समाचारं

नीतिधारकाणां धोखाधड़ीं कृत्वा संस्थाद्वयं दण्डः दत्तः उद्योगः : उपभोक्तृभिः बीमाक्रयणकाले बीमासन्धिमध्ये उत्तरदायित्वं, समयसीमा, दराः इत्यादिषु विवरणेषु अधिकं ध्यानं दातव्यम्।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर् दिनाङ्के वित्तीयनिरीक्षणस्य राज्यप्रशासनस्य लिओनिङ्ग् शाखायाः चत्वारि दण्डाः जारीकृताः तथा च फ्यूडे जीवनबीमा लिओनिङ्ग् शाखा च पॉलिसीधारकान् धोखाधड़ीं दत्तवन्तः।

विशेषतया, फुडे जीवनबीमा लिओनिङ्गशाखायाः कृते पॉलिसीधारकाणां धोखाधड़ीं कृत्वा २१०,००० आरएमबी दण्डः कृतः; हुआक्सिया लाइफ बीजिंग दूरभाषविक्रयकेन्द्रे पॉलिसीधारकाणां धोखाधड़ीं कृत्वा बीमाअनुबन्धसम्बद्धानि महत्त्वपूर्णसूचनाः पॉलिसीधारकाणां कृते गोपयितुं ५०,००० युआन् दण्डः दत्तः;

"दैनिक आर्थिकसमाचार" इति संवाददातारः अवलोकितवन्तः यत् नीतिधारकाणां वञ्चनं एकान्तप्रकरणं न भवति एषा घटना प्रायः व्यक्तिगतबीमा, सम्पत्तिबीमा, बीमामध्यस्थकम्पनीषु च भवति।उपभोक्तृत्वेन एजेण्टैः दूरविपणकैः वा कथं वञ्चितः न भवेत् ?उद्योगस्य अन्तःस्थजनाः तत् सूचयन्तिएकतः, २.एजेण्टस्य विक्रययोग्यतां, अनुभवं, ग्राहकसमीक्षां वा कार्यप्रदर्शनम् इत्यादीनि अवगत्य भवान् एजेण्टस्य व्यावसायिकतां चिन्तयितुं शक्नोति;अपरं तु .बीमायाः आवेदनं कुर्वन् बीमाअनुबन्धे बीमादायित्वं, छूटखण्डाः च इत्यादिषु महत्त्वपूर्णेषु खण्डेषु ध्यानं दत्तव्यम् ।

पॉलिसीधारकान् वञ्चयित्वा बहवः बीमाकम्पनयः दण्डिताः सन्ति

दूरविपणनम्, मध्यस्थाः, एजेण्ट् इत्यादयः बीमाविक्रयणस्य मुख्यमार्गाः सन्ति तथापि विक्रयप्रयोजनं प्राप्तुं केचन विक्रयकर्मचारिणः नीतिधारकाणां कृते नीतिशर्तानाम् सत्यतापूर्वकं परिचयं कर्तुं, नीतिधारकाणां कृते महत्त्वपूर्णसूचनाः गोपयितुं वा विकृतं कर्तुं वा असफलाः भविष्यन्ति, येन नीतिधारकाः... वञ्चितः वा भ्रमितः वा सन् बीमानिर्णयान् करणं।

"दैनिक आर्थिकवार्ता" इति संवाददातारः अवलोकितवन्तः यत् अस्मिन् वर्षे आरभ्य अनेकेषां बीमासंस्थानां बीमामध्यस्थानां च बीमा एजेण्ट्-जनानाम् वञ्चनायाः कारणेन दण्डः कृतः अस्ति उदाहरणार्थं, अनरुन् इन्टरनेशनल् इन्शुरन्स ब्रोकरेज (बीजिंग) कम्पनी लिमिटेड् इत्यनेन अन्तर्जालबीमाविक्रयणस्य कारणेन "छूटः" "लॉटरीविजयः" इत्यादिभिः मिथ्यासूचनाभिः नीतिधारकान् वञ्चितं, नियमानुसारं अन्तर्जालबीमाविक्रयव्यवहारस्य अनुसन्धानयोग्यं प्रबन्धनं कर्तुं असफलः अभवत् , अन्येषां अनुचितसाधनानाम् उपयोगं च कृतवान् ।

