समाचारं

sf fengyu बृहत् भाषा प्रतिरूपम् अत्र अस्ति! रसदक्षेत्रक्षमता सामान्यप्रतिरूपं व्यापकरूपेण अतिक्रमयति तथा च २० तः अधिकेषु परिदृश्येषु प्रयुक्ता अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ सितम्बर् दिनाङ्के एसएफ टेक्नोलॉजी इत्यनेन शेन्झेन् अन्तर्राष्ट्रीयकृत्रिमबुद्धिप्रदर्शने रसद-उद्योगस्य ऊर्ध्वाधरक्षेत्रे एकं विशालं भाषा-प्रतिरूपं फेङ्ग्यु-इत्येतत् विमोचितम्, तथा च एसएफ-संस्थायाः विपणने, ग्राहकसेवायां, संग्रहणं, वितरणं च, अन्तर्राष्ट्रीय-सीमाशुल्क-सेवासु च बृहत्-माडलस्य उपयोगः प्रदर्शितः तथा अन्यव्यापाराः खण्डस्य विंशतिभ्यः अधिकेषु परिदृश्येषु व्यावहारिकाः अनुप्रयोगाः। पत्रकारसम्मेलने चीनीयविज्ञानस्य अकादमीयाः शिक्षाविदः याओ जियानक्वान्, अमेरिकन-चिकित्सा-जैविक-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः पान यी, शेन्झेन्-डाकप्रशासनस्य उपनिदेशकः लान् ज़िहुआ, एसएफ-एक्सप्रेस्-समूहस्य सीआईओ, एसएफ-प्रौद्योगिकी-सीईओ गेङ्गः यांकुन् इत्यादयः प्रासंगिकाः विशेषज्ञाः नेतारः च अस्य माइलस्टोन् समयस्य साक्षिणः अभवन् ।
[चित्रम् : फेङ्ग्यु बृहत् मॉडल विमोचन समारोहः]।
इदं प्रतिरूपं सम्प्रति रसद-उद्योगस्य वेदना-बिन्दून् लक्ष्यं कृत्वा बृहत्तमं भाषा-प्रतिरूपं वर्तते, रसद-उद्योगे तस्य अनुप्रयोग-परिदृश्यानि च अत्यन्तं समृद्धानि सन्ति इदं रसद-उद्योगे विविध-पदं कुशलतया सशक्तं कर्तुं शक्नोति, येन सर्वेषां शीघ्रमेव अनुभवी-कार्य-विशेषज्ञः भवितुम् अर्हति तत्सह, एतत् प्रतिरूपं रसद-उद्योगस्य वास्तविक-स्थितेः पूर्णतया विचारं करोति, प्रभावस्य उपयोग-व्ययस्य च मध्ये सन्तुलनं प्राप्नोति, यथार्थतया प्रत्येकं व्यवसायं सशक्तिकरणार्थं बृहत्-माडल-उपयोगाय किफायती करोति, व्यावसायिकतायाः, विश्वसनीयतायाः, व्ययस्य च उत्तमं संतुलनं प्राप्नोति .
प्रक्षेपणसमारोहे एसएफ प्रौद्योगिक्याः एआइओटी इत्यस्य उपाध्यक्षः सोङ्ग क्षियाङ्गः अवदत् यत् रसद-उद्योगः सेवा-उद्योगः अस्ति, तथा च प्रासंगिक-अभ्यासकानां ज्ञान-अनुभव-भण्डारः सेवा-गुणवत्तायाः परिचालन-दक्षतायाः च निकटतया सम्बद्धः अस्ति बृहत्प्रमाणेन प्रयोक्तुं शक्यते । केवलं बृहत्प्रतिमानानाम् आधारेण सशक्तिकरणेन सह विविधपदानां गभीररूपेण संयोजनेन एव सर्वे शीघ्रमेव अनुभविनो कार्यविशेषज्ञाः भवितुम् अर्हन्ति, प्रासंगिकसञ्चालननिर्णयान् शीघ्रं अधिकसटीकतया च सम्पन्नं कर्तुं शक्नुवन्ति, सम्भाव्यव्यापारावकाशानां विषये अन्वेषणं प्राप्नुवन्ति, ग्राहकानाम् उत्तमसेवाः च प्रदातुं शक्नुवन्ति
