समाचारं

तृतीयकचिकित्सालये वैद्यानाम् नियुक्त्यर्थं त्वचापरीक्षा आवश्यकी भवति यदि परिणामः सकारात्मकः भवति तर्हि तेषां नियुक्तिः न भविष्यति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनः अस्पतालस्य भर्तीदृश्यं प्रति।

यदा भवन्तः विविधानि मूल्याङ्कनानि उत्तीर्णं कृत्वा शीर्षत्रयविश्वविद्यालयानाम् टिकटं प्राप्नुवन्ति। परन्तु शारीरिकपरीक्षायाः अनन्तरं भवन्तः सूचिताः भवेयुः यत् पेनिसिलिनत्वक्परीक्षा सकारात्मका अस्ति, अतः भवन्तः प्रवेशं न प्राप्नुयुः।

अधुना एव हुनान् प्रान्ते तृतीयकचिकित्सालये भर्तीघोषणा व्यापकं ध्यानं आकर्षितवती अस्ति।

अस्मिन् चिकित्सालये विभिन्नविभागेभ्यः अनेकाः चिकित्सकाः नियोजिताः भवन्ति शारीरिकपरीक्षायाः निरीक्षणस्य च समये चिकित्सापदेषु स्थितानां कर्मचारिणां पेनिसिलिन-एलर्जी-परीक्षा करणीयम् अस्ति यदि तेषां योग्यता अयोग्यता भविष्यति।

स्रोतः - हुनान प्रान्तीय मानव संसाधन तथा सामाजिक सुरक्षा विभाग

यदि मम पेनिसिलिनस्य एलर्जी अस्ति तर्हि अहं चिकित्साकार्यं कर्तुं न शक्नोमि वा?

घोषणायाः अनुसारं मुख्यनियुक्तिलक्ष्यं बालरोगविज्ञानं, नेत्रविज्ञानं, जठरान्त्रशल्यक्रिया, हृदयचिकित्सा इत्यादिविभागेषु एसोसिएट् सीनियर् उपाधियुक्ताः वा ततः अधिकानि वैद्याः सन्ति, कुलम् ७ जनाः सन्ति। "चिकित्सापदानां" अतिरिक्तपरीक्षणस्य आवश्यकतानुसारं सर्वेषां आवेदकानां पेनिसिलिन-एलर्जी-परीक्षा करणीयम् अस्ति ।

स्रोतः - हुनान प्रान्तीय मानव संसाधन तथा सामाजिक सुरक्षा विभाग

पेनिसिलिन-एलर्जी-परीक्षायां मुख्यतया रक्ते विशिष्ट-ige-प्रतिपिण्डानां निर्धारणं, औषध-चुनौत्य-परीक्षा, त्वचा-परीक्षणम् इत्यादयः सन्ति ।वाङ्ग ली (छद्मनाम), एकः अन्तःस्थः, प्रकटितवान् यत् अस्याः भर्तीयाः कृते चिकित्सालयेन आवश्यकं अतिरिक्तपरीक्षणं विशेषतया त्वचापरीक्षणे "अन्तर्चर्मपरीक्षणम्" अस्ति, यत् प्रायः नैदानिकव्यवहारे "त्वक्परीक्षणम्" इति उच्यते

वाङ्ग ली इत्यनेन उक्तं यत् अयं चिकित्सालयः उच्चस्तरीयप्रतिभान् वा साधारणचिकित्सककर्मचारिणः वा नियोजयति वा, शारीरिकपरीक्षायाः समये विशेषतया पेनिसिलिनत्वक्परीक्षायाः आवश्यकता भविष्यति "एतत् बहुवर्षेभ्यः अस्ति।

अन्तिमेषु वर्षेषु “मद्यस्य, पेनिसिलिनस्य, सेफालोस्पोरिन्-एलर्जी-त्वक्-परीक्षणस्य च अतिरिक्तपरीक्षणस्य” समानानि आवश्यकतानि प्रायः अनेकेषां घरेलु-तृतीय-अस्पतालानां भर्ती-घोषणासु दृश्यन्ते

स्रोतः : longshan county people’s government आधिकारिकजालस्थलं, anhui प्रान्ते तृतीयकचिकित्सालये भर्तीघोषणा

चिकित्साकर्मचारिणां नियुक्तौ पेनिसिलिनत्वक्परीक्षणं किमर्थं दृश्यते ?

