समाचारं

एप्पल् मुकदमा हारति, यूरोपीयसङ्घस्य सर्वोच्चन्यायालयेन निर्णयः कृतः यत् तस्य पृष्ठकररूपेण १३ अरब यूरो दातव्यः

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल्-कम्पन्योः पतन्-प्रक्षेपण-कार्यक्रमस्य एकदिनानन्तरं टेक्-विशालकायः आयरिश-करस्य १३ अरब-यूरो (१४.४ अरब-डॉलर्)-रूप्यकाणां मुकदमेन हारितवान् । अमेरिकी-शेयर-बजारस्य मंगलवासरे उद्घाटनात् पूर्वं एप्पल्-शेयरेषु प्रायः १% न्यूनता अभवत् ।

यूरोपीयसङ्घस्य शीर्षन्यायालयेन मंगलवासरे निर्णयः कृतः यत् एप्पल्-पक्षस्य पक्षे निम्नन्यायालयस्य निर्णयः पलटितव्यः यतोहि न्यायाधीशः भूलवशं निष्कर्षं गतवान् यत् यूरोपीय-आयोगस्य नियामकेन स्वस्य मूल्याङ्कने त्रुटिः कृता इति। यूरोपीयसङ्घस्य सर्वोच्चन्यायालयेन आयर्लैण्ड्-देशः राज्यसहायताकायदानानां उल्लङ्घनं कृत्वा एप्पल्-सङ्घस्य अन्यायपूर्णं प्राधान्यं प्रदत्तम् इति निर्णयः कृतः ।

पृथक् निर्णये यूरोपीयसङ्घस्य शीर्षन्यायालयेन यूरोपीयसङ्घस्य न्यासविरोधि-अधिकारिभिः अल्फाबेट्-कम्पनीयाः गूगल-इत्यस्य तुलना-शॉपिङ्ग्-सेवायाः अन्वेषणपरिणामेषु प्रदर्शितस्य प्रकारस्य विषये २.४२ अरब-यूरो-दण्डस्य निर्णयस्य समर्थनं कृतम्

पश्चात् आयरिश-सर्वकारेण एकस्मिन् वक्तव्ये उक्तं यत् एप्पल्-कम्पन्योः कर-प्रकरणे सम्बद्धाः विषयाः अतीतानां विषयाः सन्ति, ते च आग्रहं कुर्वन्ति यत् ते सर्वासु कम्पनीषु करदातृषु च न्यायपूर्णं व्यवहारं कुर्वन्ति, एप्पल्-कम्पनीभ्यः विशेषकरलाभान् न ददति इति। "आयरलैण्ड्-देशस्य स्थितिः सर्वदा एव आसीत् यत् आयर्लैण्ड्-देशः कस्यापि कम्पनीयाः करदातृणां वा कृते प्राधान्यं कर-व्यवहारं न दास्यति।"

एषः निर्णयः प्रतियोगितानियामकानाम् विजयं चिह्नयति तथा च यूरोपीयसङ्घस्य शीर्षन्यायालयस्य निर्णयः अन्तिमः अस्ति, अर्थात् एप्पल् पुनः अपीलं कर्तुं न शक्नोति।

निर्णयाः बृहत्-प्रौद्योगिकी-कम्पनीनां विषये यूरोपीयसङ्घस्य कठोर-वृत्तिम् अपि रेखांकयन्ति, यत् अन्तिमेषु वर्षेषु विस्तारं कृत्वा तेषां विस्तारं नियन्त्रयितुं व्यापक-विनियमाः प्रवर्तयति |.

एप्पल्-कम्पनी तु अस्य निर्णयेन "निराशः" इति अवदत् । कम्पनीयाः प्रवक्ता दावान् अकरोत् यत् - "वयं यत्र यत्र कार्यं कुर्मः तत्र सर्वाणि कराणि देयानि ददामः, कदापि विशेषव्यवहारः न अभवत्" इति ।

