समाचारं

चीनदेशस्य उपग्रहचित्रेषु सिद्धं भवति यत् बी-२१ इत्यस्य आकारः सहसा वर्धितः, चीनदेशं प्रति सामरिकः "फड्ज्" अपि असफलः अभवत्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसैन्य-उद्योगेन विकसितं बृहत्-उत्पादनं प्रविष्टं च बी-२१ रणनीतिक-बम्ब-विमानं प्रथमं षष्ठ-पीढीयाः विमानम् इति दावान् क्रियते, भविष्ये चीन-विरुद्धं सैन्य-निवारणस्य महत्त्वपूर्णं कार्यं स्वीकुर्यात् चीनीय-अन्तर्जाल-माध्यमेन बी-२१-विमानं चीन-देशस्य कृते सामरिक-धमकी अस्ति वा न वा इति विषये विवादः अभवत्, अथवा तस्य कियत् महत् खतरा वर्तते इति सर्वाधिकं महत्त्वपूर्णं कारणं यत् बी-२१-विमानं मध्यम-आकारस्य सामरिक-बम्ब-प्रहारकं मन्यते . वर्तमान समये बी-२१ इत्यस्य आकारस्य विषये घरेलुनिर्णयाः मुख्यतया नॉर्थरॉप् कम्पनीद्वारा विमोचितानाम् छायाचित्रेभ्यः आगच्छन्ति आवश्यकानां सन्दर्भवस्तूनाम् अभावात् सटीकदत्तांशं दातुं कठिनम् अस्ति

पूर्वं अमेरिकीवायुसेनापत्रिका बी-२१ तथा बी-२ इत्येतयोः आकारतुलनायाः प्रकाशने अग्रणी आसीत् : बी-२ इत्यस्य पक्षविस्तारः ५२ मीटर् अधिकं भवति, यदा तु बी-२१ इत्यस्य पक्षविस्तारः न्यूनः अस्ति ४५ मीटर्; तस्य तुलनां रूसी tu-160 "श्वेतहंस" रणनीतिकबम्बविमानेन सह, यस्य पक्षविस्तारः 57 मीटर्, दीर्घता 55 मीटर्, अधिकतमं उड्डयनभारं च 275 टन अस्ति, द्रष्टुं शक्यते यत् बी-21 इति tu-160 इत्यस्य आकारस्य अर्धात् न्यूनं , केवलं मध्यम-आकारस्य सामरिक-बम्ब-प्रहरकः ।

अन्येन अमेरिकनव्यावसायिकविमानपत्रिकायाः ​​अमेरिकन "विमानसप्ताह" पत्रिकायाः ​​उजागरितदत्तांशः अपि अधिकं आक्रोशजनकः अस्ति बी-२१ इत्यस्य आकारस्य आँकडानां लम्बता १५.८ मीटर्, पक्षविस्तारः ४०.२ मीटर् च अस्ति यदि एतत् सत्यं भवति तर्हि बी-२१ इत्येतत् किमपि प्रकारस्य उन्नतप्रौद्योगिकीम् अङ्गीकुर्वति चेदपि अपर्याप्तपरिमाणस्य कारणात् अधिकतमं युद्धत्रिज्या अतीव सीमितं भवति, चीनदेशाय तया यत् खतरा भवति तत् बहु न्यूनीकरिष्यते

अमेरिकनजनानाम् दृष्ट्या चीनीय-एच्-२०-विमानात् पूर्वं बी-२१-विमानस्य प्रारम्भः अभवत्, चीनदेशस्य कृते समीचीनदत्तांशं प्राप्तुं कठिनं करणीयम् इति सर्वोत्तमम् । परन्तु कागजः सर्वदा अग्निम् आच्छादयितुं न शक्नोति चीन चाङ्ग्वाङ्ग उपग्रह प्रौद्योगिकी कम्पनीयाः "जिलिन्-1" उपग्रहः अद्यैव अनेकाः उच्चपरिभाषा-चित्रं गृहीत्वा अन्ततः बी-21 परीक्षणस्य स्थितिं गृहीतवान् तथा च आर-11 ईंधन भरण-ट्रकेन सह तुलनां कृतवान् बी-२१ आयामानां विषये सत्यं प्राप्तवान् ।