भर्ती-चिकित्सालये प्रासंगिकाः कर्मचारिणः अवदन् यत् एषा आवश्यकता अस्य तथ्यस्य आधारेण अस्ति यत् निदान-उपचार-वातावरणे चिकित्सा-कर्मचारिणः पेनिसिलिन-सम्बद्धाः भवितुम् अर्हन्ति, तथा च ते चिन्तिताः सन्ति यत् पेनिसिलिन-एलर्जी-युक्ताः चिकित्सा-कर्मचारिणः अनन्तरं चिकित्सा-कार्य्येषु तीव्र-एलर्जी-प्रतिक्रियाः भविष्यन्ति |.

अस्य भरणस्य कारणेन चिकित्सासहकारिणां मध्ये उष्णचर्चा अभवत् । केचन वैद्याः पूर्वं कदापि न दृष्टवन्तः इति अवदन्, अन्ये तु अनुरोधः विशेषः स्वीकार्यः च नास्ति इति अवदन् । स्रोतः - dingxiangyuan समुदाय

परन्तु, यदि भवतः पेनिसिलिन-एलर्जी अस्ति तर्हि चिकित्साकार्यं कर्तुं वास्तवमेव असम्भवं वा?

अधिकांशचिकित्सालयेषु चिकित्साकर्मचारिणां नियुक्तौ पेनिसिलिन-एलर्जी-परीक्षणस्य आवश्यकता नास्ति वास्तविक-चिकित्सा-स्थितौ केषाञ्चन चिकित्सा-कर्मचारिणां पेनिसिलिन-एलर्जी-इतिहासः अवश्यमेव भवति

केचन वैद्याः अवदन् यत् बाल्ये तेषां तीव्रः पेनिसिलिन-एलर्जी आसीत्, अद्यापि ते चिकित्सा-कार्यं कुर्वन्ति, ये पेनिसिलिन-एलर्जी-कारणात् चिकित्सा-नर्सिंग-कार्यं कर्तुं असमर्थाः सन्ति, अन्ततः तेषां पदं स्थानान्तरितम् अभवत्

स्रोतः - dingxiangyuan समुदाय

केचन वैद्याः मन्यन्ते यत् पेनिसिलिन-एलर्जी-रोगयुक्ताः जनाः चिकित्सा-अभ्यासाय उपयुक्ताः न सन्ति, तथा च चिकित्सा-छात्राणां प्रवेशात् पूर्वं प्रासंगिक-विनियमाः करणीयाः तथापि एकः आकारः पेनिसिलिन-एलर्जी-युक्तः इति न प्रवर्तते सर्वाणि चिकित्साकार्यं।

"भर्तौ त्वचापरीक्षणस्य आवश्यकता नियोक्तृणां नियोक्तृणां कर्मचारिणां च रक्षणार्थं अनुरोधं प्रतिनिधितुं शक्नोति, परन्तु तीव्र-एलर्जी-संभावना समस्या अस्ति।

सूचोवविश्वविद्यालयस्य बालचिकित्सालये उपमुख्यौषधविक्रेता झोउ मी इत्ययं कथयति यत्, "अथ च यदि चिकित्सासंस्थायां एतादृशः भर्तीनियमः दृश्यते तर्हि भविष्ये अन्यैः चिकित्सालयैः तस्य अनुसरणं भविष्यति, सामान्यीकरणस्य कारणं भविष्यति वा? ततः च एषः भेदभावपूर्णः भविष्यति रोजगारस्य आवश्यकता?"

कानूनीस्तरस्य सम्प्रति पेनिसिलिनस्य एलर्जीयुक्ताः जनाः चिकित्साकार्यं कर्तुं शक्नुवन्ति वा इति विषये स्पष्टविनियमाः नास्ति ।

"एकः आवेदकः इति नाम्ना पेनिसिलिनस्य एलर्जी अस्ति इति कारणेन वैद्यस्य प्रवेशं नकारयितुं निश्चितरूपेण अवैधम् अस्ति। सम्प्रति गुओको लॉ फर्म (तियानजिन्) इत्यस्य वकीलः झाङ्ग योङ्गक्वान् इत्यनेन उक्तं यत् अस्मिन् प्रकरणे... applicant व्यक्तिः मुकदमान् कर्तुं चयनं कर्तुं शक्नोति।

"किन्तु अन्यतरे नियमानाम् अभावे वयं यंत्रवत् प्रत्यक्षतया च न निर्धारयिष्यामः यत् चिकित्सालयस्य व्यवहारः अवैधः अस्ति। तस्य स्थाने नियोक्तुः युक्तियुक्तं व्याख्यानं दातुं आवश्यकम्, यथा एतादृशाः नियमाः किमर्थं निर्गताः, श्रमिकाणां प्रकाराः च involved.

