समाचारं

अलीबाबा इत्यस्य २५ तमे वर्षे जैक् मा इत्यनेन आन्तरिकं वक्तव्यं दत्तम् यत् अलीबाबा अलीबाबा इति कारणं आदर्शवादस्य भावनानां च कारणम् अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अलीबाबा-जनानाम् प्रोत्साहनार्थं अलीबाबा-इत्यस्य इन्ट्रानेट्-मध्ये प्रकाशितस्य अलीबाबा-संस्थायाः स्थापनायाः २५ वर्षाणि सितम्बर्-दिनाङ्कः अस्ति ।"अलीबाबा अलीबाबा इति कारणं अस्ति यत् अस्माकं आदर्शवादी भावना अस्ति, वयं भविष्ये विश्वसामः, वयं विपण्यां विश्वसामः, अपि च वयं अधिकं विश्वसामः यत् केवलं दयालुः कम्पनयः एव समाजस्य कृते वास्तविकं मूल्यं निर्मान्ति, ते एव १०२ पूर्णं कर्तुं शक्नुवन्ति -वर्षयात्रा।"

जैक् मा अवदत् यत् - "कृतज्ञतायाः युगे अहं सर्वेषां अलीबाबा-जनानाम् कृतज्ञः अस्मि ये अलीबाबा-स्वप्ने विविधं योगदानं दत्तवन्तः, अस्माकं ग्राहकानाम् अस्माकं प्रति विश्वासस्य सहिष्णुतायाः च कृते, निवेशकानां कृते तेषां अवगमनस्य समर्थनस्य च कृते, सर्वेषु क्षेत्रेषु च कृतज्ञः अस्मि of society for their tolerance towards us , वयं भविष्ये विश्वासं कुर्वती कम्पनीतः भविष्यस्य निर्माणं कुर्वती कम्पनीरूपेण परिणमयितवन्तः।”

२५ वर्षाणां विषये वदन् जैक् मा इत्यनेन यः शब्दः अधिकतया उल्लिखितः सः "गर्वितः" आसीत् ।

सः अवदत् यत्, "गत २५ वर्षेषु मम यत् सर्वाधिकं गर्वः अस्ति तत् न तु वयं कति कम्पनयः स्थापितवन्तः, अपितु एतैः कम्पनयः समाजे कियत् परिवर्तनं मूल्यं च आनयत्" इति। वयं यत् गर्विताः स्मः तत् न यत् वयं कियत् धनं अर्जयामः अथवा अस्माकं विपण्यमूल्यं कियत् अधिकं भवति, अपितु धनं कृत्वा अली-जनानाम् आदर्शाः अद्यापि सन्ति, अद्यापि दयालुः धर्मी च सन्ति इति। " " .

सः अवदत् यत्, "मम गर्वः यत् अस्ति यत् यदि भुक्तिः नास्ति तर्हि वयं भुक्तिं निर्मामः; यदि रसदः नास्ति तर्हि वयं रसदकार्य्ये भागं गृह्णामः; यदि अन्तर्जालसमर्थकप्रौद्योगिकी नास्ति तर्हि वयं मेघे निवेशं कुर्मः; यदि ऋणं न भवति मूल्यवान्, वयं ऋणं अमूल्यं कुर्मः वयं मन्यामहे यत् प्रौद्योगिकी प्रत्येकस्य साधारणस्य व्यक्तिस्य सहायतां कर्तुं शक्नोति, अवश्यं च कर्तुं शक्नोति तथा च प्रौद्योगिक्याः कारणात् प्रत्येकं साधारणं व्यक्तिं गौरवं प्राप्तुं ददाति।”

भविष्यस्य सम्मुखीभूय सः प्रत्यक्षतया अपि उल्लेखितवान् यत् वर्तमानस्य अन्तर्जाल-एआइ-प्रौद्योगिकी वर्धते, विभिन्नेषु उद्योगेषु स्पर्धा तीव्रा अस्ति, अलीबाबा-संस्थायाः बहवः व्यवसायाः च आव्हानानां सम्मुखीभवन्ति सः अवदत् यत् – “कोऽपि कम्पनी कस्मिन् अपि क्षेत्रे सदा प्रथमस्थाने न तिष्ठति, केवलं स्पर्धा एव स्वं दृढं कर्तुं शक्नोति, उद्योगं च स्वस्थं कर्तुं शक्नोति what’s more, अलीबाबा कदापि रक्षिता कम्पनी न अभवत् स्पर्धायाः परिस्थितेः च दबावेन” इति ।