तस्मिन् एव काले सः एसएफ एक्स्प्रेस् इत्यस्य विशालस्य मॉडलस्य विपणन, ग्राहकसेवा, संग्रहणं वितरणं च, अन्तर्राष्ट्रीय सीमाशुल्कसेवाः अन्येषु व्यापारक्षेत्रेषु च अनुप्रयोगप्रभावानाम् अग्रे परिचयं कृतवान्
ग्राहकानाम् कृते व्यावसायिकावकाशानां रूपान्तरणं त्वरयितुं sf express वर्तमानकाले विपणनचित्रस्य तथा पाठसम्बद्धसामग्रीणां उत्पादनस्य, व्यक्तिगतआवश्यकतानां कृते उत्पादस्य सेवायाश्च अनुशंसानाम्, रिटर्न-आर्डर-परिचयस्य, जोखिम-नियन्त्रणस्य च इत्यादिषु तत् प्रयोजयति ग्राहकसेवायाः दृष्ट्या एसएफ एक्स्प्रेस् न केवलं ग्राहकसेवायाः ग्राहकवार्तालापात् मुख्यसूचनाः शीघ्रं निष्कासयितुं सेवासारांशं च निर्मातुं सहायतां कर्तुं, अपितु सेवायाः गुणवत्तां अधिकं सुधारयितुम् ग्राहकप्रतिक्रियायां अवसरानां विषये अन्वेषणं प्राप्तुं च बृहत् मॉडल्-उपयोगं करोति वर्तमान समये बृहत्प्रतिमानानाम् आधारेण सारांशस्य सटीकता दरः ९५% अतिक्रान्तः अस्ति, येन ग्राहकैः सह संवादस्य अनन्तरं ग्राहकसेवाकर्मचारिणां औसतप्रक्रियासमयः ३०% न्यूनीकृतः अस्ति
लघुभ्रातृणां कृते एसएफ एक्स्प्रेस् नूतनकर्मचारिणः सम्मिलितस्य समयात् आरभ्य लघुभ्रातृभ्यः एकैकं प्रशिक्षणं दातुं डिजिटलजनानाम् उपयोगं करोति दैनिकसंग्रहणप्रसवकार्यक्रमेषु एसएफएक्सप्रेस् विविधप्रश्नान् पृच्छितुं बृहत्माडलानाम् अपि उपयोगं कर्तुं शक्नोति,। यथा वस्तूनि प्रेषयितुं शक्यन्ते वा, मूल्यस्य बीमाकरणं अनुशंसितं वा, कथं संकुलं कर्तव्यम्, भिन्न-भिन्न-वयोवृद्धानां उत्पादानाम् कियत् मूल्यं भवति इत्यादि, भ्रातुः समस्यायाः स्थितिनिर्धारणस्य सटीकता ९८% अधिका अस्ति, भ्रातुः 3 रक्षति प्रतिसत्रं औसतेन निमेषाः, तथा च बृहत् मॉडलः भ्रातुः प्रतिक्रियायाः विश्लेषणं अपि करिष्यति तथा च समये समायोजनं करिष्यति सेवा एजेण्टस्य रणनीतिः प्रमुखविषयाणां निबन्धनस्य दक्षतां सुधारयति तथा च एजेण्टं अधिकं सन्तुष्टं करोति।
तस्मिन् एव काले एसएफ एक्स्प्रेस् इत्यनेन बृहत् मॉडल् इत्यस्य व्यापकसमावेशी अनुप्रयोगाः कार्यान्विताः सन्ति । यथा कार्यालयसहायकाः, एआइ एजेण्ट् इत्यादयः सहस्राधिकपदानि आच्छादितवन्तः । इदं बुद्धिमान् एजेण्ट्-जनानाम् कृते एक-स्थान-सङ्केत-रहितं विकास-मञ्चं अपि प्रदाति, येन अधिकानि भिन्नानि व्यावसायिक-सङ्गठनानि स्वस्य आवश्यकतानुसारं एकस्मिन् दिने स्वस्य बृहत्-माडल-प्रश्न-उत्तर-रोबोट्-निर्माणं कर्तुं शक्नुवन्ति, येन एसएफ-एक्सप्रेस्-संस्थायाः विविध-व्यापाराः पूर्णतया सशक्ताः भवन्ति