इदानीं यत् पुष्टिः कर्तुं शक्यते तत् अस्ति यत् बी-२१ विमानसप्ताहेन प्रकटितदत्तांशतः सम्पूर्णं वृत्तं बृहत्तरम् अस्ति, यस्य पक्षविस्तारः ६.६ मीटर् दीर्घः, दीर्घता २.७ मीटर् दीर्घः च अस्ति अस्य अर्थः अस्ति यत् तस्य पक्षविस्तारः ४६.८ मीटर् यावत् भवितुं शक्नोति तथा च तस्य... लम्बता ४६.८ मीटर् यावत् भवितुम् अर्हति । अमेरिकीवायुसेनापत्रिकायाः ​​पूर्वानुमानदत्तांशः अपि अयं दत्तांशः अतिक्रान्तवान् ।

नवीनतम आयामानुसारं पूर्वं अनुमानितस्य १०० टनस्य अपेक्षया बी-२१ इत्यस्य अधिकतमं उड्डयनभारं १२० टनपर्यन्तं भवितुम् अर्हति, तस्य अधिकतमं व्याप्तिः १०,००० किलोमीटर् यावत् भवितुम् अर्हति, तस्य युद्धत्रिज्या च ४,००० किलोमीटर् यावत् भवितुम् अर्हति अर्थात् बी-२१ विमानं गुआम-आधारात् विमान-इन्धन-पूरणं विना उड्डीयते, चीनस्य तटीयक्षेत्रेभ्यः च गम्भीरं खतरान् जनयितुं शक्नोति ।

बी-२१ "प्रवेशकवायुश्रेष्ठता" इति बम्बविमानरूपेण परिकल्पितः, स्थापितः च, यः चीनस्य वायुरक्षाव्यवस्थां भङ्ग्य बमप्रहारं कर्तुं अन्तःभूमिं प्रविशति केवलं २० विमानानि सन्ति इति बी-२ इत्यस्य तुलने बी-२१ इत्यनेन प्रायः १०० विमानानि नियोजितव्यानि सन्ति । यदि वयं मन्यामहे यत् b-21 इत्यस्य b-2 इत्यस्य अपेक्षया दूरतरं शक्तिशाली परिस्थितिजागरूकता जटिलदत्तांशसंसाधनक्षमता च अस्ति, तस्य युद्धक्षेत्रे जीवितत्वं च अधिकं प्रबलं भवति तर्हि वयं वास्तवतः एतादृशं मञ्चं न्यूनीकर्तुं न शक्नुमः

यथा अमेरिका-देशः बी-२१-विमानस्य परिमाणं गोपनीयं कृत्वा चीनदेशं रणनीतिकरूपेण "वञ्चयति" वा इति? न मूढं कर्तव्यम् । यतो हि चीनदेशे पूर्वमेव एच्-६के इत्यादीनि मध्यमपरिधि-रणनीतिक-बम्ब-विमानानि सन्ति, अतः वयं यत् चोरी-रणनीतिक-बम्ब-विमानं विकसयामः तत् गुरुं भवितुमर्हति अर्थात् बी-२ इत्यस्मात् लघुः न भविष्यति |. चीनीयवायुसेनायाः विदेशेषु सैन्यकेन्द्राणि नास्ति, तथा च चोरी-रणनीतिक-बम्ब-प्रहारकैः परमाणु-रणनीतिक-निवारण-मिशनं कर्तव्यं भवति, यतः १२,००० किलोमीटर्-दूरे स्थितानि लक्ष्याणि प्रहारस्य क्षमतां प्राप्तुं आरूढ-क्षेपणास्त्र-शस्त्राणां आवश्यकता भवति एतदर्थं चीनस्य चोरी-रणनीतिक-बम्ब-विमानानाम् आवश्यकता अस्ति यत् ते न केवलं विशालाः भवेयुः, अपितु दीर्घदूरपर्यन्तं क्षेपणास्त्रशस्त्राणि वहितुं समर्थाः भवेयुः ।

अस्मात् दृष्ट्या बी-२१-विमानस्य आकारः बाह्य-अपेक्षां अतिक्रमति चेदपि चीनस्य आगामि-रणनीतिक-बम्ब-विमानस्य अपेक्षया अद्यापि बहु लघुः अस्ति इति द्रष्टव्यम् अस्ति यत् अस्मिन् क्षेत्रे चीन-अमेरिका-देशयोः स्पर्धायां कस्य लाभः भविष्यति | .