समाचारं

अमेरिकीकोषसचिवः येलेन् : सा कार्यालयात् निर्गन्तुं पूर्वं पुनः चीनदेशं गन्तुं न निराकरोति, उपकोषसचिवः च निकटभविष्यत्काले चीनदेशं गमिष्यति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् याङ्ग रोङ्ग] ब्लूमबर्ग्-रायटर्-योः प्रतिवेदनानां आधारेण अमेरिकी-कोष-सचिवः येलेन्-इत्यनेन ७ तमे स्थानीयसमये उक्तं यत् वर्तमान-राष्ट्रपति-बाइडेन्-महोदयस्य कार्यकालः आगामिवर्षे जनवरी-मासे समाप्तः जातः ततः परं सा “निरन्तरं” कोष-सचिवरूपेण कार्यं कर्तुं न शक्नोति | स्वपदं स्वीकुर्यात्, परन्तु ततः पूर्वं पुनः चीनीयाधिकारिभिः सह मिलितुं शक्नोति।

अमेरिकादेशस्य टेक्सास्-नगरे टेक्सास् ट्रिब्यून्-संस्थायाः वार्षिकमञ्चे भागं गृहीत्वा येलेन् उपर्युक्तं वक्तव्यं दत्तवान् । यदा ब्लूमबर्ग् इत्यनेन पृष्टं यत् जनवरीमासे नूतनसर्वकारस्य कार्यभारं स्वीकृत्य सा कार्यालये तिष्ठति वा, नूतनां भूमिकां गृह्णीयात् वा पदं त्यक्ष्यति वा इति तदा सा अवदत् यत् "(कोषमन्त्री कार्यकालः) समाप्तः भवितुम् अर्हति, परन्तु...एतत् निर्भरं भवति।

रायटर्-पत्रिकायाः ​​टिप्पणी अस्ति यत् यथा यथा डेमोक्रेटिक-पक्षस्य उम्मीदवारः उपराष्ट्रपतिः हैरिस् च रिपब्लिकन-पक्षस्य उम्मीदवारः पूर्वराष्ट्रपतिः ट्रम्पः च मध्ये स्पर्धा तीव्रा भवति तथा तथा ७८ वर्षीयायाः येलेन् इत्यस्याः टिप्पणीः एकवारं स्वस्य भविष्यस्य योजनानां घोषणायाः निकटतमाः सन्ति। येलेन् अमेरिकी-इतिहासस्य प्रथमा महिला कोषसचिवः अस्ति, तथा च प्रथमा महिला अस्ति या फेडरल् रिजर्व्-सङ्घस्य अध्यक्षा, व्हाइट हाउस्-राष्ट्रीय-आर्थिक-परिषदः (nec) निदेशिका च अस्ति

सा अवदत् यत् आगामिषु मासेषु वित्तमन्त्रालये अद्यापि बहु कार्यं कर्तव्यम् अस्ति, यत्र चीनदेशेन सह निरन्तरं संवादः अपि अस्ति। कोषसचिवरूपेण पुनः चीनदेशं गमिष्यति वा इति वदन्त्याः येलेन् अवदत् यत् "अवश्यं अहं तत्र गन्तुं शक्नोमि, अपि च मम चीनीयसमकक्षानाम् अपि भ्रमणार्थं स्वागतं करोमि। मम अनुमानं यत् कोऽपि दलः भ्रमति चेदपि अस्माकं भ्रमणस्य प्रवेशः भविष्यति ."

येलेन् (वामभागे) टेक्सास् मञ्च महोत्सवे भागं गृहीतवान्, तस्य साक्षात्कारः ब्लूमबर्ग् इत्यनेन कृतः screenshot of bloomberg video

येलेन् इत्यनेन अपि उल्लेखः कृतः यत् अन्तर्राष्ट्रीयकार्याणां कोषस्य अमेरिकी उपसचिवः जीन्-क्लाउड् चम्ब्यू चीनदेशेन सह आर्थिकविषयेषु चर्चां निरन्तरं कर्तुं "शीघ्रमेव" बीजिंगनगरं प्रति प्रतिनिधिमण्डलस्य नेतृत्वं करिष्यति। शाङ्गबो चीन-अमेरिका-आर्थिककार्यसमूहस्य अमेरिकीनेता अस्ति, यस्य स्थापनायाः अनन्तरं गतवर्षस्य सितम्बरमासे चत्वारि सभाः अभवन् ।

येलेन् इत्यनेन स्वीकृतं यत् अमेरिका-चीन-देशयोः आर्थिकविषयेषु मतभेदः अस्ति, परन्तु तत्सहकालं "जलवायुपरिवर्तनं, विकासशीलदेशानां कृते ऋणनिवृत्तिः इत्यादयः विषयाः अपि एतादृशाः क्षेत्राः सन्ति यत्र देशद्वयं सहकार्यं कर्तुं शक्यते यदि भविष्ये सीमापारवित्तीयसंकटः भवति तर्हि अमेरिका-चीनयोः मध्ये सम्बद्धतातन्त्रं महत्त्वपूर्णं भविष्यति ।

येलेन् इत्यस्य मतं यत् अग्रिमस्य अमेरिकी-प्रशासनस्य अमेरिकी-चीन-सम्बन्धानां "प्राथमिकता, पोषणं च आवश्यकम्", तथा च सर्वेषु स्तरेषु संचारस्य निर्वाहस्य आवश्यकता वर्तते, यत्र सर्वाधिक-वरिष्ठाः अपि सन्ति "अस्माकं मध्ये पर्याप्ताः भेदाः सन्ति, तान् भेदान् सन्दर्भे स्थापयितुं पूर्णतया चर्चां कर्तुं च अवसरं विना तनावानां वर्धनस्य क्षमता अवश्यमेव वर्तते" इति सा अवदत् "एतत् निरन्तरं ध्यानं दातव्यम् इति इत्युपरि।"

