तु तस्मिन् दिने कोऽपि प्रासंगिकः वार्ता न ज्ञातः पश्चात् केचन माध्यमाः सत्यापितवन्तः यत् सम्मेलनं स्थगितम् इव दृश्यते, विशिष्टः समयः अपि अज्ञातः आसीत् ।

एतावत्कालं यावत् वातावरणं निर्मितम् अस्ति, सम्मेलनं च सम्भवतः न भविष्यति इति आश्चर्यं नास्ति यत् शेन्झेन् हुआकियाङ्गः पतति।

ए-शेयरेषु यदि केवलं प्रदर्शनं भवति परन्तु अवधारणा नास्ति तर्हि लोकप्रियः वृषभसमूहः भवितुं कठिनं भवति यदि केवलं अवधारणा अस्ति परन्तु प्रदर्शनं नास्ति तर्हि आधारः ठोसः नास्ति; प्रदर्शनस्य दृष्ट्या शेन्झेन् हुआकियाङ्गस्य प्रदर्शनं अस्य उदयस्य समर्थनं कर्तुं न शक्नोति - गतवर्षे तस्य शुद्धलाभः वर्षे वर्षे आर्धेन कटितः, अस्मिन् वर्षे प्रथमार्धे च तस्य शुद्धलाभः वर्षे वर्षे अन्येन ३०% न्यूनः अभवत् . यदि तया hisilicon अवधारणायाः निर्माणार्थं उपक्रमः न कृतः स्यात् तर्हि एतत् शेयर-बजारे बृहत्तमः वृषभ-स्टॉकः भविष्यति इति कल्पयितुं कठिनं स्यात् ।

आकाशगतितः पतनं यावत्, रोलरकोस्टरस्य अनुसरणं कुर्वन्तः निवेशकानां अतिरिक्तं, अन्यः अपि व्यक्तिः भवितुम् अर्हति यः उत्साहं अनुभवति - शेन्झेन् हुआकियाङ्गस्य वास्तविकः नियन्त्रकः लिआङ्ग गुआंग्वेई। २०२४ तमे वर्षे अन्तरिमप्रतिवेदनस्य अनुसारं शेन्झेन् हुआकियाङ्गस्य बृहत्तमः भागधारकः हुआकियाङ्गसमूहः अस्ति, यस्य ३९.२% भागाः सन्ति । हुआकियाङ्ग-समूहस्य नेता लिआङ्ग् गुआङ्ग्वेइ अस्ति ।

लिआङ्ग गुआङ्ग्वेई ६१ वर्षीयः अस्ति, तस्य जन्म झेजियाङ्ग-राज्यस्य लिन्हाई-नगरे अभवत् । सः आधारभूतसंरचना-इञ्जिनीयरिङ्ग-सैनिकः आसीत् यः दक्षिणदिशि शेन्झेन्-नगरं गतः, अनन्तरं सः शेन्झेन्-विश्वविद्यालये प्रवेशं प्राप्य स्नातकपदवीं प्राप्तवान् । बहु परिश्रमस्य अनन्तरं लिआङ्ग् गुआङ्ग्वेई २००० तमे वर्षे राष्ट्रपतिपदं प्राप्तवान् । हुआकियाङ्ग-समूहस्य महती पृष्ठभूमिः अस्ति । लिआङ्ग् गुआङ्ग्वेइ इत्यस्य परिचयः क्रमेण बॉस लिआङ्ग् इति अभवत्, सः अरबपतिसूचौ नित्यं आगन्तुकः अभवत् ।

हुआकियाङ्ग समूहस्य सूचीकरणमञ्चरूपेण शेन्झेन् हुआकियाङ्गः स्वस्य राजधानीसञ्चालने प्रमुखां भूमिकां निर्वहति । परन्तु शेन्झेन् हुआकियाङ्गस्य मुख्यव्यापारः अनेकवारं परिवर्तितः अस्ति ।

तस्मिन् वर्षे पुनर्गठनस्य अनन्तरं शेन्झेन् हुआकियाङ्ग् प्रथमवारं हुआकियाङ्ग् समूहात् प्रासंगिकसम्पत्त्याः अधिग्रहणं कृत्वा रङ्गटीवीक्षेत्रे प्रवेशं कृतवान् । एतस्य सम्बन्धः अस्ति यत् हुआकियाङ्ग-समूहः प्रारम्भिकेषु वर्षेषु अस्मिन् व्यापारे अस्ति । परन्तु १९८० तमे १९९० तमे दशके यदा शेन्झेन् हुआकियाङ्ग् पुनः रङ्गटीवी-निर्माणं आरब्धवान् तदा स्थितिः दुर्गतिम् अवाप्तवती । अस्माकं परिवर्तनं विना अन्यः विकल्पः नास्ति।