वकीलसंस्थायाः फ्लैड्गेट् इत्यस्य एलेक्स् हाफ्नर् इत्यनेन उक्तं यत् एप्पल् इदानीं १३ अरब यूरो पृष्ठकररूपेण दातव्यः भविष्यति, तथा च सम्भवतः तस्मात् अपि महत्त्वपूर्णं यत् यूरोपीयसङ्घस्य अधिकारिणः न्यायालयाः च बिग् टेक् इत्यस्य बाध्यतां कर्तुं आवश्यके सति स्वस्नायुषु फ्लेक्स् कर्तुं सज्जाः इति नवीनः भावः भविष्यति to कम्पनी आत्मसमर्पणं कृतवती।

प्रकरण पृष्ठभूमि

२०१४ तमे वर्षे यूरोपीय-आयोगेन आयर्लैण्ड्-देशे एप्पल्-कम्पन्योः कर-देयता-विषये अन्वेषणं प्रारब्धम् । आयर्लैण्ड्-देशः अस्य टेक्-विशालकायस्य यूरोपीयसङ्घस्य मुख्यालयः अस्ति ।

२०१६ तमे वर्षे यूरोपीय-आयोगेन आयर्लैण्ड्-देशेन एप्पल्-कम्पनीतः १३ अरब-यूरो-रूप्यकाणां कर-पुनर्प्राप्तिः आवश्यकी इति निर्णयः कृतः, यतः आयर्लैण्ड्-देशेन विगत-२० वर्षेषु एप्पल्-सङ्घस्य कृते अवैध-कर-विच्छेदः प्रदत्तः इति विश्वासः

एप्पल्-आयरलैण्ड्-देशयोः २०१९ तमे वर्षे यूरोपीय-आयोगस्य निर्णयस्य अपीलं कृतम्, २०२० तमे वर्षे यूरोपीय-सङ्घस्य सामान्यन्यायालयेन अमेरिकी-प्रौद्योगिकी-विशालकायस्य एप्पल्-पक्षस्य पक्षः कृतः करविच्छेदः।

२०२३ तमस्य वर्षस्य मे-मासपर्यन्तं यूरोपीयसङ्घस्य स्पर्धानियामकः यूरोपीयसङ्घस्य सर्वोच्चन्यायालये अपीलं कृतवान्, यूरोपीयसङ्घस्य सामान्यन्यायालयस्य निर्णयं पलटयितुं अनुरोधं कृतवान् ।

एप्पल्-विरुद्धं करप्रकरणं बहुराष्ट्रीयकम्पनीनां यूरोपीयसङ्घस्य देशानाञ्च सौदानां विषये यूरोपीयसङ्घस्य न्यासविरोधी आयुक्तायाः मार्ग्रेथ् वेस्टेजर् इत्यस्याः दमनस्य भागः अस्ति। वेस्टेजर् इत्यनेन पूर्वं उक्तं यत् सर्वाणि कम्पनयः आकारं न कृत्वा स्वस्य न्याय्यभागं करं ददति इति सुनिश्चितं करणं आयोगस्य सर्वोच्चप्राथमिकता एव तिष्ठति।

वेस्टेजर् इत्यनेन मंगलवासरे एकं वक्तव्यं प्रकाशितं यत् "अद्य यूरोपीयनागरिकाणां कृते करन्यायस्य च महती विजयः अस्ति। यूरोपीयआयोगः हानिकारककरप्रतिस्पर्धायाः आक्रामककरनियोजनस्य च कार्यं निरन्तरं करिष्यति।

एतत् अन्तिमवारं न भविष्यति यदा एप्पल् यूरोपीयसङ्घस्य लक्ष्यं भवति, अपि। अस्मिन् वर्षे एव यूरोपीय-आयोगेन एप्पल्-इत्यस्य उपरि संगीत-प्रवाह-एप्-वितरण-विपण्ये स्वस्य प्रबल-स्थानस्य दुरुपयोगस्य कारणेन १.८ अर्ब-यूरो-रूप्यकाणां न्यासविरोधी-दण्डः आरोपितः

एप्पल् इत्यनेन प्रतिक्रिया दत्ता यत् यूरोपीय-आयोगेन उपभोक्तृणां हानिः इति किमपि विश्वसनीयं प्रमाणं न दत्तम्, एप्पल् यूरोपीयसङ्घस्य निर्णयस्य अपीलं करिष्यति इति उल्लासपूर्णस्य, प्रतिस्पर्धात्मकस्य, द्रुतगत्या वर्धमानस्य च विपण्यस्य वास्तविकतायाः अवहेलना कृता