झाङ्ग योङ्गक्वान् इत्यस्य मतं यत्,उपर्युक्तस्थितेः आधारेण नियोक्ता स्वतन्त्रतया तादृशानि आवश्यकतानि वा प्रतिबन्धानि वा निर्मातुं शक्नोति यत् नियोक्ता उचितं मन्यते तथापि यद्यपि मूल अभिप्रायः उत्तमः इति भासते तथापि पद्धतिः अत्यन्तं अवैज्ञानिकः अस्ति

"अस्पतालः कार्यसम्बद्धानां चोटानां परिहारं कर्तुम् इच्छति स्यात्, परन्तु वस्तुतः सः मूर्खतापूर्णं पद्धतिं स्वीकुर्वति। यदा त्वचापरीक्षायाः सटीकता प्रश्नाय उद्घाटिता भवति तदा शीर्षस्तरीयः चिकित्सालयः, व्यावसायिकचिकित्सासंस्थारूपेण, तत् क निर्णायकं कारकं, यत् किञ्चित् हास्यास्पदम् अस्ति .

आवेदकानां परीक्षणार्थं त्वचापरीक्षायाः उपयोगः न वैज्ञानिकः न च युक्तियुक्तः ।

पेनिसिलिन-एलर्जी-परीक्षायै "त्वक्-परीक्षणस्य" उपयोगेन अनेकेषां वैद्यानां विरोधः उत्पन्नः अस्ति ।

डिङ्गक्सियाङ्गयुआन् इत्यनेन प्रायोजितस्य सर्वेक्षणे ६०% अधिकाः चिकित्साप्रयोक्तारः भर्तीकाले पेनिसिलिनत्वक्परीक्षां कुर्वन्तः चिकित्सालयैः सह सहमताः न आसन्: दुर्विचारः करणीयः, आवेदनस्य अवसरं च हातुं सुलभम् अस्ति

स्रोतः - dingxiangyuan समुदाय

यदा एलर्जी-परीक्षायै त्वचापरीक्षायाः उपयोगः भवति तदा दुर्निदानस्य सम्भावना का भवति ?

"पेनिसिलिनस्य कारणेन ये एलर्जीः भवितुम् अर्हन्ति, तेषु अनेकाः प्रकाराः सन्ति, यत्र प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च एलर्जी प्रतिक्रियाः सन्ति। केचन एलर्जीः विलम्बिताः भवन्ति इति औषधविदः झोउ मी इत्यनेन उक्तं यत् चिकित्सकीयदृष्ट्या त्वचापरीक्षा केवलं पेनिसिलिनस्य सम्भावनायाः परीक्षणं निश्चितरूपेण कर्तुं शक्नोति विस्तारः तत्कालं एलर्जी-प्रतिक्रियायुक्ताः जनाः अन्यप्रकारस्य सम्यक् परिचयं कर्तुं न शक्नुवन्ति ।

तदतिरिक्तं उच्चः मिथ्यासकारात्मकः दरः अपि एकः प्रमुखः समस्या अस्ति यस्याः अवहेलना पेनिसिलिनत्वक्परीक्षणस्य उपयोगे कर्तुं न शक्यते ।

सिचुआन् विश्वविद्यालयस्य पश्चिमचाइना-अस्पतालस्य एलर्जी-केन्द्रेण कृतस्य अध्ययनस्य अनुसारं मम देशे ये रोगिणः "पेनिसिलिन-एलर्जी" इति दावान् कुर्वन्ति, तेषां आर्धाधिकाः रोगिणः वस्तुतः केवलं सकारात्मकं त्वचापरीक्षां कृतवन्तः, तेषु ९९% जनाः मिथ्याः सन्ति सकारात्मकाः।

"संशोधनानन्तरं वयं पश्यामः यत् विद्यमानानाम् आन्तरिकचिकित्सासंस्थासु पेनिसिलिनत्वक्परीक्षणस्य अत्यधिकाः संकेताः सन्ति। त्वचापरीक्षणसञ्चालने नियन्त्रणस्य अभावः, त्वचापरीक्षासमाधानस्य अत्यधिकमात्रा, अशुद्धव्याख्यामानकानां च समस्याः सन्ति, यस्य परिणामेण अत्यन्तं उच्चः भवति false positive rate." सिचुआन् विश्वविद्यालयः पश्चिमचीनस्य अस्पतालस्य एलर्जीकेन्द्रस्य उपनिदेशकः मेङ्ग जुआन् इत्यनेन उक्तं यत् पेनिसिलिन-एलर्जी-इतिहासस्य कोऽपि शङ्कितः इतिहासः विना सर्वेषु व्यक्तिषु सार्वभौमिकं अन्धविवेकी च त्वचापरीक्षां कर्तुं अयुक्तम्।