पर्यवेक्षणेन बहुवारं सम्बन्धितव्यवहारस्य जोखिमचेतावनी अपि जारीकृता अस्ति तथा च उपभोक्तृभ्यः स्मरणं कृतम् यत् ते बीमायाः संरक्षणकार्यं सम्यक् अवगन्तुं उच्चव्याजदरेण न प्रेरिताः भवेयुः।परन्तु नियामकप्रधिकारिभिः निर्गतदण्डानुसारं वञ्चनकारकाः इत्यादयः व्यवहाराः पूर्णतया न अन्तर्धानं कृतवन्तः यत् अद्यापि काले काले नीतिधारकाणां वञ्चनाकरणं किमर्थं भवति?

संवाददाता अवलोकितवान् यत् बीमा उद्योगस्य अत्यन्तं मानकीकृतक्षेत्रे यद्यपि बीमाकम्पनयः समग्ररूपेण संगठनात्मकसंरचनारूपेण तथापि तेषां निदेशकमण्डलानि वरिष्ठप्रबन्धनदलानि च सामान्यतया उच्चस्तरीयं अखण्डतां उत्तरदायित्वं च प्रदर्शयन्ति, बीमाकम्पनीनां तृणमूलसञ्चालकानां अल्पसंख्या प्रीमियमस्य अनुसरणेन प्रेरिताः भवन्ति विकासः, कार्यप्रदर्शनं लाभं च सुदृढं करणं, विभागीयव्यक्तिगतहितं च उपभोक्तृणां बीमाशर्तानाम् अवगमनस्य अभावस्य लाभं लभन्ते तथा च नीतिधारकान् प्रमुखसूचनाः जानी-बुझकर गोपयित्वा, अतिशयोक्तिं कृत्वा सूचनां असमानं कर्तुं प्रेरयन्ति उत्पादलाभान्, अथवा भ्रामकप्रचारं कृत्वा कतिपयेषु परिस्थितिषु क्रयणनिर्णयान् कुर्वन्तु तथा च अन्ते बीमाउत्पादानाम् क्रयणं कुर्वन्तु ये भवतः आवश्यकतां न पूरयन्ति।

अस्मिन् विषये बीजिंग पैपाई डॉट कॉम बीमा एजेन्सी कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः याङ्ग फैन् इत्यनेन सुझावः दत्तः यत् बीमाकम्पनीभिः बीमा एजेण्टस्य चयनं प्रशिक्षणं च तन्त्रं स्थापयितव्यं, सुधारं च कर्तव्यं येन एजेण्टेषु व्यावसायिकगुणाः सन्ति इति सुनिश्चितं भवति। तस्मिन् एव काले वयं एजेण्ट्-जनानाम् दैनिक-परिवेक्षणं सुदृढं करिष्यामः, मूल्याङ्कन-व्यवस्थां कठोररूपेण कार्यान्विष्यामः, उल्लङ्घनानां च भृशं निवारणं करिष्यामः |. तदतिरिक्तं बीमाकम्पनीभिः एजेण्ट्-जनानाम् अनुपालनेन कार्यं कर्तुं मार्गदर्शनार्थं स्पष्टानि मानदण्डानि प्रणाल्यानि च निर्मातव्यानि ।

उपभोक्तृभ्यः बीमाक्रयणकाले छूटखण्डादिषु अनुबन्धविवरणेषु ध्यानं दातव्यम्

नीतिधारकाणां धोखाधड़ीं न्यूनीकर्तुं नियामकप्रधिकारिभिः विगतवर्षद्वये अपि अनेकाः नीतयः नियमाः च निर्गताः, आवश्यकानि सुधारणकार्याणि कृतवन्तः, बीमाविक्रयव्यवहारस्य प्रबन्धनं सुदृढं कृतवन्तः, उपभोक्तृणां वैधअधिकारस्य हितस्य च रक्षणं कृतवन्तः .