सीमाशुल्कपरिदृश्यानां कृते उद्योगे बृहत्प्रतिमानानाम् अनुप्रयोगः दुर्लभः अस्ति । एसएफ एक्स्प्रेस् शीघ्रं निर्धारयितुं बृहत् आदर्शान् प्रयोजयति यत् बहुदेशखण्डानां विविधभाषाणां च सम्मुखे वस्तूनि प्रासंगिकदेशानां सीमाशुल्कनिकासीमानकानां अनुपालनं कुर्वन्ति वा इति एकस्मिन् समये, सीमाशुल्कघोषणाउत्पादानाम् नामानि प्रासंगिकापेक्षानुसारं मानकीकृत्य स्थापयितुं शक्नोति, तथा च उच्चपरिभाषा-कॅमेरा-माध्यमेन प्रासंगिकवस्तूनि अपि शीघ्रं निर्धारयितुं शक्नोति यत् एतत् न केवलं ग्राहकानाम् प्रासंगिककर्मचारिणां च निर्णयं कर्तुं साहाय्यं करोति यत् प्रेषिताः वस्तूनि सीमाशुल्कं पारयितुं शक्नुवन्ति वा इति, अपितु सीमाशुल्क-निकासी-समये अपि सुधारं करोति
तदतिरिक्तं अपराह्णे उपमञ्चे एसएफ-प्रौद्योगिक्याः बृहत्-माडलस्य तकनीकीनिदेशकः जियाङ्ग-शेङ्गपेइ-इत्यनेन प्रौद्योगिकी-अनुसन्धान-विकासयोः विषये फेङ्ग्यु-विचारानाम् अग्रे परिचयः कृतः सः अवदत् यत् एस एफ एक्स्प्रेस् इत्यनेन प्रभावशीलतायाः व्ययस्य च सन्तुलनं विचार्य उद्योगस्य ऊर्ध्वाधरक्षेत्राणां कृते स्वतन्त्रतया विशालभाषाप्रतिरूपं विकसितम्। प्रशिक्षणदत्तांशस्य दृष्ट्या फेङ्ग्यु इत्यस्य प्रशिक्षणदत्तांशस्य प्रायः २०% भागः एसएफ एक्स्प्रेस् तथा उद्योगस्य रसदसप्लाई चेन इत्यनेन सह सम्बद्धः ऊर्ध्वाधरदत्तांशः अस्ति । fengyu has fengyu big model अधिकं रसद-सवेवः अधिकविश्वसनीयः च अभवत्। तस्मिन् एव काले एसएफ एक्स्प्रेस् इत्यनेन रसदक्षेत्रे बृहत्प्रतिमानानाम् मूल्याङ्कनप्रणाली अपि स्थापिता, तथा च आदर्शस्य सामान्यक्षमतायाः, रसदक्षेत्रक्षमतायाः च विस्तृतमूल्यांकनं कृतम् अस्ति वर्तमान समये फेङ्ग्युः लघु-आकारस्य आदर्शैः सह रसदक्षेत्रे बृहत्तर-आकारस्य सामान्य-प्रतिमानानाम् व्यापकं अतिक्रमणं प्राप्तवान् । उदाहरणार्थं, प्रश्नोत्तरपरिदृश्ये मूलसार्वभौमिक आधारस्य तुलने फेङ्ग्यु इत्यस्य त्रुटिदरः ५८% न्यूनीकृतः आसीत्, वास्तविकसमयस्य रसदसूचनानिष्कासनस्य त्रुटिदरः ५२% न्यूनीकृतः इत्यादि एतेन ऊर्ध्वाधरक्षेत्रप्रतिरूपस्य महत्त्वं मूल्यं च पूर्णतया प्रतिबिम्बितम् अस्ति ।
देशस्य नूतनानां उत्पादकशक्तीनां प्रचारस्य सन्दर्भे कृत्रिमबुद्धिः आर्थिकविकासस्य मूलचालकशक्तिषु अन्यतमा अभवत् बृहत् आदर्शानां मूल्यं यथार्थतया मुक्तुं अस्माभिः उद्योगे विशिष्टसमस्यानां समाधानं कर्तुं उद्योगस्य सफलतां प्राप्तुं च ध्यानं दातव्यम्। भविष्ये बृहत्-माडल-प्रौद्योगिक्याः अग्रे विकासेन परिपक्वतायाः च सह एसएफ-एक्सप्रेस् इत्यस्य मतं यत् रसद-उद्योगे बृहत्-माडल-प्रयोगः अधिकविस्तृतः गहनः च भविष्यति, येन सर्वेषां कृते बृहत्तरेण सशक्ततया द्रुततरं अधिकविचारणीय-रसद-सेवानां आनन्दं लभ्यते | आदर्शाः । (चीन आर्थिक समाचार संजाल)
प्रतिवेदन/प्रतिक्रिया