येलेन् इत्यनेन उपर्युक्तटिप्पण्याः एकसप्ताहपूर्वं अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् चीन-अमेरिका-रणनीतिकसञ्चारस्य नूतनं दौरं कर्तुं चीनदेशस्य त्रिदिवसीययात्राम् अकरोत् सुलिवन् इत्यस्य कार्यकाले चीनदेशस्य प्रथमा यात्रा अस्ति, अष्टवर्षेभ्यः अनन्तरं अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारस्य चीनदेशस्य प्रथमयात्रा अपि अस्ति

पूर्वं अस्मिन् वर्षे एप्रिलमासस्य आरम्भे येलेन् नवमासानां व्यतीतानन्तरं कोषसचिवरूपेण चीनदेशस्य द्वितीययात्रायाः आरम्भं कृतवती । अस्मिन् काले चीनदेशेन कोषसचिवेन येलेन् इत्यनेन सह बहुस्तरीयं बहुक्षेत्रीयं च वार्ता, आदानप्रदानं च कृतम् । स्वस्य भ्रमणकाले येलेन् "अतिक्षमता" इत्यस्य विषये विशेषं ध्यानं दत्तवती, चीनस्य नूतने ऊर्जा-उद्योगे "अतिक्षमतायाः" लक्षणानाम् विषये बहुवारं "चिन्ता" प्रकटितवती तस्य प्रतिक्रियारूपेण चीनस्य वित्तस्य उपमन्त्री लियाओ मिन् तस्मिन् समये अवदत् यत् चीनदेशः उत्पादनक्षमतायाः विषये महत् महत्त्वं ददाति तथा च येलेन् इत्यनेन सह सर्वेषु स्तरेषु मिलनेषु वार्तासु च तस्य पूर्णतया तर्कसंगततया च प्रतिक्रियाः दत्तवान्।

लियाओ मिन् इत्यनेन ८ एप्रिल दिनाङ्के एकस्मिन् संक्षिप्तसमारोहे उक्तं यत् चीनदेशस्य मतं यत् वैश्विकनिर्माणस्य आपूर्तिशृङ्खलायाः गहनसमायोजनं प्रवर्धयन्त्याः नूतन ऊर्जा-उद्योगे प्रौद्योगिकी-उन्नति-पृष्ठभूमितः चीन-सहिताः बहवः देशाः औद्योगिक-परिवर्तनस्य चुनौतीनां सामना करिष्यन्ति | तथा श्रमसंरचनासमायोजनम् अस्माभिः एतां घटनां वस्तुनिष्ठरूपेण अवलोकितव्या, व्यावहारिकं तर्कसंगतं च नीतिविकल्पं कर्तव्यम्। चीनदेशेन संयुक्तराज्यसंस्थायाः अन्येषां च सम्बन्धितपक्षेषु चिन्ता लक्षिता, सर्वैः पक्षैः सह संचारं समन्वयं च सुदृढं कर्तुं, विपण्य-उन्मुखसिद्धान्तानां पालनस्य आधारेण च मतभेदानाम् तर्कसंगततया व्यवहारं कर्तुं, सम्यक् च सम्पादयितुं च इच्छुकः अस्ति अस्मिन् विषये पक्षद्वयं कार्यसमूहस्तरस्य संवादं निरन्तरं करिष्यति।

चीनस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः ९ एप्रिल दिनाङ्के नियमितरूपेण पत्रकारसम्मेलने प्रतिक्रियाम् अददात् यत् वैश्वीकरणस्य सन्दर्भे अतिरिक्तं उत्पादनक्षमता अस्ति वा इति निर्णयः वैश्विकबाजारमागधायाः भविष्यविकासक्षमतायाश्च आधारेण भवितुमर्हति। आपूर्ति-माङ्गयोः सन्तुलनं सापेक्षिकं भवति, असन्तुलनं च प्रायः एतासां समस्यानां समाधानार्थं मूल्यस्य नियमानुसारं समायोजनार्थं मुख्यतया विपण्यस्य उपरि अवलम्बन्ते ।

माओ निंग् इत्यनेन एतत् बोधितं यत् उत्पादनक्षमता इत्यादीनां आर्थिकव्यापारविषयाणां राजनीतिकरणं सुरक्षा-उन्मुखं च आर्थिककायदानानां उल्लङ्घनं भवति तथा च घरेलु-उद्योगानाम् विश्व-अर्थव्यवस्थायाः स्थिरविकासाय च अनुकूलं नास्ति चीनस्य मतं यत् सर्वेषां पक्षैः निष्पक्षप्रतिस्पर्धायाः मुक्तसहकार्यस्य च विपण्य-अर्थव्यवस्थायाः मूलभूत-मान्यतानां पालनम् करणीयम्, विश्वव्यापारसंस्थायाः नियमानुसारं आर्थिक-व्यापार-सहकार्यस्य द्वन्द्वान्, भेदानाम् च सम्यक् निबन्धनं करणीयम्, वैश्विक-उत्पादन-आपूर्ति-शृङ्खलायाः स्थिरतां च संयुक्तरूपेण निर्वाहनीयम् | .

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।