"प्रासंगिक अध्ययनानाम् अनुसारं मौखिक-अथवा इन्फ्यूज्ड् पेनिसिलिन-द्वारा एव उत्पद्यमानानि तीव्र-एलर्जी-प्रतिक्रियाः अत्यन्तं न्यून-संभावना-घटनानि सन्ति, यत्र केवलं ०.००४% तः ०.०१५% पर्यन्तं सम्भावना भवतिइञ् चनैदानिकनिदानं चिकित्साक्रियासु च पेनिसिलिनस्य व्यावसायिकसंपर्कस्य, सम्पर्कस्य वा श्वासस्य वा कारणेन चिकित्साकर्मचारिणां कृते तीव्र-एलर्जी-प्रतिक्रियाः केवलं दुर्लभाः भविष्यन्ति

स्रोतः - पत्रम्

तदतिरिक्तं, बहुविध-अध्ययनेन निरन्तरं ज्ञातं यत् पेनिसिलिन-एलर्जी-चिह्नानां प्रायः ९०% परीक्षणसमये अशुद्धाः भवन्ति, अर्थात् एते रोगिणः वास्तवतः एलर्जी-युक्ताः न सन्ति, पुनः आव्हानं प्राप्य पेनिसिलिनं सहितुं समर्थाः भवन्ति

यदि कश्चन अभ्यर्थी पेनिसिलिनस्य एलर्जी नास्ति सः त्वचापरीक्षायां मिथ्या सकारात्मकस्य कारणेन अङ्गीकृतः भवति तर्हि अन्यायः भविष्यति।

"यदि कश्चन आवेदकः मिथ्या सकारात्मकस्य कारणेन अस्वीकृतः भवति तर्हि सः पुनः परीक्षणार्थं वा अपीलार्थं वा आवेदनं कर्तुं शक्नोति, "यत् उजागरं भवति तत् चिकित्सानीतिशास्त्रस्य समस्या नास्ति, अपितु चिकित्साप्रौद्योगिक्याः समस्या अस्ति।एकः व्यावसायिकः चिकित्सासंस्था इति नाम्ना, भर्तीकाले अहं चिकित्सा-उद्योगेन प्रायः परित्यक्तं परीक्षणं मानकं मन्ये, अत्याधुनिक-संशोधनस्य, उद्योग-दृष्टिकोणानां च जागरूकतायाः अभावः च अस्ति

वास्तविकनियुक्तिशारीरिकपरीक्षायां अन्यस्य त्वचापरीक्षायाः आवेदनं कर्तुं कठिनं भवति तथा च प्रथमा त्वचापरीक्षा वा पुनःपरीक्षा वा, सम्भाव्यसुरक्षासंकटाः सन्ति

यदि चिकित्साकर्मचारिणः खलु पेनिसिलिनस्य अत्यन्तं एलर्जीयुक्ताः सन्ति तथा च सम्पर्केन वा श्वासेन वा एलर्जीम् उत्पन्नं कर्तुं शक्नुवन्ति तर्हि त्वचापरीक्षायाः कारणात् अपि तीव्रं एलर्जी प्रतिक्रिया भवितुम् अर्हति यया जीवनस्य कृते खतरा भवतिमेङ्ग जुआन् अवदत् यत् - "व्यावसायिक-एलर्जी-परीक्षणार्थं त्वचापरीक्षाणां उपरि अवलम्बनं न केवलं जोखिमान् परिहर्तुं न शक्नोति, अपितु जोखिमान् विरोधाभासान् च सृजति" इति ।

आभारः : अस्य लेखस्य व्यावसायिकरूपेण समीक्षा सिचुआन विश्वविद्यालयस्य पश्चिमचीन-अस्पतालस्य एलर्जी-केन्द्रस्य उपनिदेशकेन मेङ्ग जुआन्, सुझोउ विश्वविद्यालयस्य बाल-अस्पतालस्य उपनिदेशकः झोउ मी, गुओको-कानून-संस्थायाः (तियानजिन्) वकिलः झाङ्ग योङ्गक्वान् च कृतम् ) ९.

अस्य लेखस्य लेखकः योजनाकारश्च: sysoon|निर्माता: carrollero