२००८ तमे वर्षे शेन्झेन् हुआकियाङ्ग् इत्यनेन स्वस्य रङ्गटीवी-सम्पत्तयः हुआकियाङ्ग-समूहाय विक्रीतवान्, ततः परं वाणिज्यिक-अचल-सम्पत्त्याः संसाधनं प्राप्तम्, अतः वाणिज्यिक-अचल-सम्पत्-क्षेत्रे संक्रमणं जातम् परन्तु तत् दीर्घकालं न स्थापितं । २०१४ तमे वर्षे लिआङ्ग् गुआङ्ग्वेइ इत्यनेन शेन्झेन् हुआकियाङ्ग इत्यस्य पुनः परिवर्तनं कृत्वा अर्धचालक-उद्योगे प्रवेशस्य निर्णयः कृतः । ततः परं शेन्झेन् हुआकियाङ्ग इत्यनेन सघनरूपेण अधिग्रहणस्य तरङ्गः कृतः, मुख्यतया इलेक्ट्रॉनिकघटककम्पनीषु इक्विटीहिताः । hisilicon इत्यनेन सह अस्य सम्बन्धः २०१७ तमे वर्षे एकस्य अधिग्रहणस्य कारणेन अपि अस्ति - shenzhen huaqiang इत्यनेन shenzhen qinuo technology co., ltd.

उद्योगस्य सम्भावनायाः दृष्ट्या अर्धचालकाः उदयमानः उद्योगः इति मन्यन्ते, तेषां कल्पनास्थानं च रङ्गटीवी-व्यापारिक-अचल-सम्पत्त्याः अपेक्षया बहु अधिकम् अस्ति अन्ततः बॉस लिआङ्गस्य परिवर्तनं चर्चां कृतवान् अस्ति।

सम्प्रति हुआकियाङ्ग-समूहस्य सम्पूर्णं विभागम् अतीव विशालं वर्तते, तस्य नाम "हुआकियाङ्ग-समूहः" अपि अस्ति । शेन्झेन् हुआकियाङ्ग इत्यस्य अतिरिक्तं लिआङ्ग गुआङ्ग्वेइ इत्यस्य न्यू ओटीसी कम्पनी अपि अस्ति - हुआकियाङ्ग फन्टाविल्ड् । तत्सत्यम्, एषा एव कम्पनी यया fantawild theme park निर्मितवती कम्पनीयाः प्रसिद्धतमः ip "bear infested" इति श्रृङ्खला अस्ति । लेपस्य एकमात्रं मक्षिका अस्ति यत् लिआङ्ग गुआङ्ग्वेइ इत्यनेन हुआकियाङ्ग फन्टाविल्ड् इत्यस्य मुख्यफलके सूचीकृत्य बहुप्रयत्नाः कृताः, परन्तु एतावता सः असफलः अभवत् ।

एकमासात् न्यूनेन समये liang guangwei इत्यनेन hisilicon concept इत्यस्य लाभः प्राप्तः प्रश्नः अस्ति यत् एषः वायुः कियत्कालं यावत् प्रवहितुं शक्नोति। शेन्झेन् हुआकियाङ्ग इत्यस्य सदृशं अधुना अन्यः अपि स्टॉकः अस्ति - फोक्सवैगन परिवहनम्, यः "जुलाईमासे सर्वाधिकं भयानकः स्टॉक्" इति प्रसिद्धः अस्ति । वर्षस्य प्रथमार्धे सार्वजनिकयानस्य प्रदर्शनमपि अतीव दुर्बलम् आसीत्, यत्र शुद्धलाभः वर्षे वर्षे ४५% न्यूनः अभवत् तथापि जुलैमासे स्वायत्तवाहनचालनसंकल्पनायाः लोकप्रियतायाः कारणात् दीर्घकालीनस्य मन्दस्य स्टॉकस्य मूल्यं निरन्तरं वर्धमानम् आसीत् .

परन्तु अद्य सार्वजनिकयानयानम् अपि स्वसीमापर्यन्तं पतितम् इति घोषितवान् ।

अतिशीघ्रं उत्तिष्ठति, अतिशीघ्रं पतति च ।