२०२१ तमे वर्षे एव पूर्वस्य चीनबैङ्किंग-बीमा-नियामक-आयोगेन व्यक्तिगतबीमा-बाजारे अराजकतां नियन्त्रयितुं गहनं विशेषं कार्यं कृतम् । विक्रयव्यवहारस्य दृष्ट्या वयं विक्रयप्रक्रियायाः कालखण्डे उपभोक्तृणां भ्रामीकरणं, उत्पादानाम् परायाकरणं, अनुचितप्रबन्धनं च इत्यादीनां व्यवहारानां नियन्त्रणे केन्द्रीकुर्मः । सितम्बर २०२३ तमे वर्षे वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनेन "बीमाविक्रयव्यवहारस्य प्रशासनस्य उपायाः" जारीकृताः, यस्मिन् बीमाविक्रयव्यवहारस्य त्रयः चरणाः विभक्ताः आसन्: बीमाविक्रयात् पूर्वं व्यवहारः, बीमाविक्रयस्य समये व्यवहारः, बीमाविक्रयणस्य अनन्तरं व्यवहारः च, विभिन्नपदार्थानां लक्षणं भेदयित्वा, क्रमशः तेषां वर्गीकरणं च।

दण्डस्य दृष्ट्या अपि पर्यवेक्षणेन महत् प्रयत्नः कृतः अस्ति अस्मिन् वर्षे एप्रिलमासे एकस्य बीमा एजेण्टस्य अधिकतमं "आजीवनं प्रतिबन्धः" इति दण्डः दत्तः ।

एजन्सी इत्यस्य आन्तरिकविनियमानाम् नियामकदण्डानां च उपरि अवलम्बनस्य अतिरिक्तं उपभोक्तृभिः बीमाउत्पादानाम् क्रयणकाले केषु विषयेषु ध्यानं दातव्यम्?याङ्ग फैन् इत्यस्य मतं यत् वयं द्वयोः पक्षयोः आरम्भं कर्तुं शक्नुमः। प्रथमं यदि भवान् अफलाइन-रूपेण बीमाक्रयणं करोति तर्हि विश्वसनीयं बीमा-एजेण्टं अन्वेष्टुम्। यदा उपभोक्तारः एजेण्टस्य योग्यतां अनुभवं च अवगन्तुं शक्नुवन्ति तथा च एजेण्टस्य कार्यक्षमतां ग्राहकसमीक्षां च दृष्ट्वा उत्तमाः एजेण्ट् ग्राहकानाम् आवश्यकताः धैर्यपूर्वकं श्रोष्यन्ति तथा च उपयुक्तानि समाधानं प्रदास्यन्ति।

द्वितीयं, बीमायाः आवेदनं कुर्वन् अनुबन्धविवरणं सम्यक् पठन्तु।एकतः, २.यदा उपभोक्तारः बीमाक्रयणं कुर्वन्ति तदा तेषां बीमाअनुबन्धे बीमादायित्वं, छूटखण्डाः, बीमाराशिः, गारण्टीकालः, बीमाप्रीमियमदरः इत्यादिषु महत्त्वपूर्णशर्तेषु ध्यानं दातव्यम्अपरं तु .अनुबन्धे दावाप्रक्रिया, समर्पणप्रावधानादिविवरणानि अपि ध्यानं दातव्यानि येन भवतः अधिकाराः हिताः च रक्षिताः सन्ति

यथा वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनस्य हेबेई पर्यवेक्षणब्यूरोद्वारा जारी जोखिमचेतावनी उक्तं यत्, अन्धरूपेण प्रवृत्तेः अनुसरणं न कुर्वन्तु तथा च बीमाक्रयणपूर्वं बीमाअनुबन्धस्य सामग्रीं पुष्टयन्तु। बीमाउत्पादेन प्रदत्तं कवरेजं अनुबन्धशर्तैः बीमादायित्वस्य अधीनं भवति उपभोक्तृभिः स्वस्य आवश्यकतानुसारं उत्पादस्य अंडरराइटिंग एजेन्सी, कवरेज, बहिष्कार इत्यादीनां विषये अधिकं ज्ञातव्यम्। तथा च परिचयस्य विपणनप्रक्रियायाः समये बीमादेयतानां भ्रमः, अस्पष्टता, अतिशयोक्तिः इत्यादीनां जोखिमानां निवारणाय तेषां उत्पादानाम् अनुकूलतां सावधानीपूर्वकं कुर्वन्तु। बीमायाः आवेदनं कृत्वा प्रीमियमं दातुं पूर्वं बीमाक्रयणपूर्वं बीमाप्रकारस्य सावधानीपूर्वकं जाँचः करणीयः, अनुबन्धस्य महत्त्वपूर्णानि शर्ताः च अवगन्तुं अर्हन्ति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया